इजकिएलः
33:1 पुनः परमेश्वरस्य वचनं मम समीपम् आगतं यत्।
33:2 मनुष्यपुत्र, स्वजनसन्ततिं वद, तान् वद, कदा
अहं खड्गं भूमिं आनयामि, यदि भूमिजनाः पुरुषं गृह्णन्ति
तेषां तटं कृत्वा तं तेषां प्रहरणार्थं स्थापयति।
33:3 यदि सः खड्गं भूमिं आगच्छन्तं दृष्ट्वा तुरहीम् वादयति, च...
जनान् चेतयन्तु;
33:4 अथ यः कश्चित् तुरहीनादं श्रुत्वा चेतावनीम् न गृह्णाति।
यदि खड्गः आगत्य तं हरति तर्हि तस्य रक्तं स्वस्य उपरि भविष्यति
शिरः।
33:5 सः तुरहीनादं श्रुत्वा चेतावनीम् न गृहीतवान्; तस्य रक्तं भविष्यति
तस्य उपरि भवतु। किन्तु यः चेतयति सः स्वप्राणान् मोचयिष्यति।
33:6 किन्तु यदि प्रहरणकर्ता खड्गम् आगतं दृष्ट्वा तुरही न वादयति, तथा च
जनाः न चेतयन्तु; यदि खड्गः आगत्य कञ्चित् व्यक्तिं गृह्णाति
तेषु सः अधर्मे अपहृतः भवति; किन्तु तस्य रक्तं अहं करिष्यामि
प्रहरणस्य हस्ते अपेक्षन्ते।
33:7 अतः त्वं मनुष्यपुत्र, मया त्वां गृहे रक्षकः स्थापितः
इजरायल्; अतः त्वं मम मुखं वचनं श्रुत्वा तान् चेतयिष्यसि
मम ।
33:8 यदा अहं दुष्टं वदामि, हे दुष्टः, त्वं अवश्यमेव म्रियसे; यदि त्वं
दुष्टं मार्गात् चेतयितुं मा वदसि, सः दुष्टः भविष्यति
तस्य अधर्मे म्रियन्ते; किन्तु तस्य रक्तं तव हस्ते प्रार्थयिष्यामि।
33:9 तथापि यदि त्वं दुष्टं तस्य मार्गं तस्मात् निवर्तयितुं चेतयसि; यदि सः
तस्य मार्गात् मा निवर्तस्व, सः स्वस्य अधर्मेण म्रियते; त्वया तु अस्ति
तव आत्मानं मुक्तवान्।
33:10 अतः हे मनुष्यपुत्र, इस्राएलवंशं वद; एवं यूयं
कथयतु, यदि अस्माकं अपराधाः पापाः च अस्माकं उपरि स्युः, वयं च
pine away in them, कथं तर्हि वयं जीवेम?
33:11 तान् वदतु, यथा अहं जीवामि, प्रभुः परमेश्वरः वदति, मम प्रीतिः नास्ति
दुष्टानां मृत्युः; किन्तु दुष्टः स्वमार्गात् विमुखः भूत्वा जीवति।
भवन्तः स्वदुष्टमार्गेभ्यः गच्छन्ति; किमर्थं म्रियसे हे गृहे
इजरायल्?
33:12 अतः हे मनुष्यपुत्र, स्वजनसन्ततिं वद, द
धार्मिकस्य धर्मः तं दिने न मोचयिष्यति
transgression: यथा दुष्टस्य दुष्टं न पतति
तेन यस्मिन् दिने सः स्वदुष्टतायाः निवर्तते; न च करिष्यति
धर्मात्मा यस्मिन् दिने सः स्वस्य धर्माय जीवितुं शक्नोति
पापं करोति।
33:13 यदा अहं धर्मात्मानं वदामि यत् सः अवश्यमेव जीविष्यति; यदि सः
स्वस्य धर्मे विश्वासं कृत्वा अधर्मं कुरु, सर्वं तस्य
धर्माः न स्मर्यन्ते; किन्तु तस्य अधर्मस्य कृते यत् सः
कृतवान्, तदर्थं म्रियते।
33:14 पुनः यदा अहं दुष्टान् वदामि, त्वं अवश्यमेव म्रियसे; यदि व्यावर्तते
तस्य पापात्, यत् न्याय्यं न्याय्यं च तत् कुरु;
33:15 यदि दुष्टः प्रतिज्ञां पुनः स्थापयति तर्हि पुनः ददातु यत् सः लुण्ठितवान् इति, अन्तः गच्छतु
जीवनस्य नियमाः, अधर्मं विना; सः अवश्यमेव जीविष्यति,
सः न म्रियते।
33:16 तस्य कृतं पापं तस्य कश्चित् न कथ्यते सः
यत् न्याय्यं न्याय्यं च कृतवान्; सः अवश्यमेव जीविष्यति।
33:17 तथापि तव प्रजानां सन्तानाः वदन्ति, भगवतः मार्गः समः नास्ति।
तेषां तु मार्गः समानः नास्ति।
33:18 यदा धार्मिकः स्वधर्मात् विमुखः भवति, करोति च
अधर्मं, तेन म्रियते अपि।
33:19 किन्तु यदि दुष्टः स्वदुष्टतां त्यक्त्वा यत् न्याय्यं तत् करोति
सम्यक् च, तेन जीविष्यति।
33:20 तथापि यूयं वदन्ति यत् भगवतः मार्गः समः नास्ति। हे इस्राएलस्य गृहे, अहम्
प्रत्येकं भवद्भ्यः स्वमार्गानुसारं न्यायं करिष्यति।
33:21 अस्माकं बन्धनस्य द्वादशवर्षे दशमे वर्षे अभवत्
मासस्य पञ्चमे दिने यः बहिः पलायितः आसीत्
यरुशलेमः मम समीपम् आगत्य अवदत्, “नगरं प्रहृतम् अस्ति।”
33:22 ततः परमेश् वरस्य हस्तः सायंकाले मयि आसीत्, यः आसीत्
पलायितः आगतः; मम मुखं च उद्घाटितवान् आसीत्, यावत् सः मम समीपम् आगतः
प्रातः; मम मुखं मुक्तं जातं, अहं पुनः मूकः अभवम्।
33:23 तदा भगवतः वचनं मम समीपम् आगतं यत्।
33:24 मनुष्यपुत्र, ये इस्राएलदेशस्य तेषु विनाशेषु निवसन्ति, ते वदन्ति।
अब्राहमः एकः एव आसीत्, सः भूमिं उत्तराधिकारं प्राप्तवान्, किन्तु वयं बहवः स्मः। the
भूमिः अस्मान् उत्तराधिकाराय दीयते।
33:25 अतः तान् वद, प्रभुः परमेश्वरः एवम् वदति। भवन्तः रक्तेन सह खादन्ति, .
मूर्तीनां प्रति नेत्राणि उत्थाप्य रक्तं पातुं शक्नुथ
भूमिं स्वामित्वं धारयति?
33:26 भवन्तः खड्गस्य उपरि तिष्ठन्ति, घृणितकार्यं कुर्वन्ति, प्रत्येकं च दूषयन्ति
तस्य प्रतिवेशिनः भार्या, किं यूयं भूमिं धारयिष्यथ?
33:27 त्वं तान् एवं वद, प्रभुः परमेश्वरः एवम् वदति। यथा अहं जीवामि, अवश्यं ते
अपशिष्टेषु ये खड्गेन पतन्ति, यः च
भक्षितानां पशूनां, अन्तःस्थानां च मुक्तं क्षेत्रं दास्यामि
दुर्गाः गुहासु च व्याधिना म्रियन्ते।
33:28 अहं हि भूमिं अत्यन्तं निर्जनं स्थापयिष्यामि, तस्याः बलस्य च धूमधामम्
निवर्तते; इस्राएलस्य पर्वताः विनाशिताः भविष्यन्ति, येन कोऽपि न
गमिष्यति।
33:29 तदा ते ज्ञास्यन्ति यत् अहं परमेश्वरः अस्मि, यदा अहं अधिकतया भूमिं स्थापयामि
तेषां कृतानां सर्वेषां घृणितकार्याणां कारणात् निर्जनाः।
33:30 अपि च हे मनुष्यपुत्र, तव जनानां बालकाः अद्यापि वदन्ति
भित्तिभिः गृहद्वारेषु च त्वां प्रति एकं वदतु
अन्यस्मै, प्रत्येकं भ्रातरं प्रति, आगच्छ, शृणुत इति वदन्
भगवतः किं वचनं निर्गच्छति।
33:31 ते यथा जनाः आगच्छन्ति तथा भवतः समीपम् आगत्य भवतः पुरतः उपविशन्ति
यथा मम प्रजाः, ते तव वचनं शृण्वन्ति, किन्तु तानि न करिष्यन्ति, यतः
तेषां मुखेन बहु प्रेम दर्शयन्ति, किन्तु तेषां हृदयं तेषां पश्चात् गच्छति
लोभः ।
33:32 पश्य च, त्वं तेषां कृते अतीव प्रियं गीतं इव असि यस्य क
प्रियं स्वरं, वाद्यं च सुवादं कर्तुं शक्नुवन्ति, यतः ते तव शृण्वन्ति
वचनानि, किन्तु तानि न कुर्वन्ति।
33:33 यदा च एतत् भविष्यति, तदा ते ज्ञास्यन्ति
तेषु कश्चन भविष्यद्वादिः आसीत् इति।