इजकिएलः
३२:१ ततः द्वादशवर्षे द्वादशमासे द्वादशमासे...
मासस्य प्रथमदिने यदा परमेश् वरस् य वचनं मम समीपम् आगतं।
32:2 मनुष्यपुत्र, मिस्रदेशस्य राजा फारो इत्यस्य शोकं कृत्वा वदतु
तस्मै, त्वं राष्ट्रसिंहः इव असि, त्वं च क
समुद्रेषु तिमिङ्गलः, त्वं च नद्यैः सह निर्गतः, व्याकुलः च अभवः
जलं तव पादैः, तेषां नद्यः च मलिनम् अकरोत्।
32:3 इति प्रभुः परमेश्वरः वदति; अतः अहं तव उपरि मम जालं प्रसारयिष्यामि
अनेकजनसमूहेन सह; ते च त्वां मम जाले उत्थापयिष्यन्ति।
32:4 तदा अहं त्वां भूमिं त्यक्ष्यामि, त्वां भूमिं क्षिपामि
मुक्तक्षेत्रं, स्वर्गस्य सर्वेषां पक्षिणां उपरि स्थातुं च करिष्यति
त्वां सर्व्वपृथिव्याः पशवः त्वया पूरयिष्यामि।
32:5 अहं च तव मांसं पर्वतानाम् उपरि स्थापयिष्यामि, द्रोणीः च पूरयिष्यामि
तव ऊर्ध्वता।
32:6 अहं तव रक्तेन तां भूमिं च सिञ्चामि यत्र त्वं तरसि, यत्...
पर्वताः; नद्यः च त्वया पूर्णाः भविष्यन्ति।
32:7 यदा अहं त्वां बहिः निष्कासयिष्यामि तदा स्वर्गं आच्छादयिष्यामि, निर्मास्यामि च
तस्य ताराणि कृष्णानि; अहं सूर्यं मेघेन आच्छादयिष्यामि, चन्द्रं च
तस्याः प्रकाशं न दास्यति।
32:8 स्वर्गस्य सर्वाणि उज्ज्वलप्रकाशानि अहं तव उपरि अन्धकारं करिष्यामि, अस्तं करिष्यामि च
तव देशे अन्धकारः इति परमेश्वरः वदति।
32:9 अहं तव आनयिष्यामि तदा बहुजनानाम् हृदयं च पीडयिष्यामि
राष्ट्रेषु विनाशः, येषु देशेषु त्वया नास्ति
ज्ञात।
32:10 आम्, अहं त्वां दृष्ट्वा बहवः जनान् विस्मययिष्यामि, तेषां राजानः च भविष्यन्ति
घोरभीतः भवतः कृते यदा अहं तेषां पुरतः खड्गं प्रसारयिष्यामि;
ते च प्रतिक्षणं कम्पयिष्यन्ति, प्रत्येकं मनुष्यः स्वप्राणार्थं, in
तव पतनस्य दिवसः।
32:11 यतः प्रभुः परमेश्वरः एवम् वदति। बाबिलोनराजस्य खड्गः आगमिष्यति
त्वयि ।
32:12 महाबलानाम् खड्गैः अहं तव जनसमूहं पतनं करिष्यामि, the
राष्ट्राणां घोराः सर्वे, ते च धूमधामं दूषयिष्यन्ति
मिस्रदेशः तस्य सर्वः जनसमूहः नष्टः भविष्यति।
32:13 अहं तस्य सर्वान् पशून् अपि महाजलपार्श्वतः नाशयिष्यामि;
न पुनः मनुष्यपादः तान् बाधयिष्यति, न च खुराः
पशवः तान् क्लेशयन्ति।
32:14 तदा अहं तेषां जलं गभीरं कृत्वा तेषां नद्यः इव प्रवाहयिष्यामि
तैलम् इति प्रभुः परमेश्वरः वदति।
32:15 यदा अहं मिस्रदेशं निर्जनं करिष्यामि, देशः च भविष्यति
यस्मात् पूर्णम् आसीत् तस्मात् विहीनं यदा अहं तान् सर्वान् प्रहरिष्यामि
तत्र निवसन्तु, तदा ते ज्ञास्यन्ति यत् अहं परमेश् वरः अस्मि।
३२ - १६ - एषः शोचः येन ते तां शोचयिष्यन्ति कन्याः
राष्ट्राणां तां शोचयिष्यन्ति, ते तस्याः कृते शोचयिष्यन्ति, तदर्थम् अपि
मिस्रदेशः तस्याः सर्वेषां जनसमूहस्य च विषये परमेश् वरः वदति।
32:17 द्वादशवर्षे अपि पञ्चदशे दिने
मासेन भगवतः वचनं मम समीपम् आगतं।
32:18 मनुष्यपुत्र, मिस्रदेशस्य जनसमूहस्य विषये विलप्य तान् पातयतु, अपि
तस्याः, प्रसिद्धराष्ट्राणां च कन्यानां, अधःभागपर्यन्तं
पृथिवी, तेषां सह गर्ते अवतरन्ति।
३२ - १९ - कस्य त्वं शोभनेन गच्छसि ? अधः गच्छ, त्वं च सह शयितः भव
अखतना ।
32:20 खड्गहतानां मध्ये पतन्ति सा अस्ति
खड्गं प्रति प्रदत्तः, तां तस्याः सर्वान् जनसमूहान् च आकर्षयतु।
32:21 नरकमध्यात् तं वक्ष्यति महाबलानाम्
तस्य साहाय्यकैः सह, ते अधः गताः, ते अखतनाः शयनं कुर्वन्ति,
खड्गेन हतः ।
32:22 अशूरः तत्र तस्याः सर्वः सङ्घः तस्य समाधयः तस्य परितः सन्ति, सर्वेषां
तान् हताः खड्गेन पतिताः।
32:23 यस्याः श्मशानानि गर्तस्य पार्श्वेषु स्थापितानि तस्याः सङ्घः गोलः
about her grave: सर्वे हताः, खड्गेन पतिताः, येन कारणम्
आतङ्कः जीवितानां भूमिः।
32:24 तत्र एलामः तस्याः सर्वः जनसमूहः च तस्याः श्मशानस्य परितः अस्ति, ते सर्वे
हताः खड्गेन पतिताः, ये अविच्छेदिताः अधः गताः
पृथिव्याः अधः भागाः, येन तेषां आतङ्कः भूमिः अभवत्
आजीविका; तथापि ते स्वलज्जां वहन्ति येषां सह अधः गच्छन्ति
खड्ड।
३२ - २५ - सर्वैः सह हतानां मध्ये शयनं स्थापितवन्तः
जनसमूहः, तस्याः समाधयः तस्य परितः सन्ति, सर्वे अखतनाः।
खड्गेन हताः यद्यपि तेषां आतङ्कः देशे जातः
जीविताः, तथापि ते स्वस्य लज्जां वहन्ति येषां सह अधः गच्छन्ति
pit: स हतानां मध्ये स्थाप्यते।
32:26 तत्र मेशेकः तुबलः तस्याः सर्वः जनसमूहः च अस्ति, तस्याः समाधिः गोलः अस्ति
तस्य विषये: सर्वे अखतनाः, खड्गेन हताः, यद्यपि ते
जीवितानां देशे तेषां आतङ्कं जनयति स्म।
32:27 न च शयनं करिष्यन्ति वीर्यैः सह पतितैः
अखतनाः ये युद्धायुधैः सह नरकं गताः।
तेषां खड्गाः शिरसा अधः स्थापिताः, किन्तु तेषां अधर्माः
तेषां अस्थिषु भविष्यति, यद्यपि ते महाबलानाम् आतङ्काः आसन्
जीवानां भूमिः ।
32:28 आम्, त्वं अछतानां मध्ये भग्नः भविष्यसि, भविष्यसि च
खड्गेन हतानां सह शयनं कुरुत।
32:29 तत्र एदोमः, तस्याः राजानः, तस्याः सर्वे राजपुत्राः च सन्ति, ये स्वशक्त्या
खड्गहताभिः शयनं कुर्वन्ति
अखतनैः सह, गर्तम् अवतरन्तैः सह च।
३२:३० उत्तरस्य राजपुत्राः सर्वे स्युः सर्वे सिदोनयः ।
ये हतैः सह अधः गताः; आतङ्केन ते लज्जिताः भवन्ति
तेषां पराक्रमस्य; ते च हतैः सह अखतनाः शयनं कुर्वन्ति
खड्गं, गर्तगतैः सह तेषां लज्जां वहन्तु।
32:31 फारो तान् दृष्ट्वा सर्व्वजनसमूहेन सान्त्वितः भविष्यति।
फारो अपि तस्य सर्वैः सेनाभिः खड्गेन हता इति परमेश् वरः परमेश् वरः वदति।
32:32 मया हि जीवितानां देशे मम आतङ्कः कृतः, सः भविष्यति
अछतानां मध्ये स्थापिताः तेषां सह हतैः सह
खड्गः, फारो अपि तस्य सर्वः जनसमूहः च इति परमेश् वरः परमेश् वरः वदति।