इजकिएलः
३१:१ एकादशवर्षे तृतीये मासे च...
मासस्य प्रथमदिने यदा परमेश् वरस् य वचनं मम समीपम् आगतं।
31:2 मनुष्यपुत्र, मिस्रदेशस्य राजा फारों तस्य जनसमूहं च वद; कस्मै
किं त्वं महत्त्वे सदृशः असि?
31:3 पश्यतु, अश्शूरः लेबनानदेशे देवदारः आसीत्, यस्य शाखाः सुन्दराः आसन्, तस्य च
छायायुक्तं कफनं, उच्चकदम्बस्य च; तस्य च शिखरं मध्ये आसीत्
स्थूलशाखाः ।
31:4 जलं तं महत् कृतवान्, गभीराः तं स्वनदीभिः सह उच्चैः स्थापितवन्तः
तस्य वनस्पतयः परितः धावन् स्वस्य लघुनद्यः सर्वेभ्यः प्रेषितवान्
क्षेत्रस्य वृक्षाः ।
31:5 अतः तस्य ऊर्ध्वता सर्वेभ्यः क्षेत्रवृक्षेभ्यः उपरि उच्छ्रितवती, तथा च
तस्य शाखाः बहुलः, तस्य शाखाः दीर्घाः अभवन् यतः
बहुलं जलं, यदा सः बहिः विस्फोटितवान्।
३१:६ स्वर्गस्य सर्वे पक्षिणः तस्य शाखासु तस्य अधः च नीडं कृतवन्तः
शाखाः सर्वे क्षेत्रपशवः स्वबालकं प्रजनयन्ति स्म, तथा च
तस्य छायायाः अधः सर्वाणि महाराष्ट्राणि निवसन्ति स्म।
31:7 एवं सः माहात्म्ये, शाखादीर्घतायां च सुन्दरः आसीत् यतः
तस्य मूलं महता जलेन आसीत्।
31:8 ईश्वरस्य उद्याने देवदाराः तं गोपयितुं न शक्तवन्तः, फरवृक्षाः आसन्
न तस्य शाखा इव, चेष्टनवृक्षाः च तस्य शाखा इव न आसन्;
न च ईश्वरस्य उद्याने कोऽपि वृक्षः तस्य सौन्दर्येन तस्य सदृशः आसीत्।
31:9 मया तं तस्य शाखानां बहुलतायाः कारणेन सुन्दरः कृतः, येन सर्वे...
परमेश् वरस् य उद्याने ये अदनस् य वृक्षाः आसन्, ते तं ईर्ष्याम् अकरोत्।
31:10 अतः प्रभुः परमेश्वरः एवम् वदति। यतः त्वं आत्मानं उत्थापितवान्
ऊर्ध्वं स्थूलशाखानां मध्ये स्वस्य शिखरं उत्थापितवान्, स्वस्य च
हृदयं तस्य ऊर्ध्वतायां उत्थापितं भवति;
31:11 अतः अहं तं महाबलस्य हस्ते समर्पितवान्
विधर्मी; सः अवश्यमेव तस्य व्यवहारं करिष्यति, मया तं तस्य कृते बहिः निष्कासितम्
दुष्टता ।
31:12 परदेशिनः च राष्ट्रघोराः तं छित्त्वा कृतवन्तः
त्यक्तवान्: पर्वतानाम् उपरि सर्वेषु च द्रोणीषु तस्य शाखाः सन्ति
पतितः, तस्य शाखाः सर्वैः भूमिनद्यैः भग्नाः सन्ति; सर्वे च
पृथिव्याः जनाः तस्य छायातः अवतीर्य गता
तस्य।
३१:१३ तस्य विनाशे स्वर्गस्य सर्वे पक्षिणः सर्वे च
तस्य शाखासु क्षेत्रपशवः स्युः।
३१:१४ - यावत् सर्वेषु वृक्षेषु जलपार्श्वेषु कश्चन अपि आत्मानं न उन्नयति
तेषां ऊर्ध्वता, न च स्थूलशाखासु तेषां शिखरं उत्थापयन्ति, न च
तेषां वृक्षाः ऊर्ध्वं तिष्ठन्ति, सर्वे जलं पिबन्ति, यतः ते सन्ति
सर्वे मृत्योः समर्पिताः, पृथिव्याः अधःभागेषु, मध्ये
मनुष्याणां सन्तानानां, तेषां सह गर्तम् अवतरन्ति।
३१:१५ इति प्रभुः परमेश्वरः वदति; यस्मिन् दिने सः चिताम् अवतरत् अहं
caused a mourning: अहं तस्य कृते गभीरं आच्छादितवान्, अहं च नियन्त्रितवान्
तस्य जलप्लावनम्, महाजलं च निरुद्धम्, अहं च लेबनानदेशं कृतवान्
तस्य शोकं कर्तुं, क्षेत्रवृक्षाः सर्वे तस्य कृते मूर्च्छिताः अभवन्।
31:16 अहं तस्य पतनस्य शब्देन राष्ट्राणि कम्पितवान् यदा अहं तं क्षिप्तवान्
गर्ते अवतरन्तैः सह नरकं यावत् अधः, सर्वेषां वृक्षाणां च
अदन्, लेबनानस्य चयनं श्रेष्ठं च, सर्वे ये जलं पिबन्ति, ते भविष्यन्ति
पृथिव्याः अधःभागेषु सान्त्वितः।
31:17 ते अपि तेन सह नरकं गतवन्तः ये सह हताः सन्ति
खङ्ग; ये च तस्य बाहुः आसन्, ये तस्य छायायां निवसन्ति स्म
पाषण्डीनां मध्ये ।
31:18 यस्य त्वं एवं महिम्ना माहात्म्येन च वृक्षाणां मध्ये
एडेन् ? तथापि त्वं अदनवृक्षैः सह अदनवृक्षेषु अवतारयिष्यसि
पृथिव्याः अधः भागाः, त्वं मध्ये शयिष्यसि
खड्गेन हतैः सह अखतनाः। एषः फारो च...
तस्य सर्वः जनसमूहः इति प्रभुः परमेश् वरः वदति।