इजकिएलः
२९:१ दशमे वर्षे दशमे मासे द्वादश्यां दिने ।
भगवतः वचनं मम समीपम् आगतं।
29:2 मनुष्यपुत्र, मिस्रदेशस्य राजा फारो इत्यस्य विरुद्धं मुखं कृत्वा भविष्यद्वाणीं कुरु
तस्य विरुद्धं सर्वमिस्रविरुद्धं च।
29:3 वद, वद, प्रभुः परमेश्वरः एवम् वदति। पश्य, अहं तव विरुद्धः अस्मि,
मिस्रदेशस्य राजा फारो, तस्य मध्ये स्थितः महान् अजगरः
नद्यः, या उक्तवती, मम नदी मम स्वकीया, मया तस्याः कृते कृता
माम्।
29:4 अहं तु तव हनुमत्पादेषु हुकं स्थापयिष्यामि, तव मत्स्यान् च करिष्यामि
नद्यः तव तराजूयां लसितुं, अहं च त्वां बहिः आनयिष्यामि
तव नद्यः मध्ये तव नद्यः सर्वे मत्स्याः तव लसिष्यन्ति
तराजूः ।
29:5 अहं त्वां सर्वान् मत्स्यान् च प्रान्तरे क्षिप्तं त्यक्ष्यामि
तव नद्यः, त्वं मुक्तक्षेत्रेषु पतिष्यसि; त्वं न भविष्यसि
समाहिताः, न सङ्गृहीताः, अहं त्वां पशूनां भोजनार्थं दत्तवान्
क्षेत्रस्य च स्वर्गपक्षिणां च।
29:6 मिस्रदेशस्य सर्वे निवासिनः ज्ञास्यन्ति यत् अहं परमेश्वरः अस्मि यतः
ते इस्राएलस्य वंशस्य कृते वेणुदण्डः अभवन्।
29:7 यदा ते त्वां हस्तेन गृहीतवन्तः तदा त्वं सर्वान् भग्नवान्, विदारितवान् च
तेषां स्कन्धः, यदा ते त्वां अवलम्बन्ते स्म, तदा त्वं भग्नवान्, कृतवान् च
तेषां सर्वाणि कटिबन्धानि एकस्मिन् स्थाने भवितुं।
29:8 अतः प्रभुः परमेश्वरः एवम् वदति। पश्य, अहं खड्गं आनयिष्यामि
त्वां च त्वां मनुष्यान् पशून् च छिनत्।
29:9 मिस्रदेशः निर्जनः विनाशः च भविष्यति; ते च ज्ञास्यन्ति
अहं परमेश् वरः अस्मि, यतः सः अवदत्, नदी मम, मम च अस्ति
कृतवान् ।
29:10 पश्य, अतः अहं भवतः नद्यः च विरुद्धं अस्मि, अहं च इच्छामि
मिस्रदेशं सर्वथा विनाशं निर्जनं च कुरु, गोपुरात्
इथियोपियादेशस्य सीमापर्यन्तं स्येने।
29:11 न मनुष्यपदं गमिष्यति, न च पशुपादः गमिष्यति
तेन चत्वारिंशत् वर्षाणि न निवसन्ति।
29:12 अहं च देशानाम् मध्ये मिस्रदेशं निर्जनं करिष्यामि
निर्जनाः, तस्याः नगराणि च विध्वस्तनगरेषु
चत्वारिंशत् वर्षाणि निर्जनं भविष्यति, मिस्रदेशीयाः च मध्ये विकीर्णं करिष्यामि
राष्ट्राणि, देशैः च तान् विकीर्णं करिष्यन्ति।
29:13 तथापि प्रभुः परमेश्वरः एवम् वदति। चत्वारिंशत् वर्षान्ते अहं सङ्गृह्णामि
मिस्रदेशीयाः यस्मात् प्रजाः विकीर्णाः आसन्।
29:14 अहं मिस्रदेशस्य बन्धनं पुनः आनयिष्यामि, तान् च प्रेरयिष्यामि
पथरोस्देशे तेषां निवासभूमिं प्रति प्रत्यागच्छन्तु; तथा
ते तत्र आधारराज्यं भविष्यन्ति।
29:15 राज्यानां नीचतमं भविष्यति; न च आत्मानं उत्कर्षयिष्यति
पुनः राष्ट्राणाम् उपरि, यतः अहं तान् न्यूनीकरिष्यामि, येन ते न न करिष्यन्ति
राष्ट्रेषु अधिकं शासनम्।
29:16 न पुनः इस्राएलस्य वंशस्य विश्वासः भविष्यति यत्...
तेषां अधर्मस्य स्मरणं करोति यदा ते तान् पश्यन्ति।
किन्तु ते ज्ञास्यन्ति यत् अहं प्रभुः परमेश्वरः अस्मि।
29:17 सप्तविंशतितमे वर्षे प्रथममासे।
मासस्य प्रथमदिने परमेश्वरस्य वचनं मम समीपम् आगतं।
इति वदन् ।
29:18 मनुष्यपुत्रः बेबिलोनराजः नबूकदनेस्सरः स्वसेनायाः सेवां कृतवान् क
सोरस्य विरुद्धं महती सेवा: प्रत्येकं शिरः कटाक्षं कृतम्, प्रत्येकं च
स्कन्धः छिलितः आसीत् तथापि तस्य वेतनं नासीत्, न च तस्य सेना, सोरस्य कृते, यतः
तस्य विरुद्धं यत् सेवां सः सेवितवान् आसीत्।
29:19 अतः प्रभुः परमेश्वरः एवम् वदति। पश्यन्तु, अहं मिस्रदेशं दास्यामि
बेबिलोनराजं नबूकदनेस्सरं प्रति; स तस्याः जनसमूहं गृह्णीयात्।
तस्याः लूटं गृहीत्वा तस्याः शिकारं गृहाण; तस्य च वेतनं भविष्यति
सैन्यदल।
29:20 मया तस्मै मिस्रदेशः दत्तः यत् सः यया परिश्रमेण सेवां कृतवान्
तस्य विरुद्धं, यतः ते मम कृते कार्यं कृतवन्तः, इति प्रभुः परमेश् वरः वदति।
29:21 तस्मिन् दिने अहं इस्राएलस्य वंशस्य शृङ्गं प्रफुल्लयिष्यामि।
तेषां मध्ये मुखस्य उद्घाटनं त्वां दास्यामि; तथा
ते ज्ञास्यन्ति यत् अहं परमेश् वरः अस्मि।