इजकिएलः
28:1 पुनः परमेश् वरस् य वचनं मम समीपम् आगतं यत्।
28:2 मनुष्यपुत्र, सोरराजकुमारं वद, परमेश्वरः परमेश्वरः एवम् वदति।
यतः तव हृदयं उत्थापितं, त्वया च उक्तं, अहं देवः, उपविशामि
ईश्वरस्य आसने समुद्रानां मध्ये; तथापि त्वं पुरुषः असि, च
न परमेश्u200dवरः, यद्यपि त्वं तव हृदयं परमेश् वरस् य हृदयम् इव स्थापयसि।
28:3 पश्य, त्वं दानियलात् बुद्धिमान् असि; ते शक्नुवन्ति इति रहस्यं नास्ति
त्वां निगूहतु : १.
२८:४ तव प्रज्ञाना बुद्ध्या च त्वं त्वां प्राप्तवान्
धनं तव निधिषु सुवर्णं रजतं च प्राप्तवान्।
२८:५ तव महती प्रज्ञा व्यापारेण च त्वं धनं वर्धितवान्।
तव धनस्य कारणात् तव हृदयं उत्थापितं भवति।
28:6 अतः प्रभुः परमेश्वरः एवम् वदति। यतः त्वया हृदयं यथा स्थापितं
ईश्वरस्य हृदयं;
28:7 पश्य, अतः अहं त्वां प्रति परदेशीन् आनयिष्यामि, भयंकरं...
राष्ट्राणि तव सौन्दर्यस्य विरुद्धं खड्गान् आकर्षयिष्यन्ति
प्रज्ञा, ते च तव तेजः दूषयिष्यन्ति।
28:8 ते त्वां गर्ते अवतारयिष्यन्ति, त्वं च मृत्योः मृत्युं म्रियसे
समुद्रमध्ये ये हता भवन्ति।
28:9 किं त्वं त्वां हन्तुं कुर्वतः पुरतः वदिष्यसि, अहं परमेश्वरः अस्मि? किन्तु त्वं करिष्यसि
मनुष्यः भव, मा परमेश् वरः, यः त्वां वधं करोति, तस्य हस्ते।
28:10 त्वं परदेशीयहस्तेन अछतनस्य मृत्युं म्रियसे।
यतः मया तत् उक्तम् इति प्रभुः परमेश् वरः वदति।
28:11 अपि च भगवतः वचनं मम समीपम् आगतं यत्।
28:12 मनुष्यपुत्र, सोरराजस्य विषये शोकं गृहीत्वा कथयतु
तं, एवं प्रभुः परमेश् वरः वदति; त्वं योगं मुद्रयसि प्रज्ञापूर्णं .
सौन्दर्ये च सिद्धम्।
28:13 त्वं परमेश् वरस् य उद्याने अदन् नगरे असि; प्रत्येकं बहुमूल्यं शिला भवतः आसीत्
आच्छादनं सर्दियं पुखराजं हीरकं बेरीं गोमेदं च
जस्परं नीलमं मरकतं च कार्बुन्कुलं सुवर्णं च: the
तव स्तम्भानां नलिकानां च कृतिः त्वयि सज्जीकृता आसीत्
यस्मिन् दिने त्वं सृष्टः अभवः।
28:14 त्वं अभिषिक्तः करुबः यः आच्छादयति; मया च त्वां तथा स्थापितः, त्वं
ईश्वरस्य पवित्रपर्वते अपव्ययः; त्वं उपरि अधः च गतः
अग्निपाषाणानां मध्ये ।
28:15 त्वं यस्मात् दिनात् सृष्टः अभवः, ततः यावत् स्वमार्गेषु सिद्धः आसीः
अधर्मः त्वयि लब्धः।
28:16 तव वणिजबहुलेन ते त्वां मध्ये पूरितवन्तः
हिंसापूर्वकं त्वं पापं कृतवान् अतः अहं त्वां यथा क्षिपामि
परमेश् वरस् य पर्वतात् अशुद्धः, अहं त्वां नाशयिष्यामि, हे आच्छादनम्
करुबः अग्निशिलामध्यात्।
28:17 तव हृदयं तव सौन्दर्यात् उत्थापितं, त्वया तव दूषितम्
प्रज्ञा तव तेजसा: अहं त्वां भूमौ क्षिपामि, अहं
त्वां राजानां समक्षं स्थापयिष्यति, येन ते त्वां द्रक्ष्यन्ति।”
28:18 त्वया अधर्मस्य बहुलतायाः कारणेन तव पवित्रस्थानानि दूषितानि।
तव व्यापारस्य अधर्मेण; अतः अहं अग्निम् आनयिष्यामि
मध्यतः त्वां भक्षयिष्यति, अहं त्वां प्रति आनयिष्यामि
भस्म त्वां पश्यतां सर्वेषां दृष्टौ पृथिव्यां।
28:19 ये त्वां विदुः प्रजामध्ये सर्वे त्वां विस्मयन्ते।
त्वं भयङ्करः भविष्यसि, पुनः कदापि न भविष्यसि।
28:20 पुनः परमेश्वरस्य वचनं मम समीपम् आगतं यत्।
28:21 मनुष्यपुत्र, सिदोन प्रति मुखं कृत्वा तस्य विरुद्धं भविष्यद्वाणीं कुरु।
28:22 तथा च वदतु, प्रभुः परमेश्वरः एवम् वदति। पश्य, हे सिदोन, अहं तव विरुद्धः अस्मि;
अहं तव मध्ये महिमा भविष्यामि, ते च अहं इति ज्ञास्यन्ति
यदा अहं तस्याः विषये न्यायं कृत्वा भविष्यामि, तदा अहं परमेश् वरः अस्मि
तस्मिन् पवित्रीकृता।
28:23 अहं तस्याः व्याधिं प्रेषयिष्यामि, तस्याः वीथिषु रक्तं प्रेषयिष्यामि। तथा
क्षतम् तस्याः मध्ये खड्गेन तस्याः उपरि न्यायः भविष्यति
प्रत्येकं पार्श्वे; ते च ज्ञास्यन्ति यत् अहं परमेश् वरः अस्मि।
28:24 इस्राएलस्य वंशस्य कृते पुनः चुभनकं न भविष्यति।
न च तेषां परितः सर्वेषां शोककण्टकः, यः अवहेलितः
ते; ते च ज्ञास्यन्ति यत् अहं परमेश् वरः अस्मि।
28:25 इति प्रभुः परमेश्वरः वदति; यदा अहं इस्राएलस्य गृहं सङ्गृहीष्यामि
येषां जनानां मध्ये ते विकीर्णाः पवित्राः च भविष्यन्ति
तेषु अन्यजातीयानां दृष्टौ तदा ते स्वदेशे निवसन्ति
यत् मया मम सेवकं याकूबं दत्तम्।
28:26 ते तत्र सुरक्षिताः निवसन्ति, गृहाणि निर्माय रोपयिष्यन्ति च
द्राक्षाक्षेत्राणि; आम्, ते विश्वासेन निवसन्ति, यदा मया वधः कृतः
ये तान् परितः अवहेलयन्ति तेषां सर्वेषां उपरि न्यायाः; ते च
ज्ञास्यन्ति यत् अहं तेषां परमेश् वरः अस्मि।