इजकिएलः
27:1 परमेश्वरस्य वचनं मम समीपम् आगतं यत्।
27:2 हे मनुष्यपुत्र, सोरस्य शोकं गृहाण।
27:3 सोरुं च वद, हे समुद्रप्रवेशे स्थितः।
ये बहुद्वीपानां जनानां वणिक् भवन्ति इति भगवान् वदति
भगवान; हे सोरसे त्वया उक्तं सम्यक् सौन्दर्यमहम्।
27:4 तव सीमाः समुद्रानां मध्ये सन्ति, तव निर्मातारः सिद्धवन्तः
तव सौन्दर्यम्।
27:5 ते तव सर्वाणि पोतफलकानि सेनिरवृक्षैः निर्मितवन्तः, तेषां कृते
भवतः कृते मस्तकं निर्मातुं लेबनानदेशात् देवदारवृक्षान् गृहीतवान्।
27:6 ते बाशान् ओकवृक्षेभ्यः तव पलकाः निर्मितवन्तः। सङ्घस्य
अशूरीभिः हस्तिदन्तैः तव पीठिकाः कृताः, द्वीपेभ्यः बहिः आनीताः
चित्तिम् ।
27:7 मिस्रदेशात् कृतं मलिनवस्त्रं यत् त्वं प्रसारयसि तत् आसीत्
तव पालः भवितुम् अग्रे गच्छतु; एलीशाद्वीपेभ्यः नीलं बैंगनीं च तत् आसीत्
यत् त्वां आच्छादितवान्।
27:8 सिदोन-अरवाद्-निवासिनः तव नाविकाः आसन्, तव ज्ञानिनः हे
त्वयि ये आसन् सोरस् तव विमानचालकाः आसन्।
27:9 गेबलस्य प्राचीनाः तस्य ज्ञानिनः च त्वयि तव कल्काः आसन्।
समुद्रस्य सर्वाणि पोतानि नाविकैः सह तव व्याप्तुम् त्वयि आसन्
वाणिज्यम् ।
27:10 ते फारसस्य लुडस्य च फुतस्य च तव सेनायाः आसन्, तव पुरुषाः
युद्धम् : ते त्वयि कवचं शिरस्त्राणं च लम्बयन्ति स्म; ते तव प्रस्थापयन्ति
सौन्दर्यम् ।
27:11 अर्वादस्य जनाः तव सेनायाः सह तव भित्तिषु परितः आसन्,...
गम्मादिमाः तव गोपुरेषु आसन्, ते तव उपरि स्वकवचानि लम्बयन्ति स्म
भित्तिः परितः; ते तव सौन्दर्यं सिद्धं कृतवन्तः।
27:12 सर्वविधस्य बहुलतायाः कारणात् तर्शीषः तव वणिक् आसीत्
धनं; रजत-लोह-टीन-सीसैः तव मेलाषु व्यापारं कुर्वन्ति स्म।
27:13 यावान्, तुबलः, मेशेकः च तव वणिक् आस्ताम्, ते व्यापारं कुर्वन्ति स्म
तव विपण्यां मनुष्याणां व्यक्तिः, पीतले पात्राणि च।
27:14 ते तोगरमागृहस्य तव मेलायां अश्वैः सह व्यापारं कुर्वन्ति स्म,...
अश्ववाहकाः खच्चराः च ।
27:15 देदाननगरस्य जनाः तव वणिक् आसन्; अनेकाः द्वीपाः विक्रयणं कृतवन्तः
तव हस्तः, ते त्वां वर्तमानार्थं हस्तिदन्तस्य आबनूसस्य च शृङ्गाणि आनयन्ति स्म।
27:16 तव मालस्य बहुलतायाः कारणात् सिरिया तव वणिक् आसीत्
making: ते तव मेलासु पन्नाभिः, बैंगनीभिः, ब्रॉयर्डैः च आक्रान्ति स्म
कार्यं च, सूक्ष्मं च, प्रवालं, अगेटं च।
27:17 यहूदा इस्राएलदेशश्च तव व्यापारिणः आसन्, ते व्यापारं कुर्वन्ति स्म
तव विपण्यगोधूमः मिन्निथः, पन्नागः, मधु च, तैलं, मलम् च।
27:18 तव निर्मितवस्तूनाम् बहुषु दमिश्कः तव वणिक् आसीत्।
सर्वेषां धनानां बहुलतायाः कारणात्; हेल्बोनस्य मद्ये, श्वेत ऊने च।
27:19 दानं च जवानं च तव मेलासु इतस्ततः गच्छतः, उज्ज्वललोहः।
कासिया, कालामस् च तव विपण्यां आसन्।
27:20 देदनः तव वणिक् आसीत् रथानां कृते बहुमूल्यवस्त्रेषु।
27:21 अरबाः सर्वे केदारराजकुमाराः च त्वया सह मेषशालाभिः सह निवसन्ति स्म।
मेषाः बकाः च एतेषु तव वणिजाः आसन्।
27:22 शेबा-रामयोः वणिक्, ते तव वणिक् आसन्
सर्वमसालप्रमुखैः सर्वैः बहुमूल्यैः च तव मेलासु व्याप्तः
पाषाणाः, सुवर्णं च ।
27:23 हारानः कन्नेः अदनः च शेबा-अशूर-वणिजः
चिल्माद, तव वणिजः आसन्।
27:24 एते तव वणिक् सर्वविधेषु नीलवस्त्रेषु च
ब्राइडेड् कर्म, समृद्धवेषवक्षःस्थलेषु च रज्जुबद्धेषु, च
देवदारनिर्मितं, तव वणिजानां मध्ये।
27:25 तव विपण्यां तर्शीषस्य नौकाः त्वां गायन्ति स्म, त्वं च आसीः
पुनः पूरितः, समुद्रेषु च अतीव गौरवपूर्णः कृतः।
27:26 तव नावकाः त्वां महता जले नीतवन्तः, पूर्ववायुः
भग्न त्वां समुद्रमध्ये |
27:27 तव धनं, तव सौन्दर्यं, तव वणिजं, तव नाविकाः, तव च
विमानचालकाः, तव कल्कराः, तव मालवस्तूनाम् आधिपत्यं च, सर्वे च तव
युद्धपुरुषाः, ये त्वयि सन्ति, तव सर्वेषु सङ्घेषु च ये सन्ति
मध्ये तव दिने समुद्रमध्ये पतति
नाश।
27:28 तव विमानचालकानाम् आक्रोशस्य शब्देन उपनगराणि कम्पयिष्यन्ति।
27:29 ये च सर्वे पलङ्गं धारयन्ति, नाविकाः, सर्वे च विमानचालकाः
समुद्रः, तेषां नावात् अवतरन्ति, ते भूमिं प्रति तिष्ठन्ति;
27:30 तव विरुद्धं तेषां स्वरं श्रूयते, क्रन्दन्ति च
कटुतया शिरसि रजः क्षिपन्ति, ते भ्रमन्ति
स्वयं भस्मनाम् : १.
27:31 ते भवतः कृते सर्वथा कटाक्षं कृत्वा तान् कटिबन्धं करिष्यन्ति
वस्त्रं धारयिष्यन्ति, ते च त्वां कटुहृदयेन रोदिष्यन्ति च
कटुविलापः ।
27:32 विलपने च ते भवतः कृते शोकं गृह्णन्ति, च
शोचय त्वां किं नगरं सोरसदृशं विनष्टवत्
समुद्रस्य मध्ये?
27:33 यदा तव वस्तूनि समुद्रेभ्यः निर्गतानि तदा त्वं बहवः जनान् पूरितवान्;
त्वं पृथिवीराजान् तव बहुलतायाः समृद्धिं कृतवान्
धनं तव वणिजस्य च।
२७ - ३४ - यस्मिन् काले त्वं समुद्रैः गभीरेषु भग्नाः भविष्यसि
जलं तव वाणिज्यम्, तव मध्ये सर्वः सङ्घः च करिष्यति
पतनम्u200c।
27:35 द्वीपवासिनः सर्वे त्वां विस्मयिष्यन्ति तेषां च
राजानः भयभीताः भविष्यन्ति, तेषां मुखं व्याकुलाः भविष्यन्ति।
27:36 जनानां मध्ये वणिक् त्वां श्वसिष्यन्ति; त्वं क
आतङ्कं, पुनः कदापि न भविष्यति।