इजकिएलः
26:1 एकादशवर्षे मासस्य प्रथमदिने।
यत् भगवतः वचनं मम समीपम् आगतं।
26:2 मनुष्यपुत्र, यतः सोरुसः यरुशलेमविरुद्धं उक्तवान्, आहा, सा अस्ति
भग्नं यत् जनानां द्वाराणि आसीत्, सा मम समीपं गतवती, अहं करिष्यामि
पुनः पूरिता भवतु, इदानीं सा विनष्टा अस्ति।
26:3 अतः प्रभुः परमेश्वरः एवम् वदति। पश्य अहं तव विरुद्धोऽस्मि, हे सोर,।
समुद्रः यथा भवति तथा बहूनि राष्ट्राणि त्वां प्रति आगच्छन्ति
तस्य तरङ्गाः उपरि आगन्तुम्।
26:4 ते च सोरस्य भित्तिं नाशयिष्यन्ति, तस्याः गोपुराणि च भग्नाः भविष्यन्ति
तस्याः रजः अपि तस्याः क्षिप्य शिलाशिखरं इव करिष्यति।
२६:५ समुद्रमध्ये जालप्रसारणस्थानम् भविष्यति ।
यतः मया तत् उक्तं, परमेश् वरः वदति, तत् लूटं भविष् यति
राष्ट्राणि ।
26:6 तस्याः कन्याः ये क्षेत्रे सन्ति, ते खड्गेन हताः भविष्यन्ति;
ते च ज्ञास्यन्ति यत् अहं परमेश् वरः अस्मि।
26:7 यतः प्रभुः परमेश्वरः एवम् वदति। पश्य, अहं सोरस्य उपरि आनयिष्यामि
बेबिलोनस्य राजा नबूकदनेस्सरः, राजानां राजा, उत्तरतः, सह
अश्वैः च रथैः सह, अश्वैः सह, सङ्घैः, बहुभिः च
जनाः।
26:8 सः खड्गेन तव कन्याः क्षेत्रे हन्ति, सः च
भवतः विरुद्धं दुर्गं कृत्वा भवतः विरुद्धं पर्वतं क्षिप्य, उत्थापय च
तव विरुद्धं बकलरः।
26:9 सः तव भित्तिषु युद्धयन्त्राणि स्थापयिष्यति, परशुभिः च
तव गोपुराणि भङ्क्ते।
26:10 तस्य अश्वानां प्रचुरता कारणात् तेषां रजः त्वां आच्छादयिष्यति।
अश्ववाहनानां चक्राणां च कोलाहलेन तव भित्तिः कम्पयिष्यति।
रथानां च यदा सः तव द्वारेषु प्रविशति, यथा मनुष्याः प्रविशन्ति
यस्मिन् नगरे भङ्गः क्रियते।
26:11 सः तव सर्वाणि वीथिकानि अश्वानाम् खुरैः पदाति
तव प्रजां खड्गेन हन्ति, तव बलवन्तः सैन्यदलानि गमिष्यन्ति
भूमौ अधः ।
26:12 ते तव धनं लुण्ठनं कृत्वा तव लूटं करिष्यन्ति
मालवस्तु, ते तव भित्तिं भङ्क्त्वा तव नाशयिष्यन्ति
प्रियगृहाणि तव शिलाः काष्ठानि च तव च स्थापयिष्यन्ति
जलस्य मध्ये रजः ।
26:13 अहं च तव गीतानां कोलाहलं निवर्तयिष्यामि; तव च शब्दः
वीणा न पुनः श्रूयते।
26:14 अहं त्वां शिलाशिखरवत् करिष्यामि, त्वं स्थानं भविष्यसि
उपरि जालं प्रसारितवान्; त्वं पुनः न निर्मितः भविष्यसि, यतः मम परमेश् वरः अस्ति
उक्तवान् इति प्रभुः परमेश्वरः वदति।
26:15 इति परमेश् वरः सोरस् प्रति वदति। किं न शब्देन द्वीपाः कम्पयिष्यन्ति
तव पतनस्य, यदा क्षताः क्रन्दन्ति, यदा वधः क्रियते तदा
तव मध्ये?
26:16 ततः समुद्रस्य सर्वे राजपुत्राः स्वसिंहासनात् अवतरन्ति, च...
वस्त्राणि विसृज्य वस्त्राणि विमोचयन्तु, ते करिष्यन्ति
वेपमानं वस्त्रं धारयन्तु; ते भूमौ उपविशन्ति, च
प्रतिक्षणं कम्पयिष्यति, त्वां च विस्मयिष्यते।
26:17 ते च त्वां शोकं गृहीत्वा त्वां वक्ष्यन्ति कथम्
त्वं नाशयसि, यत् समुद्रिणां निवसितम् आसीत्, प्रसिद्धं नगरं।
या समुद्रे बलवान् आसीत्, सा तस्याः निवासिनः च, ये तेषां कारणं भवन्ति
आतङ्कः सर्वेषु यत् तत् व्यापादयति!
26:18 इदानीं तव पतने द्वीपाः कम्पयिष्यन्ति। आम्, द्वीपाः यत्
समुद्रे सन्ति तव गमनसमये व्याकुलाः भविष्यन्ति।
26:19 यतः प्रभुः परमेश्वरः एवम् वदति। यदा अहं त्वां निर्जनं नगरं करिष्यामि।
यथा नगराणि न निवसन्ति; यदा अहं गभीरं उपरि आनयिष्यामि
त्वां महतीं जलं त्वां आच्छादयिष्यन्ति;
26:20 यदा अहं त्वां गर्ते अवतरितैः सह अवतारयिष्यामि, सह
पुरातनकालस्य जनाः, त्वां च नीचभागेषु स्थापयिष्यन्ति
पृथिवी पुरा निर्जनस्थानेषु गर्तगमनैः सह।
यत् त्वं न निवससि; अहं च देशे महिमा स्थापयिष्यामि
आजीविका;
26:21 अहं त्वां भयङ्करं करिष्यामि, त्वं पुनः न भविष्यसि
अन्विष्यमाणः, तथापि पुनः कदापि न लभ्यते इति प्रभुः परमेश्वरः वदति।