इजकिएलः
25:1 भगवतः वचनं मम समीपम् आगतं यत्।
25:2 मनुष्यपुत्र, अम्मोनीयानां विरुद्धं मुखं कृत्वा भविष्यद्वाणीं कुरु
ते;
25:3 अम्मोनीयान् कथयतु, “प्रभु परमेश्वरस्य वचनं शृणुत। इति
प्रभुः परमेश्वरः; यतः त्वं आह, मम अभयारण्यस्य विरुद्धं उक्तवान्, यदा तत्
अपवित्रः आसीत्; इस्राएलदेशस्य विरुद्धं च यदा सा निर्जनः आसीत्; तथा
यहूदागृहस्य विरुद्धं यदा ते बन्धनं गतवन्तः;
25:4 पश्य, अतः अहं त्वां पूर्वस्य पुरुषाणां कृते क
स्वामित्वं कृत्वा त्वयि स्वप्रासादं स्थापयित्वा स्वस्य
त्वयि निवासः, ते तव फलं खादिष्यन्ति, ते तव पिबन्ति
दुग्धं।
25:5 अहं रब्बां उष्ट्राणां गोष्ठां, अम्मोनीयानां च शयनं करिष्यामि
मेषाणां स्थानं यूयं ज्ञास्यथ यत् अहं परमेश् वरः अस्मि।
25:6 यतः प्रभुः परमेश्वरः एवम् वदति। यतः त्वया हस्तौ ताडितः, तथा च
पादैः स्तब्धः, सर्वैः तव अभावेन च हृदयेन आनन्दितः
इस्राएलदेशस्य विरुद्धं;
25:7 पश्य, अतः अहं भवतः उपरि हस्तं प्रसारयिष्यामि, करिष्यामि च
त्वां विधर्मीभ्यः लूटार्थं प्रयच्छतु; अहं च त्वां विच्छिन्दिष्यामि
प्रजाः, अहं च त्वां देशेभ्यः बहिः नाशयिष्यामि, अहं करिष्यामि
त्वां नाशय; त्वं च ज्ञास्यसि यत् अहं परमेश् वरः अस्मि।
25:8 इति प्रभुः परमेश्वरः वदति; यतः सः मोआबः सेइरः च वदन्ति, पश्य, द...
यहूदागृहं सर्वेषां विजातीयानां सदृशम् अस्ति;
25:9 अतः पश्य, अहं नगरेभ्यः मोआबस्य पार्श्वे उद्घाटयिष्यामि, ततः
तस्य नगराणि यानि तस्य सीमायां सन्ति, देशस्य महिमा।
बेथजेशीमोथः बाल्मियोनः किरियाथैमः च।
25:10 अम्मोनीयैः सह पूर्वदिशिभ्यः पुरुषेभ्यः प्रयच्छन्ति च
अम्मोनीजनाः राष्ट्रेषु न स्मर्यन्ते इति स्वामित्वम्।
25:11 अहं मोआबस्य उपरि न्यायं करिष्यामि। अहं च ज्ञास्यन्ति
प्रभुः।
25:12 इति प्रभुः परमेश्वरः वदति; यतः सः एदोमः गृहस्य विरुद्धं व्यवहारं कृतवान्
यहूदायाः प्रतिशोधं कृत्वा महतीं अपराधं कृत्वा प्रतिशोधं कृतवान्
तेषु स्वयमेव;
25:13 अतः प्रभुः परमेश्वरः एवम् वदति। अहं च हस्तं प्रसारयिष्यामि
एदोमस्य उपरि, तस्मात् मनुष्यान् पशून् च छिनत्ति; अहं च तत् करिष्यामि
तेमनतः निर्जनः; ते च देदानस्य खड्गेन पतन्ति।
25:14 अहं मम प्रजानां इस्राएलस्य हस्तेन एदोमदेशे प्रतिशोधं करिष्यामि।
ते एदोमे मम क्रोधस्य मम अनुसारं च करिष्यन्ति
क्रोधः; ते मम प्रतिशोधं ज्ञास्यन्ति इति परमेश् वरः वदति।
25:15 इति प्रभुः परमेश्वरः वदति; यतः पलिष्टिनः प्रतिशोधं कृतवन्तः।
प्रतिशोधं च कृतहृदयेन, तस्य नाशार्थं च
पुरातनः द्वेषः;
25:16 अतः प्रभुः परमेश्वरः एवम् वदति। पश्य, अहं मम हस्तं प्रसारयिष्यामि
पलिष्टीनां उपरि, अहं च केरेथिमान् छित्त्वा नाशयिष्यामि
समुद्रतटस्य अवशेषः ।
25:17 अहं च तेषां उपरि क्रुद्धैः भर्त्सनाभिः महत् प्रतिशोधं करिष्यामि; तथा
यदा अहं प्रतिशोधं करिष्यामि तदा ते ज्ञास्यन्ति यत् अहं परमेश् वरः अस्मि
ते।