इजकिएलः
22:1 अपि च भगवतः वचनं मम समीपम् आगतं यत्।
22:2 इदानीं हे मनुष्यपुत्र, किं त्वं न्यायं करिष्यसि, किं त्वं रक्ताभस्य नगरस्य न्यायं करिष्यसि?
आम्, त्वं तस्याः सर्वाणि घृणितकार्याणि दर्शयिष्यसि।
22:3 तदा त्वं वद, प्रभुः परमेश्वरः एवम् वदति, नगरं रक्तं प्रक्षिपति
तस्या मध्ये तस्याः समयः आगत्य स्वस्य विरुद्धं मूर्तिः निर्माति
आत्मानं दूषयतु।
22:4 त्वं यत् रक्तं प्रक्षिप्तवान् तस्मिन् दोषी असि; हस्त च
त्वया निर्मितमूर्तिषु आत्मानं दूषितं कृतवान्; त्वया च
तव दिवसान् समीपं कृतवान्, तव वर्षाणि अपि आगता।
अतः मया त्वां अन्यजातीयानां कृते अपमानं, उपहासः च कृतः
सर्वे देशाः।
22:5 ये समीपस्थाः, ये च त्वत्तो दूरस्थाः, ते त्वां उपहासयिष्यन्ति।
यत् कला कुख्यातं बहु व्याकुलं च।
22:6 पश्य, इस्राएलस्य राजकुमाराः, प्रत्येकं भवद्भिः स्वशक्त्या आसीत्
रक्तं पातयति स्म।
22:7 त्वयि ते पित्रा माता च प्रकाशं कृतवन्तः त्वयि मध्ये
किं ते परदेशीयेन सह अत्याचारं कृतवन्तः, त्वयि ते व्याकुलाः
पितृणां च विधवा च।
22:8 त्वया मम पवित्रवस्तूनि अवहेलितानि, मम विश्रामदिनानि च अपवित्रं कृतवन्तः।
22:9 त्वयि जनाः सन्ति ये रक्तपातं कर्तुं कथां वहन्ति, त्वयि च खादन्ति
पर्वतेषु तव मध्ये अश्लीलतां कुर्वन्ति।
22:10 त्वयि ते स्वपितृणां नग्नतां आविष्कृतवन्तः, त्वयि ते
प्रदूषणार्थं विभक्तां तां विनयितवान्।
22:11 कश्चित् स्वपरिजनपत्न्या सह घृणितम् अकरोत्। तथा
अन्यः स्नुषां व्यभिचारेण दूषितवान्; त्वयि च अन्यत्
पितुः कन्यायाः भगिनीं विनयितवान्।
22:12 त्वयि ते रक्तपातार्थं दानं गृहीतवन्तः; त्वं सूदं गृहीतवान् च
वर्धय, त्वं च लोभेन प्रतिवेशिनः लुण्ठनेन लब्धवान्।
मां विस्मृतवान् इति परमेश् वरः वदति।
22:13 पश्य, अतः अहं तव अप्रमाणिकलाभेन मम हस्तं प्रहारितवान् यत्...
त्वया कृतं, तव मध्ये यत् तव रक्तं आसीत्।
22:14 येषु दिनेषु अहं तव हृदयं सहते, हस्ताः वा बलवन्तः भवितुम् अर्हन्ति वा
त्वया सह व्यवहारं करिष्यति? अहं प्रभुः तत् उक्तवान्, करिष्यामि च।
22:15 अहं त्वां विजातीयेषु विकीर्णं करिष्यामि, त्वां च विकीर्णं करिष्यामि
देशेषु तव मलिनतां च भक्षयिष्यति।
22:16 त्वं च स्वस्य उत्तराधिकारं स्वस्य दृष्टौ गृह्णीयात्
अन्यजातीयान्, त्वं च ज्ञास्यसि यत् अहं परमेश् वरः अस्मि।
22:17 ततः परमेश् वरस् य वचनं मम समीपम् आगतं यत्।
22:18 मनुष्यपुत्र, इस्राएलस्य गृहं मम कृते मलम् अभवत्, ते सर्वे सन्ति
भट्ट्याः मध्ये पीतलं, टीनं, लोहं, सीसं च; ते
रजतस्य कचरा अपि भवन्ति।
22:19 अतः प्रभुः परमेश्वरः एवम् वदति। यतः यूयं सर्वे कचराः अभवन्,
अतः अहं युष्मान् यरुशलेमस्य मध्ये सङ्गृहीष्यामि।
22:20 यथा ते रजतं, पीतलं, लोहं, सीसं, टीनं च सङ्गृह्णन्ति
भट्ट्याः मध्ये अग्निं तस्य उपरि फूत्कर्तुं, तस्य द्रवणं कर्तुं; तथा अहमपि करिष्यामि
त्वां मम क्रोधेन मम क्रोधेन च सङ्गृह्य अहं त्वां तत्र त्यक्ष्यामि, च
त्वां द्रवयतु।
22:21 आम्, अहं भवन्तं सङ्गृह्य मम क्रोधस्य अग्नौ भवन्तं फूत्करिष्यामि, तथा च
तस्य मध्ये यूयं द्रवीभविष्यथ।
22:22 यथा भट्ट्याः मध्ये रजतं द्रवति तथा यूयं द्रवन्ति
तस्य मध्ये; यूयं ज्ञास्यथ यत् अहं परमेश् वरः पातितवान्
मम क्रोधः भवतः उपरि।
22:23 ततः परमेश् वरस्य वचनं मम समीपम् आगतं यत्।
22:24 मनुष्यपुत्र तां वद, त्वं भूमिः अशुद्धा न च
क्रोधदिने वर्षितम्।
22:25 तस्य मध्ये तस्याः भविष्यद्वादिनां षड्यंत्रम् अस्ति यथा क
गर्जन् सिंहः शिकारं व्याघ्रयति; तेषां प्राणाः भक्षिताः; तेषां अस्ति
निधिं बहुमूल्यं च गृहीतवान्; ते तां बहूनि विधवाः कृतवन्तः
तस्य मध्ये ।
22:26 तस्याः याजकाः मम नियमस्य उल्लङ्घनं कृत्वा मम पवित्रवस्तूनि अपवित्रं कृतवन्तः।
पवित्रस्य अपवित्रस्य च मध्ये न भेदः स्थापितः, न च
ते अशुद्धस्य शुद्धस्य च भेदं दर्शितवन्तः, निगूढाः च
तेषां नेत्राणि मम विश्रामदिनात्, अहं च तेषु अशुद्धः अस्मि।
22:27 तस्याः मध्ये तस्याः राजपुत्राः वृकाः इव शिकारं क्षुब्धाः भवन्ति, to
रक्तं पातुं, आत्मानां नाशाय च, अनैष्ठिकलाभं प्राप्तुं।
22:28 तस्याः भविष्यद्वादिभिः तानि व्यर्थं दृष्ट्वा अप्रचलितपटलेन लेपिताः।
तेभ्यः अनृतं वदन्, एवं वदति प्रभुः परमेश्वरः, यदा...
प्रभुः न उक्तवान्।
22:29 भूमिजनाः अत्याचारं कृतवन्तः, लुण्ठनं च कृतवन्तः, च...
दरिद्रान् दरिद्रान् च पीडयन्ति स्म, आम्, परदेशीयान् पीडयन्ति स्म
गलत्रूपेण ।
22:30 अहं तेषु कञ्चन पुरुषं अन्विषम्, यः वेष्टनं निर्मातुम्,...
मम पुरतः अन्तरे तिष्ठन्तु, यत् अहं भूमिं न नाशयामि।
किन्तु मया कश्चन अपि न लब्धः।
22:31 अतः मया तेषु मम क्रोधः प्रक्षिप्तः; मया सेवितम्
तान् मम क्रोधस्य अग्निना, तेषां स्वमार्गेण मया प्रतिकारः कृतः
तेषां शिरः, इति प्रभुः परमेश्वरः वदति।