इजकिएलः
21:1 ततः परमेश् वरस्य वचनं मम समीपम् आगतं यत्।
21:2 मनुष्यपुत्र, यरुशलेमं प्रति मुखं कृत्वा वचनं पातय
पवित्रस्थानानि, इस्राएलदेशस्य विरुद्धं भविष्यद्वाणीं च कुरुत।
21:3 इस्राएलदेशं च वदतु, परमेश्वरः एवम् वदति। पश्य, अहं विरुद्धः अस्मि
त्वां मम खड्गं स्वस्य आवरणात् बहिः आकृष्य छिनत्ति
त्वत्तो धर्मात्मा दुष्टाश्च |
21:4 अतः अहं त्वत्तो धर्मात्माः दुष्टान् च च्छेदयिष्यामि।
अतः मम खड्गः सर्वेषां मांसानां विरुद्धं तस्य आवरणात् बहिः गमिष्यति
दक्षिणतः उत्तरं यावत् : १.
21:5 येन सर्वे मांसाः ज्ञास्यन्ति यत् अहं परमेश्वरः मम खड्गं निष्कासितवान्
तस्य म्यानम्: पुनः न प्रत्यागमिष्यति।
21:6 अतः हे मनुष्यपुत्र, कटिभङ्गेन निःश्वसस्व। तथा
कटुतायाः सह तेषां नेत्रयोः पुरतः निःश्वसन्ति।
21:7 भविष्यति यदा ते त्वां वदन्ति, किमर्थं त्वं निःश्वससि? तत्u200c
त्वं उत्तरं दास्यसि, वार्तालापार्थम्; यतः आगच्छति, प्रत्येकं हृदयं च
द्रवति, सर्वे हस्ताः दुर्बलाः भविष्यन्ति, प्रत्येकं आत्मा मूर्च्छितः भविष्यति।
सर्वे जानुः जलवत् दुर्बलाः भविष्यन्ति, पश्यतु, एतत् आगच्छति, भविष्यति च
कृतं इति प्रभुः परमेश् वरः वदति।
21:8 पुनः परमेश्वरस्य वचनं मम समीपम् आगतं यत्।
21:9 मनुष्यपुत्र, भविष्यद्वाणीं कुरु, वद, परमेश्वरः एवम् वदति। कथयतु, खड्गः, क
खड्गः तीक्ष्णः, अपि च सज्जितः।
21:10 वेदनावधं कर्तुं तीक्ष्णं भवति; तत् furbished यत् भवतु
glitter: तर्हि वयं हर्षं कुर्मः वा? मम पुत्रस्य दण्डं अवहेलयति यथा
प्रत्येकं वृक्षम्।
21:11 स च तत् व्यवहरितुं दत्तवान् यत् तस्य सम्पादनं भवति, अयं खड्गः
तीक्ष्णं भवति, तत् च furbished भवति, तत् हस्ते दातुं
वधकः ।
21:12 क्रन्दतु, क्रन्दतु, मनुष्यपुत्र, मम प्रजानां उपरि भविष्यति, भविष्यति
इस्राएलस्य सर्वेषां राजपुत्राणां उपरि खड्गस्य कारणेन आतङ्काः भविष्यन्ति
मम प्रजानां उपरि, अतः तव ऊरुं प्रहरतु।
२१ - १३ - परीक्षात्वात् किम् यदि खड्गः दण्डम् अपि अवहेलयति । इदम्u200c
न भविष्यति इति प्रभुः परमेश्वरः वदति।
21:14 अतः त्वं मनुष्यपुत्र भविष्यद्वाणीं कुरु, हस्तौ च प्रहरतु।
तृतीयवारं च खड्गः द्विगुणितः भवतु, हतस्य खड्गः
इति हतानां महापुरुषाणां खड्गः, यः तेषां प्रविशति
privy chambers इति ।
21:15 मया खड्गस्य अग्रं तेषां सर्वेषां द्वारेषु स्थापितं यत् तेषां...
हृदयं मूर्च्छितं भवेत्, तेषां भग्नावशेषाः बहुगुणाः भवेयुः: आह! उज्ज्वलं क्रियते, २.
वधार्थं वेष्टितं भवति।
21:16 गच्छ त्वं दक्षिणे वा वामे वा एकम् अन्यथा वा ।
यत्र यत्र तव मुखं स्थापितं।
21:17 अहं च मम हस्तौ संहृत्य मम क्रोधं शान्तं करिष्यामि।
अहं भगवता तत् उक्तवान्।
21:18 भगवतः वचनं पुनः मम समीपम् आगतं यत्।
21:19 अपि च, हे मनुष्यपुत्र, त्वां मार्गद्वयं निरूपय, यत् राज्ञः खड्गः
बाबिलोनदेशः आगच्छेत्, उभौ एकस्मात् देशात् निर्गमिष्यतः
त्वं स्थानं चिनुहि, नगरमार्गस्य शिरसि तं चिनुहि।
21:20 एकं मार्गं निरूपयतु यत् खड्गः अम्मोनीयानां रब्बाथं प्रति आगच्छेत्,...
यरुशलेमनगरे यहूदां प्रति रक्षितम्।
21:21 यतः बाबिलोनस्य राजा मार्गस्य विच्छेदे, शिरसि स्थितवान्
मार्गद्वयं, भविष्यद्वाणीप्रयोगाय: सः स्वबाणान् उज्ज्वलं कृतवान् इति सः परामर्शं कृतवान्
बिम्बैः सह यकृत्-मध्ये अवलोकितवान् ।
21:22 तस्य दक्षिणे यरुशलेमस्य कृते सेनापतिं नियुक्तुं भविष्यवाणी आसीत्।
वधे मुखं उद्घाटयितुं, उद्घोषेण स्वरं उत्थापयितुं,
द्वारेषु प्रहारकमेषान् नियुक्तुं, पर्वतं क्षिप्तुं, to
दुर्गं निर्मायताम्।
21:23 तेषां दृष्टौ तेषां कृते मिथ्या भविष्यवाणी इव भविष्यति
ये शपथं कृतवन्तः, किन्तु सः अधर्मस्य स्मरणं करिष्यति।
यथा ते गृहीताः भवेयुः।
21:24 अतः प्रभुः परमेश्वरः एवम् वदति। यतः यूयं स्वस्य अधर्मं कृतवन्तः
स्मर्यताम्, तस्मिन् भवतः अतिक्रमणानि आविष्कृतानि, येन इ
तव सर्वाणि कर्माणि तव पापानि दृश्यन्ते; यतः, अहं वदामि, यत् यूयं आगताः
स्मरणं, युष्मान् हस्तेन गृहीताः भविष्यथ।
21:25 त्वं च, इस्राएलस्य अपवित्रदुष्टराजकुमार, यस्य दिवसः आगतः, यदा
अधर्मस्य अन्तः भविष्यति, .
२१:२६ इति प्रभुः परमेश्वरः वदति; मुकुटं निष्कास्य, मुकुटं च उद्धृत्य: एतत्
न सदृशः भविष्यति, नीचम् उन्नमय, यः अस्ति सः अवमानय च
उच्चैः।
21:27 अहं तत् पलटयिष्यामि, विपर्यययिष्यामि, विपर्यययिष्यामि, पुनः न भविष्यति यावत्
स आगच्छति यस्य अधिकारः अस्ति; अहं च तस्मै दास्यामि।
21:28 त्वं च मनुष्यपुत्र भविष्यद्वाणीय वद, प्रभुः परमेश्वरः एवम् वदति
अम्मोनीयानां विषये तेषां निन्दायाः विषये च। अपि वद त्वं, .
खड्गः, खड्गः आकृष्यते: वधार्थं तत् furbished, to
स्फुरद्भावात् उपभोजयन्तु : १.
21:29 यदा ते त्वां व्यर्थं पश्यन्ति, यदा ते त्वां प्रति अनृतं वदन्ति, तदा
त्वां हतानां, दुष्टानां, येषां कण्ठेषु आनय, येषां
दिवसः आगतः यदा तेषां अधर्मस्य समाप्तिः भविष्यति।
21:30 किं तस्य आवरणं प्रति पुनः स्थापयिष्यामि ? अहं त्वां न्यायं करिष्यामि
स्थानं यत्र त्वं सृष्टः अभवः, तव जन्मभूमिः।
21:31 अहं च त्वयि मम क्रोधं पातयिष्यामि, त्वां प्रति फूत्करोमि
मम क्रोधस्य अग्निना त्वां क्रूराणां हस्ते समर्पयतु।
विनाशाय च निपुणः।
२१:३२ त्वं अग्निस्य इन्धनार्थं भविष्यसि; तव रक्तं मध्ये भविष्यति
भूमिः; त्वं पुनः न स्मरिष्यसि, यतः अहं परमेश् वरः उक्तवान्
इदम्u200c।