इजकिएलः
२०:१ सप्तमे वर्षे पञ्चमे मासे दशमे
मासस्य दिने इस्राएलस्य केचन प्राचीनाः पृच्छितुं आगताः
परमेश् वरस् य, मम पुरतः उपविष्टः च।
20:2 ततः परमेश् वरस् य वचनं मम समीपम् आगतं यत्।
20:3 मनुष्यपुत्र, इस्राएलस्य प्राचीनान् वद, तान् वद, एवं
प्रभुः परमेश् वरः वदति; किं यूयं मां पृच्छितुं आगताः? यथा अहं जीवामि इति
भगवन् देव, अहं त्वया न पृष्टः भविष्यामि।
20:4 किं त्वं तान् न्याययिष्यसि, मनुष्यपुत्र, किं त्वं तान् न्याययिष्यसि? तेषां कारणम्
तेषां पितृणां घृणितकार्यं ज्ञातव्यम्।
20:5 तान् वदतु, प्रभुः परमेश्वरः एवम् वदति। यस्मिन् दिने अहं चितवान्
इस्राएलः याकूबस्य वंशजं प्रति मम हस्तं उत्थापितवान्
अहं मिस्रदेशे तेषां समक्षं ज्ञातवान् यदा अहं मम उत्थापितवान्
तेभ्यः हस्तं ददातु, “अहं भवतः परमेश् वरः परमेश् वरः अस्मि।
20:6 यस्मिन् दिने अहं तान् बहिः आनेतुं मम हस्तं तेषां समीपं उत्थापितवान्
मिस्रदेशं मया तेषां कृते गुप्तं भूमिं कृत्वा प्रवहति
क्षीरं मधु च यत् सर्वदेशानां महिमा अस्ति।
20:7 तदा अहं तान् अवदम्, यूयं प्रत्येकं स्वस्य घृणितवस्तूनि क्षिपन्तु
नेत्राणि, मिस्रदेशस्य मूर्तिभिः आत्मानं मा दूषयन्तु, अहं परमेश् वरः अस्मि
तव ईश्वरः।
20:8 किन्तु ते मम विरुद्धं विद्रोहं कृतवन्तः, मम वचनं न श्रोतुम् इच्छन्ति स्म
न च सर्वे स्वनेत्रयोः घृणितानि न क्षिप्तवन्तः, न च
मिस्रदेशस्य मूर्तिं त्यजन्तु, तदा अहं अवदम्, अहं मम क्रोधं उपरि प्रक्षिपामि
तान्, तेषां विरुद्धं मम क्रोधं साधयितुं भूमिमध्ये
मिस्रदेशः ।
20:9 अहं तु मम नामस्य कृते कार्यं कृतवान् यत् पूर्वं तत् दूषितं न भवेत्
विधर्मी, येषां मध्ये ते आसन्, येषां दृष्टौ अहं आत्मानं ज्ञातवान्
तेभ्यः मिस्रदेशात् बहिः आनयन्।
20:10 अतः मया तान् मिस्रदेशात् निर्गन्तुं कृत्वा...
तान् प्रान्तरे आनयत्।
20:11 अहं तेभ्यः मम नियमाः दत्त्वा मम न्यायान् दर्शितवान्, ये यदि क
मनुष्यः करोतु, तेषु अपि निवसति।
20:12 अपि च मया तेभ्यः मम विश्रामदिनानि दत्तानि, मम तेषां मध्ये चिह्नरूपेण।
येन ते ज्ञास्यन्ति यत् अहं परमेश् वरः अस्मि यः तान् पवित्रीकरोति।
20:13 किन्तु इस्राएलवंशः प्रान्तरे मम विरुद्धं विद्रोहं कृतवान्
मम नियमेषु न चरन्ति स्म, ते च मम न्यायान् अवहेलयन्ति स्म, यत् यदि क
मनुष्यः करोतु, सः तेषु अपि निवसति; मम च विश्रामदिनानि ते महती
polluted: तदा अहं अवदम्, अहं तेषु मम क्रोधं पातयिष्यामि
प्रान्तरे, तान् भक्षयितुम्।
20:14 अहं तु मम नामनिमित्तं कार्यं कृतवान् यत् तत् पूर्वं न दूषितं भवेत्
विधर्मी, येषां दृष्टौ अहं तान् बहिः आनयम्।
20:15 तथापि अहं प्रान्तरे तेषां समीपं हस्तं उत्थापितवान् यत् अहं इच्छामि
न तान् मया दत्तं भूमिं क्षीरप्रवाहं न आनयतु
मधु च यत् सर्वदेशानां महिमा अस्ति;
20:16 यतः ते मम न्यायान् अवहेलयन्ति स्म, मम नियमेषु न चरन्ति स्म, किन्तु...
मम विश्रामदिनानि दूषितवन्तः, यतः तेषां हृदयं तेषां मूर्तीनां अनुसरणं करोति स्म।
20:17 तथापि मम चक्षुः तान् नाशात् मुक्तवान्, अहं च न
तेषां अन्त्यं प्रान्तरे कुरु।
20:18 किन्तु अहं तेषां बालकान् प्रान्तरे अवदम्, यूयं प्रान्तरे मा गच्छथ
पितृणां नियमाः, तेषां न्यायान् न पालयन्तु, न दूषयन्तु
यूयं तेषां मूर्तिभिः सह।
20:19 अहं भवतः परमेश्वरः परमेश् वरः अस्मि; मम नियमेषु चरन्तु, मम न्यायान् पालयन्तु, च
तान् कुरु;
20:20 मम विश्रामदिनानि पवित्रं कुरुत; ते च मम भवतः च मध्ये चिह्नं भविष्यन्ति।
येन यूयं ज्ञास्यथ यत् अहं युष्माकं परमेश् वरः अस्मि।
20:21 किन्तु बालकाः मम विरुद्धं विद्रोहं कृतवन्तः, ते मम मध्ये न चरन्ति स्म
विधानं न च मम न्यायान् पालितवान्, यत् यदि कश्चित् करोति तर्हि सः
तेषु अपि निवसति; ते मम विश्रामदिनानि दूषितवन्तः, तदा अहं अवदम्, अहं करिष्यामि
तेषां उपरि मम क्रोधं प्रक्षिपतु, तेषां विरुद्धं मम क्रोधं साधयितुं
प्रान्तरम् ।
20:22 तथापि अहं हस्तं निष्कास्य मम नामार्थं तत् कृतवान्
न दूषणं कर्तव्यं पाषण्डस्य दृष्टौ यस्य दृष्टौ अहं
तान् बहिः आनयत्।
20:23 अहं प्रान्तरे तेभ्यः अपि हस्तं उत्थापितवान् यत् अहं इच्छामि
तान् अन्यजातीयेषु विकीर्णं कृत्वा देशेषु विकीर्णं कुरुत;
20:24 यतः ते मम न्यायान् न निर्वहन्ति स्म, किन्तु मम अवहेलनं कृतवन्तः
नियमाः मम विश्रामदिनानि दूषितवन्तः, तेषां नेत्राणि च तेषां पश्चात् आसन्
पितृमूर्तयः।
20:25 अतः अहं तेभ्यः अपि अहितान् नियमान् न्यायान् च दत्तवान्
येन ते न जीवेयुः;
20:26 मया च तान् स्वदानेन दूषिताः येन ते व्यतीताः
अग्निना सर्व्वं यत् गर्भं उद्घाटयति, अहं तान् निर्मातुम्
निर्जनं, यथा ते ज्ञास्यन्ति यत् अहं परमेश् वरः अस्मि।
20:27 अतः मनुष्यपुत्र, इस्राएलवंशं वद, वद
तान्, परमेश् वरः परमेश् वरः एवं वदति। तथापि एतस्मिन् युष्माकं पितरः निन्दां कृतवन्तः
मां, यत् ते मयि अपराधं कृतवन्तः।
20:28 यदा अहं तान् तस्मिन् देशे नीतवान्, यस्याः कृते अहं उत्थापितवान्
मम हस्तं तेभ्यः दातुं, ततः ते प्रत्येकं उच्चं पर्वतं दृष्टवन्तः, सर्वान् च
स्थूलवृक्षाः, ते च तत्र यज्ञं कुर्वन्ति स्म, तत्र च ते
अर्पणं प्रस्तौति स्म, तत्रापि ते स्वस्य
मधुरस्वादं, तत्र तेषां पेयं च निक्षिप्य।
20:29 तदा अहं तान् अवदम्, किं उच्चस्थानं यत्र यूयं गच्छथ? तथा च
तस्य नाम अद्यपर्यन्तं बमः इति उच्यते।
20:30 अतः इस्राएलस्य वंशं वदतु, परमेश्वरः परमेश्वरः एवम् वदति। किं यूयं
भवतः पितृणां रीत्या दूषितः? यूयं च पश्चात् वेश्यावृत्तिं कुरुत
तेषां घृणितानि?
20:31 यतः यदा यूयं स्वदानं अर्पयन्ति तदा स्वपुत्रान् यदा...
अग्निः, यूयं अद्यपर्यन्तं सर्वैः मूर्तिभिः आत्मनः दूषणं कुर्वन्ति
हे इस्राएल-वंशः भवद्भिः किं अहं पृष्टः भविष्यामि? यथा अहं जीवामि इति
भगवन् देव, अहं त्वया न पृष्टः भविष्यामि।
20:32 यत् च युष्माकं मनसि आगच्छति तत् सर्वथा न भविष्यति यत् यूयं वदथ।
वयं पाषण्डी इव, देशानाम् कुटुम्बाः इव सेवितुं भविष्यामः
काष्ठं पाषाणं च ।
20:33 यथा अहं जीवामि, प्रभुः परमेश्वरः वदति, अवश्यं पराक्रमी हस्तेन, क
प्रसारितः बाहुः प्रक्षिप्तः क्रोधः च अहं भवतः उपरि शासनं करिष्यामि।
20:34 अहं भवन्तं प्रजाभ्यः बहिः आनयिष्यामि, युष्मान् च
देशेषु यत्र यूयं विकीर्णाः सन्ति, महाहस्तेन, क
प्रसारितः बाहुः, क्रोधेन च निःसृतः।
20:35 अहं भवन्तं जनानां प्रान्तरे आनयिष्यामि, तत्र अहं च
भवन्तं सम्मुखं याचयन्तु।
20:36 यथा मया युष्माकं पितृभिः सह भूमिप्रान्तरे
मिस्रदेशः, तथैव अहं युष्मान् प्रार्थयिष्यामि इति परमेश् वरः परमेश् वरः वदति।
20:37 अहं च त्वां दण्डस्य अधः गमिष्यामि, अहं च त्वां अन्तः आनयिष्यामि
सन्धिबन्धः : १.
20:38 अहं युष्माकं मध्ये विद्रोहिणः, उल्लङ्घकाः च शुद्धयिष्यामि
मम विरुद्धं - अहं तान् यत्र देशात् बहिः आनयिष्यामि
प्रवासं कुरुत, ते इस्राएलदेशं न प्रविशन्ति, यूयं च करिष्यन्ति
अहं परमेश् वरः अस्मि इति ज्ञातव्यम्।
20:39 हे इस्राएलस्य वंशजः युष्माकं विषये परमेश्वरः परमेश्वरः एवम् वदति। गच्छ यूयं सेवां कुरुत
यदि यूयं मम वचनं न श्रोष्यन्ति तर्हि प्रत्येकं स्वमूर्तयः परं च।
किन्तु यूयं मम पवित्रं नाम पुनः स्वदानैः स्वकीयैः च दूषितं कुरु
मूर्तयः ।
20:40 मम पवित्रे पर्वते, इस्राएलस्य ऊर्ध्वतापर्वते।
इति परमेश् वरः परमेश् वरः वदति, तत्र सर्वे इस्राएल-वंशजाः, सर्वे अन्तः
भूमिं, मां सेवस्व, तत्र अहं तान् स्वीकुर्याम्, तत्र च अहं प्रार्थयिष्यामि
तव अर्पणं प्रथमफलं च सर्वैः सह
पवित्राणि वस्तूनि।
20:41 अहं त्वां तव मधुरस्वादेन गृह्णामि यदा अहं त्वां बहिः आनयामि
जनान्, येषु देशेषु यूयं गताः, तेभ्यः देशेभ्यः युष्मान् सङ्गृह्यताम्
कीर्ण; अहं युष्माभिः अन् यजातीयानां सम्मुखे पवित्रः भविष्यामि।
20:42 अहं परमेश् वरः इति यूयं ज्ञास्यथ, यदा अहं युष् मान्...
इस्राएलदेशं यस्मिन् देशे अहं हस्तं उत्थापितवान्
पितृभ्यः ददातु।
20:43 तत्र च यूयं स्वमार्गान्, सर्वाणि कर्माणि च स्मरिष्यथ, येषु यूयं
दूषिताः अभवन्; यूयं च स्वदृष्टौ विरहं करिष्यथ यतः
भवद्भिः कृतानि सर्वाणि दुष्कृतानि।
20:44 यदा अहं युष्माभिः सह कार्यं कृतवान् तदा यूयं ज्ञास्यथ यत् अहं परमेश्वरः अस्मि
मम नामनिमित्तं न तव दुष्टमार्गानुसारं न तव
हे इस्राएलस्य गृहे, दूषितकर्माणि, इति परमेश् वरः परमेश् वरः वदति।
20:45 अपि च भगवतः वचनं मम समीपम् आगतं यत्।
20:46 मनुष्यपुत्र दक्षिणदिशि मुखं कृत्वा वचनं पातय
दक्षिणं दक्षिणक्षेत्रस्य वनं विरुद्धं भविष्यद्वाणीं कुरुत;
20:47 दक्षिणवने च कथयतु, भगवतः वचनं शृणु। इत्थम्u200c
प्रभुः परमेश् वरः वदति; पश्य, अहं त्वयि अग्निम् प्रज्वालयिष्यामि, तत् भविष्यति
त्वयि हरितवृक्षं शुष्कवृक्षं च भक्षय ज्वलन्तज्वाला
न शामिष्यते, दक्षिणतः उत्तरपर्यन्तं च सर्वे मुखाः
तत्र दग्धः भवतु।
20:48 सर्वे मांसाः पश्यन्ति यत् अहं परमेश्वरः तत् प्रज्वलितवान्, न भविष्यति
शमितम् ।
20:49 तदा अहं अवदम् अहो भगवन्! ते मां वदन्ति, किं सः दृष्टान्तं न वदति?