इजकिएलः
19:1 अपि च इस्राएलस्य राजपुत्राणां कृते विलापं कुरु।
19:2 कथयतु, किं तव माता? सिंहिका: सा सिंहानां मध्ये शयिता, सा
सिंहयुवानां मध्ये तस्याः पशून् पोषयति स्म।
19:3 सा च एकं स्वपशुं पालितवती, सः सिंहः अभवत्, सः च
शिकारं ग्रहीतुं शिक्षितवान्; मनुष्यान् भक्षयति स्म।
19:4 राष्ट्राणि अपि तस्य विषये श्रुतवन्तः; सः तेषां गर्ते गृहीतः, ते च
तं शृङ्खलाभिः मिस्रदेशं नीतवान्।
19:5 यदा सा दृष्टवती यत् सा प्रतीक्षां कृतवती, तस्याः आशा च नष्टा अभवत्, तदा सा
तस्याः अन्यं पिण्डं गृहीत्वा तं सिंहं कृतवान्।
19:6 सः सिंहानां मध्ये ऊर्ध्वं अधः च गच्छति स्म, सः सिंहः युवा अभवत्, च...
शिकारं ग्रहीतुं शिक्षितवान्, मनुष्यान् च भक्षितवान्।
19:7 सः तेषां निर्जनं प्रासादं ज्ञात्वा तेषां नगराणि विध्वंसितवान्। तथा
भूमिः निर्जनः आसीत्, तस्याः पूर्णता च तस्य कोलाहलेन
गर्जन् ।
19:8 ततः राष्ट्राणि प्रान्तेभ्यः सर्वतः तस्य विरुद्धं प्रस्थिताः,...
तस्य उपरि तेषां जालं प्रसारितवन्तः, सः तेषां गर्ते गृहीतः।
19:9 ततः ते तं शृङ्खलाबद्धं कृत्वा तस्य राजानः समीपं नीतवन्तः
बेबिलोन: ते तं बन्धनेषु नीतवन्तः यत् तस्य स्वरः पुनः न भवेत्
इस्राएलस्य पर्वतानाम् उपरि श्रुतम्।
19:10 तव माता तव रक्ते द्राक्षा इव जलसमीपे रोपिता सा आसीत्
फलयुक्तं शाखापूर्णं च बहुजलकारणात् |
19:11 तस्याः च शासनं कुर्वतां राजदण्डानां कृते दृढदण्डाः आसन्
स्थूलशाखानां मध्ये कदम्बः उन्नतः आसीत्, सा च तस्मिन् आविर्भूतवती
तस्याः शाखानां बहुलतायाः सह ऊर्ध्वता।
19:12 किन्तु सा क्रोधेन उद्धृता भूमौ निक्षिप्ता, सा च...
पूर्ववायुः तस्याः फलं शुष्यति स्म, तस्याः दृढदण्डाः भग्नाः शुष्काः च आसन्;
अग्निः तान् भक्षयति स्म।
19:13 इदानीं च सा प्रान्तरे शुष्कपिपासायां रोपिता अस्ति।
19:14 तस्याः शाखादण्डात् अग्निः निर्गतः यः तां भक्षितवान्
फलं यथा तस्याः शासनार्थं दण्डः दृढदण्डः नास्ति। इति क
विलापः, शोचनाय च भविष्यति।