इजकिएलः
18:1 भगवतः वचनं पुनः मम समीपम् आगतं यत्।
18:2 किं यूयं इस्राएलदेशस्य विषये एतत् सुभाषितं प्रयुञ्जते?
पितरः अम्लद्राक्षां खादितवन्तः, बालदन्ताः च
धारे स्थापितः ?
18:3 यथा अहं जीवामि, प्रभुः परमेश्वरः वदति, युष्माकं पुनः अवसरः न भविष्यति
इस्राएलदेशे एतस्य सुभाषितस्य प्रयोगं कुर्वन्तु।
18:4 पश्य, सर्वे प्राणाः मम सन्ति; यथा पितुः आत्मा तथा आत्मा अपि
पुत्रस्य मम, यः आत्मा पापं करोति, सः म्रियते।
18:5 किन्तु यदि कश्चित् न्याय्यः सन् न्याय्यं न्याय्यं च करोति।
18:6 न च पर्वतान् खादितवान्, न च नेत्राणि उत्थापितवान्
इस्राएलस्य वंशस्य मूर्तिं प्रति, तस्य च न दूषिता
प्रतिवेशिनः भार्या, न च मासिकायाः समीपं गता।
18:7 न च कश्चित् पीडितवान्, किन्तु ऋणदात्रे स्वप्रतिबन्धं प्रतिदत्तवान्।
न हिंसया कञ्चित् लुण्ठितवान्, क्षुधार्तेभ्यः स्वरोटिकां दत्तवान्,...
नग्नं वस्त्रेण आवृतवान्;
18:8 यः सूदं न दत्तवान्, कञ्चित् अपि न गृहीतवान्
वृद्धिः, यः अधर्मात् हस्तं निष्कासितवान्, सः सत्यं कृतवान्
मनुष्यस्य मनुष्यस्य च मध्ये न्यायः, २.
18:9 मम नियमेषु चरति, सत्यं व्यवहारं कर्तुं मम न्यायान् पालितवान्;
सः न्याय्यः, सः अवश्यमेव जीविष्यति इति प्रभुः परमेश्वरः वदति।
18:10 यदि सः लुटेरं रक्तपातकं पुत्रं जनयति स च करोति
एतेषु कस्यापि वस्तुनः सदृशं,
18:11 तत् च तेषु कर्तव्येषु कश्चित् न करोति, किन्तु खादितवान् अपि
पर्वतान्, प्रतिवेशिनः भार्यां च दूषितं कृतवान्,
18:12 दरिद्रान् दरिद्रान् च पीडितवान्, हिंसाद्वारा लुण्ठितवान्, न
प्रतिज्ञां पुनः स्थापयित्वा मूर्तिषु नेत्राणि उत्थापितवान्
घृणितकार्यं कृतवान्, २.
18:13 सूदं दत्त्वा वृद्धिं च गृहीतवान् तर्हि सः भविष्यति
निवसति? सः न जीविष्यति, एतानि सर्वाणि घृणितकार्यं कृतवान्; सः करिष्यति
अवश्यं म्रियन्ते; तस्य रक्तं तस्य उपरि भविष्यति।
18:14 पश्यतु, यदि सः पुत्रं जनयति तर्हि सः स्वपितुः सर्वाणि पापानि पश्यति
कृतवान्, विचारयति, न च तादृशं करोति।
18:15 यः पर्वतान् न खादितवान्, नेत्राणि च न उत्थापितवान्
इस्राएलस्य वंशस्य मूर्तिं प्रति स्वपरिजनस्य मूर्तिं न दूषितवती
भार्या,
18:16 न च कस्मिंश्चित् पीडितः, न प्रतिज्ञां न निरुद्धवान्, न च
हिंसाद्वारा लुण्ठितः, किन्तु क्षुधार्तेभ्यः स्वरोटिकां दत्त्वा
नग्नं वस्त्रेण आवृतवान्, २.
18:17 यः दरिद्रेभ्यः स्वहस्तं हृतवान्, यः सूदं न प्राप्तवान्
न च वृद्धिः, मम न्यायान् निर्वहति, मम विधानं च चरति; सः
पितुः अधर्मात् न म्रियते, सः अवश्यमेव जीविष्यति।
18:18 पिता तु क्रूरतया पीडयन् भ्रातरं दूषितवान्
हिंसां कृत्वा स्वजनेषु यत् अहितं तत् कृतवान्, पश्य, सः अपि
तस्य अधर्मे म्रियते।
18:19 तथापि यूयं वदथ, किमर्थम्? किं पुत्रः पितुः अधर्मं न वहति? कदा
पुत्रः विधियुक्तं न्याय्यं च कृतवान्, मम सर्वं च पालितवान्
विधानं कृत्वा च सः अवश्यं जीविष्यति।”
१८:२० यः आत्मा पापं करोति सः म्रियते। पुत्रः अधर्मं न वहति
पितुः, पिता च पुत्रस्य अधर्मं न वहति।
धर्म्मं तस्य उपरि भविष्यति, दुष्टता च
दुष्टानां तस्य उपरि भविष्यति।
18:21 किन्तु यदि दुष्टः स्वकृतपापात् सर्वान् निवर्तयिष्यति।
मम सर्वान् नियमान् पालयित्वा यत् न्याय्यं न्याय्यं च तत् कुरु, सः
अवश्यं जीविष्यति, सः न म्रियते।
18:22 तस्य सर्वेऽपि अपराधाः ये तस्य कृताः, ते न भविष्यन्ति
उल्लिखितः यत् सः यत् धर्मं कृतवान् तस्मिन् सः करिष्यति
निवसति।
१८:२३ किं मम किमपि प्रीतिः अस्ति यत् दुष्टाः मृताः भवेयुः? इति भगवान् वदति
ईश्वरः - न च सः स्वमार्गात् प्रत्यागत्य जीवेत्?
18:24 यदा तु धर्मात्मा स्वधर्मात् विमुखः भवति, तदा च
अधर्मं करोति, सर्व्वं घृणितकार्यं यथा
दुष्टः करोति किं जीवति? तस्य सर्वः धर्मः यत् तस्य अस्ति
कृतं न वक्ष्यति, तस्य अपराधे यत् सः अपराधं कृतवान्।
पापं कृतं पापं तेषु म्रियते।
18:25 तथापि यूयं वदन्ति, भगवतः मार्गः समानः नास्ति। शृणु इदानीं हे गृहे
इजरायल्; किं मम मार्गः समः नास्ति ? किं भवतः मार्गाः असमानाः न सन्ति?
18:26 यदा धर्मात्मा स्वधर्मात् विमुखीभवति, करोति च
अधर्मं तेषु म्रियते; यतः सः यत् अधर्मं कृतवान् तत् सः करिष्यति
ग्लह।
18:27 पुनः यदा दुष्टः स्वस्य दुष्टतां निवर्तयति यत् तस्य अस्ति
कृतं, यत् न्याय्यं न्याय्यं च करोति, सः स्वस्य त्राणं करिष्यति
आत्मा जीवति।
18:28 यतः सः सर्वान् अपराधान् चिन्तयति, निवर्तयति च
यत् कृतवान्, सः अवश्यं जीविष्यति, सः न म्रियते।
18:29 तथापि इस्राएलस्य वंशजः वदति, “परमेश् वरस्य मार्गः समः नास्ति।” हे गृहे
इस्राएलस्य किं मम मार्गाः समानाः न सन्ति? किं भवतः मार्गाः असमानाः न सन्ति?
18:30 अतः अहं युष्माकं न्यायं करिष्यामि हे इस्राएलवंशजः, प्रत्येकं यथानुसारं
तस्य मार्गाः इति प्रभुः परमेश्वरः वदति। पश्चात्तापं कुरुत, सर्वेभ्यः स्वं विमुखीकृत्य च
अतिक्रमणानि; तथा अधर्मः भवतः नाशः न भविष्यति।
18:31 भवद्भ्यः सर्वान् अपराधान् त्यजन्तु, येन युष्माकं वर्तते
उल्लङ्घितः; युष्मान् नूतनं हृदयं नूतनं आत्मानं च कुरु, यतः यूयं किमर्थं इच्छसि
हे इस्राएलस्य गृहे म्रियन्ते?
18:32 यतः म्रियमाणस्य मृत्योः मम प्रीतिः नास्ति इति प्रभुः वदति
परमेश् वरः, अतः यूयं स्वं परिवर्त्य जीवन्तु।