इजकिएलः
17:1 ततः परमेश् वरस्य वचनं मम समीपम् आगतं यत्।
17:2 मनुष्यपुत्र, प्रहेलिकां प्रस्तौति, दृष्टान्तं च वद गृहे
इजरायल्;
17:3 कथयतु, प्रभुः परमेश्वरः एवम् वदति। महान् गरुडः महापक्षः, २.
दीर्घपक्षः, पंखपूर्णः, विविधवर्णयुक्तः, आगतः
लेबनानदेशः देवदारस्य उच्चतमं शाखां गृहीत्वा।
17:4 सः स्वस्य तरुणविटपानां शिखरं छित्त्वा तं भूमिं नीतवान्
यातायात; सः वणिक्पुरे स्थापयति स्म।
17:5 सः भूमिबीजं अपि गृहीत्वा फलप्रदं रोपितवान्
क्षेत्रम्u200c; महाजलसमीपे स्थापयित्वा विलोवृक्षवत् स्थापयति स्म।
17:6 वर्धमानं च विस्तृतं नीचकदम्बं यस्य शाखाः
तं प्रति मुखं कृत्वा तस्य मूलं तस्य अधः आसीत्, अतः क
लता, शाखाः च उत्पन्नाः, शाखाः च निर्वहन्ति स्म।
17:7 अन्यः अपि महान् गरुडः महान् पक्षः बहुपक्षी च आसीत् ।
पश्यत, एषा लता तस्य प्रति मूलं नत्वा तां विस्फोटयति स्म
शाखाः तम् प्रति, यथा सः तस्याः खातैः सिञ्चति
रोपणम् ।
17:8 महता जलेन सुमृत्तिकायां रोपिता यत् सा प्रसवति
शाखाः फलं दातुं सुलता भवेत्।
17:9 त्वं वद, प्रभुः परमेश्वरः एवम् वदति। किं तस्य समृद्धिः भविष्यति ? किं सः न कर्षति
तस्य मूलं उत्थाप्य तस्य फलं छित्त्वा शुष्कं भवति? इदम्u200c
तस्याः वसन्तस्य सर्वेषु पत्रेषु शुष्कं भविष्यति, महता शक्तिः विना अपि
तस्य मूलेन उद्धर्तुं वा बहुजनाः।
17:10 आम्, पश्य, रोपितः सन् किं तस्य समृद्धिः भविष्यति? किं न सर्वथा
पूर्ववायुः स्पृशति चेत् शुष्कं भवति? खादेषु शुष्कं भविष्यति
यत्र वर्धते स्म ।
17:11 अपि च भगवतः वचनं मम समीपम् आगतं यत्।
17:12 इदानीं विद्रोहीगृहं वदतु, किं यूयं न जानथ यत् एतेषां विषयेषु किम्?
तान् कथयतु, पश्यतु, बेबिलोनराजः यरुशलेमनगरम् आगत्य गतः
तस्य राजानं तस्य राजपुत्रान् च गृहीत्वा स्वेन सह नेतवान्
बेबिलोनदेशं प्रति;
17:13 राज्ञः वंशं च गृहीत्वा तेन सह सन्धिं कृतवान्,...
तस्य शपथं कृतवान्, सः देशस्य पराक्रमीन् अपि गृहीतवान्।
17:14 यत् राज्यं नीचं भवेत्, यत् न उत्थापयति, किन्तु...
यथा तस्य सन्धिपालनेन तत् स्थास्यति।
17:15 किन्तु सः मिस्रदेशे स्वदूतान् प्रेषयन् तस्य विरुद्धं विद्रोहं कृतवान्, यत्...
ते तस्मै अश्वान् बहुजनान् च दद्युः। किं सः समृद्धः भविष्यति ? सः करिष्यति
पलायनं यः तादृशं करोति? सन्धिं वा भङ्ग्य भविष्यति
समर्पित?
17:16 यथा अहं जीवामि, प्रभुः परमेश्वरः वदति, अवश्यं तस्मिन् स्थाने यत्र राजा
निवसति यः तं राजा कृतवान्, यस्य शपथं सः अवहेलितवान्, यस्य सन्धिः च
सः भग्नवान्, तेन सह अपि बाबुलस्य मध्ये सः म्रियते।
17:17 न च फारो स्वस्य महासैन्येन, महता सङ्घेन च पूरयिष्यति
तं युद्धे पर्वतानाम् उपरि निक्षिप्य, दुर्गाणां निर्माणेन च, छिन्दितुं
अनेकाः व्यक्तिः : १.
17:18 सन्धिभङ्गेन शपथं अवज्ञाय दृष्ट्वा यदा पश्यत तस्य आसीत्
हस्तं दत्त्वा एतानि सर्वाणि कृत्वा सः न मुक्तः भविष्यति।
17:19 अतः प्रभुः परमेश्वरः एवम् वदति। यथा जीवामि, अवश्यं मम शपथः यत् सः
अवहेलितवान्, मम सन्धिं च भङ्गं कृतवान्, अहं अपि करिष्यामि
स्वस्य शिरसि प्रतिकारं कुरुत।
17:20 अहं तस्य उपरि मम जालं प्रसारयिष्यामि, सः मम जाले गृहीतः भविष्यति।
अहं तं बाबिलोनदेशम् आनयिष्यामि, तत्रैव तस्य कृते तं प्रार्थयिष्यामि
अपराधं कुरु यत् सः मयि अपराधं कृतवान्।
17:21 तस्य सर्वे पलायिताः सर्वैः समूहैः सह खड्गेन पतन्ति, च...
शेषाः सर्ववातान् प्रति विकीर्णाः भविष्यन्ति, यूयं च ज्ञास्यथ
यत् अहं प्रभुः तत् उक्तवान्।
१७:२२ इति प्रभुः परमेश्वरः वदति; अहं तस्य उच्चतमशाखायाः अपि गृह्णामि
उच्चदेवदारं स्थापयिष्यति; अहं तस्य बालकानां शिखरात् सस्यामि
कोमलं विटपं कृत्वा उच्चे पर्वते प्रख्याते च रोपयिष्यति।
17:23 इस्राएलस्य ऊर्ध्वपर्वते अहं तत् रोपयिष्यामि, तत् च करिष्यति
शाखाः प्रसृत्य फलं ददातु, सुदेवदारः भव, तस्य अधः च
प्रत्येकं पक्षस्य सर्वे पक्षिणः निवसन्ति; शाखाच्छायायां
तस्य ते निवसन्ति।
17:24 क्षेत्रवृक्षाः सर्वे ज्ञास्यन्ति यत् अहं परमेश्वरः आनीतः
उच्चवृक्षस्य अधः, निम्नवृक्षस्य उन्नयनं कृत्वा, हरितवृक्षं शोषितवान्
वृक्षः, शुष्कवृक्षः च प्रफुल्लितः, अहं परमेश् वरः उक्तवान् च
कृतवन्तः ।