इजकिएलः
16:1 पुनः परमेश्वरस्य वचनं मम समीपम् आगतं यत्।
16:2 मनुष्यपुत्र, यरुशलेमम् तस्याः घृणितकार्यं ज्ञापयतु।
16:3 कथयतु, प्रभुः परमेश्वरः यरुशलेमम् इति वदति। तव जन्म तव च
जन्म कनानदेशस्य अस्ति; तव पिता अमोरी आसीत्, तव च
माता हित्ती।
16:4 तव जन्मनः विषये च यस्मिन् दिने त्वं जातः तस्मिन् दिने तव नाभिः नासीत्
छिन्न, न च त्वं जले प्रक्षालितः अभवः। त्वं न आसीः
लवणं सर्वथा, न च सर्वथा व्याप्तम्।
16:5 न कश्चित् नेत्रः त्वां दयां कृतवान्, एतेषु किमपि कर्तुं त्वां प्रति दयां कर्तुं
त्वयि; किन्तु त्वं मुक्तक्षेत्रे निक्षिप्तः अभवः
तव व्यक्तिः, यस्मिन् दिने त्वं जातः।
16:6 यदा अहं भवतः समीपं गत्वा त्वां स्वरक्तेन दूषितं दृष्टवान् तदा अहं...
त्वां रक्ते स्थित्वा उक्तवान्, जीवतु; आम्, अहं त्वां अवदम्
यदा त्वं तव रक्ते आसीः, तदा जीवतु।
16:7 मया त्वां क्षेत्रस्य अङ्कुरवत् वर्धितं, त्वं च कृतवान्
वर्धितः मोमः च महान्, त्वं च उत्तमालङ्कारानाम् आगतः: तव
स्तनौ निर्मिताः, केशाः च वर्धिताः, त्वं तु नग्नः आसीः
नग्नं च ।
16:8 यदा अहं भवतः समीपं गत्वा त्वां पश्यन् पश्यन् तव कालः अभवत्
प्रेमस्य समयः; अहं च तव उपरि मम स्कन्धं प्रसारितवान्, तव च आच्छादितवान्
नग्नता, आम्, अहं त्वां शपथं कृत्वा सह सन्धिं कृतवान्
त्वं, परमेश् वरः वदति, त्वं च मम अभवम्।
16:9 ततः अहं त्वां जलेन प्रक्षालितवान्; आम्, अहं तव रक्तं सम्यक् प्रक्षालितवान्
त्वत्तो मया त्वां तैलेन अभिषिक्तम्।
16:10 अहं त्वां च कृत्रिमकार्यं परिधाय, जूतानां च जूतां कृतवान्'।
चर्म, मया च त्वां सुन्दरैः लिनेन मेखला कृता, अहं त्वां च आच्छादितवान्
कौशेय।
16:11 अहं त्वां च अलङ्कारैः अलङ्कृतवान्, तव हस्तेषु कङ्कणं च स्थापितवान्।
कण्ठे च शृङ्खला।
16:12 अहं तव ललाटे रत्नम्, कर्णयोः कुण्डलानि च स्थापयामि, क
तव शिरसि सुन्दरं मुकुटम्।
16:13 एवं त्वं सुवर्णरजतैः अलङ्कृतः अभवः; तव वस्त्रं च सुन्दरम् आसीत्
लिनेन, क्षौमं च, ब्राइडिंगं च; त्वं सूक्ष्मपिष्टं खादितवान्, च
मधु, तैलं च, त्वं च अतिशयेन सुन्दरः आसीः, त्वं च कृतवान्
राज्ये समृद्धिः भवति।
16:14 तव यशः तव सौन्दर्यस्य कारणेन अन्यजातीयेषु प्रसृता, यतः तत् आसीत्
मया भवतः उपरि स्थापितेन मम सौन्दर्येन सिद्धः इति प्रभुः वदति
भगवान।
16:15 त्वं तु स्वस्य सौन्दर्यं विश्वसित्वा वेश्याम् अकरोत्
तव यशः कारणात् सर्वेषु व्यभिचारं प्रक्षिप्तवान्
तत् गतः; तस्य तत् आसीत्।
16:16 त्वं च वस्त्राणि गृहीत्वा उच्चस्थानानि अलङ्कृतवान्
गोताखोरवर्णाः, ततः वेश्याम् अकरोत्, तत्सदृशानि वस्तूनि भविष्यन्ति
न आगमिष्यति, न च तथा भविष्यति।
16:17 त्वं च मम सुवर्णस्य मम रजतस्य च सुन्दररत्नानि गृहीतवान् यत्...
मया त्वां दत्त्वा मनुष्यप्रतिमाः कृत्वा कृतं कृतम्
तेषां सह वेश्यावृत्तिः, २.
16:18 तव वस्त्राणि गृहीत्वा आच्छादितवान्, तव च अस्ति
तेषां पुरतः मम तैलं मम धूपं च स्थापयतु।
16:19 मम मांसं च यत् मया त्वां दत्तं तत् सुपिष्टं तैलं मधु च।
येन मया त्वां पोषितं, त्वया तेषां पुरतः मधुरार्थमपि स्थापितं
savour: एवं च अभवत् इति प्रभुः परमेश्वरः वदति।
16:20 अपि च त्वया तव पुत्रान् कन्याश्च गृहीताः
मम कृते वहिताः, एतानि च त्वया तेभ्यः भक्षितुं बलिदानं कृतम्।
किं तव वेश्यावृत्तीनां एषः अल्पः विषयः,
16:21 यत् त्वया मम बालकाः हताः, तान् प्रेरयितुं च तान् प्रदत्तवन्तः
तेषां कृते अग्निमार्गेण गच्छन्ति?
16:22 तव सर्वेषु घृणितेषु वेश्यासु च त्वं न स्मरसि
तव यौवनकाले नग्नः नग्नः च दूषितः च अभवः
तव रक्ते।
16:23 तव सर्वस्य दुष्टतायाः अनन्तरं (धिक्, धिक् भवतः! इति वदति
प्रभु परमेश्वरः;)
16:24 यत् त्वया अपि विशिष्टं स्थानं निर्माय त्वां कृतम्
प्रत्येकं वीथिकायां उच्चस्थानं।
16:25 त्वं मार्गस्य प्रत्येकस्मिन् शिरसि स्वस्य उच्चस्थानं निर्मितवान्, निर्मितवान् च
तव सौन्दर्यं घृणितव्यं, सर्वेषां कृते पादौ उद्घाटितवान्
गतः, तव वेश्यावृत्तिः बहुकृतवती।
16:26 त्वया अपि मिस्रदेशीभिः सह व्यभिचारः कृतः।
मांसस्य महत्; वर्धिता च तव वेश्यानि मां प्रचोदयितुं
क्रोध।
16:27 पश्य, अतः अहं भवतः उपरि हस्तं प्रसारितवान्
तव साधारणं भोजनं न्यूनीकृत्य तेषां इच्छायां त्वां समर्पितवान्
ये त्वां द्वेष्टि, पलिष्टानां कन्याः, ये लज्जिताः सन्ति
तव अश्लीलमार्गः।
16:28 त्वया अश्शूरैः सह अपि वेश्या कृता यतः त्वं आसीः
अतृप्तः; आम्, त्वया तेषां सह वेश्या कृता, तथापि शक्तवान्
न तृप्ताः भवन्तु।
16:29 त्वया अपि कनानदेशे तव व्यभिचारः वर्धितः
कल्दीया; तथापि त्वं अत्र न तृप्तः अभवः।
16:30 तव हृदयं कियत् दुर्बलम् इति परमेश्वरः परमेश्वरः वदति, यतः त्वं एतानि सर्वाणि करोषि
वस्तूनि, आज्ञाकारी वेश्यास्त्रीयाः कार्यं;
16:31 यस्मिन् त्वं सर्वमार्गस्य शिरसि स्वस्य प्रख्यातिस्थानं निर्मास्यसि, तथा च
प्रत्येकं वीथिकायां तव उच्चस्थानं कुरु; न च वेश्या इव अभवत्।
तस्मिन् त्वं भाडां अवहेलयसि;
16:32 किन्तु या भार्या व्यभिचारं करोति, सा तस्य स्थाने परदेशीयान् गृह्णाति
भर्तुः !
16:33 ते सर्वेभ्यः वेश्याभ्यः दानं ददति, त्वं तु सर्वेभ्यः दानं ददासि
प्रेमिणः, तान् नियोजयन्तु, येन ते भवतः समीपं सर्वतः आगन्तुं शक्नुवन्ति
तव वेश्यावृत्तिः।
16:34 विपर्ययम् च त्वयि अन्यस्त्रीभ्यः वेश्यायां भवतः यदा तु
न कश्चित् त्वां वेश्यावृत्तिं कर्तुं अनुसृत्य गच्छति, तस्मिन् च त्वं क
फलं, न च ते फलं दीयते, अतः त्वं विरुद्धः असि।
16:35 अतः हे वेश्या भगवतः वचनं शृणु।
16:36 इति प्रभुः परमेश्वरः वदति। यतः तव मलिनता निःसृता, तव च
नग्नता तव वेश्यावृत्त्या आविष्कृता तव कान्तैः सह सर्वैः सह च
तव घृणितमूर्तयः तव सन्तानानां रक्तेन च यत्
त्वं तान् दत्तवान्;
16:37 पश्य, अतः अहं तव सर्वान् कान्तान् सङ्गृह्णामि, येषां सह भवतः सन्ति
गृहीतः प्रीतिः, सर्वैः च ये त्वया प्रियाः, सर्वैः सह ये
त्वं द्वेष्टि; अहं तान् भवतः विरुद्धं परितः अपि सङ्गृहीष्यामि,...
तेभ्यः तव नग्नतां आविष्करिष्यति, येन ते तव सर्वं पश्यन्ति
नग्नता ।
16:38 अहं च भवतः न्यायं करिष्यामि यथा विवाहं भङ्गं कृत्वा रक्तपातं कुर्वन्तः स्त्रियः भवन्ति
न्यायितम्; अहं च त्वां क्रोधेन ईर्ष्यायाश्च रक्तं दास्यामि।
16:39 अहं त्वामपि तेषां हस्ते दास्यामि, ते च पातयिष्यन्ति
तव प्रख्यातं स्थानं तव उच्चस्थानानि च भङ्गयिष्यन्ति, ते करिष्यन्ति
वस्त्राणि अपि विच्छिद्य तव सुन्दराणि रत्नानि गृह्णीयात्, च
त्वां नग्नं नग्नं च त्यजतु।
16:40 ते अपि भवतः विरुद्धं समूहम् आनयिष्यन्ति, ते च शिलापातं करिष्यन्ति
त्वां शिलाभिः, खड्गैः च त्वां क्षिप्तवन्तः।
16:41 ते तव गृहाणि अग्निना दह्य न्यायं करिष्यन्ति
त्वां बहुस्त्रीणां दृष्टौ, अहं त्वां निवर्तयिष्यामि
वेश्याम् अकुर्वन् त्वमपि पुनः भारं न दास्यसि।”
16:42 तथा अहं त्वां प्रति मम क्रोधं शान्तं करिष्यामि, मम ईर्ष्या च गमिष्यति
त्वत्तोऽहं शान्तः भविष्यामि, न पुनः क्रुद्धः भविष्यामि।
16:43 यतः त्वं यौवनदिनानि न स्मरसि किन्तु चिन्तितः असि
एतेषु सर्वेषु विषयेषु मां; पश्य, अतः अहमपि तव मार्गस्य प्रतिकारं करिष्यामि
तव शिरसि, परमेश्वरः वदति, त्वं च एतत् न करिष्यसि
तव सर्वेभ्यः घृणितेभ्यः उपरि अश्लीलता।
16:44 पश्यतु, यः कश्चित् सुभाषितानां प्रयोगं करोति, सः एतत् सुभाषितं विरुद्धं प्रयोक्ष्यति
त्वां यथा माता तथा कन्या इति।
16:45 त्वं मातुः कन्या असि, या भर्तारं तां च द्वेष्टि
बालकाः; त्वं च भगिनीनां भगिनी असि, या तेषां द्वेष्टि
पतिः तेषां बालकाः च, तव माता हित्ती आसीत्, तव पिता च
अमोरी इति ।
16:46 तव अग्रजः सामरिया अस्ति, सा च तस्याः कन्याभिः सह निवसन्ति
तव वामहस्तः, तव अनुजभगिनी च, या तव दक्षिणहस्ते निवसति।
सदोमः तस्याः कन्याः च अस्ति।
16:47 तथापि त्वं तेषां मार्गं न गतवान्, तेषां मार्गं न कृतवान्
घृणितम्, किन्तु तत् अत्यल्पं वस्तु इव त्वं आसीः
तव सर्वेषु मार्गेषु तेभ्यः अधिकं दूषितः।
16:48 यथा अहं जीवामि, प्रभुः परमेश्वरः वदति, सदोमं तव भगिनी न कृतवती, सा न
तस्याः कन्याः यथा त्वया कृतं, त्वं तव कन्याः च।
16:49 पश्य, एषः तव भगिन्याः सदोमस्य अधर्मः आसीत्, अभिमानः, पूर्णता च
रोटिका, आलस्यप्रचुरता च तस्याः कन्यासु च आसीत्।
न च सा दीनानां, दीनानां च हस्तं दृढं कृतवती।
16:50 ते मम पुरतः घृणितकार्यं कृतवन्तः, अतः अहं
यथा मया हितं दृष्टं तथा तान् अपहृतवान्।
16:51 सामरिया अपि तव पापानाम् अर्धं न कृतवान्; त्वया तु अस्ति
तेभ्यः अधिकं तव घृणितकार्यं बहुकृतवान्, तव च न्याय्यं कृतवान्
भगिन्यः त्वया कृतेषु सर्वेषु घृणितेषु कार्येषु।
16:52 त्वमपि भगिनीनां न्यायं कृतवान्, तव कृते स्वस्य लज्जां वह
त्वया कृतानि पापानि तेभ्यः अधिकं घृणितानि
त्वत्तोऽपेक्षया धार्मिकः, आम्, त्वमपि लज्जितः भव, लज्जा च सह।
यस्मिन् त्वया स्वभगिनीः धर्मीकृताः।
16:53 यदा अहं तेषां बन्धनं पुनः आनयिष्यामि तदा सदोमस्य तस्याः बन्धनं च
कन्याः, सामरियायाः तस्याः कन्याः च बन्धनं तदा अहं करिष्यामि
तेषां मध्ये तव बन्दीनां बन्धनं पुनः आनय।
16:54 यत् त्वं स्वलज्जां वहसि सर्वेषु च लज्जितः भवसि
यत् त्वया कृतं, तस्मिन् त्वं तेषां सान्त्वना असि।
16:55 यदा तव भगिन्यः सदोमः तस्याः कन्याः च पूर्वस्थानं प्रत्यागमिष्यन्ति
सम्पत्तिः, सामरियाः तस्याः कन्याः च पूर्वस्थानं प्रत्यागमिष्यन्ति
सम्पत्तिस्तदा त्वं तव कन्याश्च पूर्वसंपत्तिं प्रति आगमिष्यथ।
16:56 तव भगिनी सदोमः तव दिने तव मुखेन न उक्तवती
अभिमानः,
16:57 तव दुष्टतायाः आविष्कारात् पूर्वं यथा तव निन्दनसमये
सिरियादेशस्य कन्याः, तस्याः परितः सर्वेऽपि कन्याः
पलिष्टीनां ये त्वां परितः अवहेलयन्ति।
16:58 त्वं तव अश्लीलतां घृणितकार्यं च वहसि इति परमेश् वरः वदति।
16:59 यतः प्रभुः परमेश्वरः एवम् वदति। अहं त्वां यथा कृतं तथैव व्यवहारं करिष्यामि
कृतं यत् सन्धिभङ्गे शपथं अवहेलितवान्।
16:60 तथापि तव दिनेषु त्वया सह मम सन्धिं स्मरिष्यामि
यौवने अहं त्वां नित्यं सन्धिं स्थापयिष्यामि।
16:61 तदा त्वं स्वमार्गान् स्मरिष्यसि, लज्जयिष्यसि च यदा भवसि
तव भगिन्यः, तव ज्येष्ठाः, कनिष्ठाः च गृहाण, अहं तान् दास्यामि
कन्याः कृते त्वां प्रति, किन्तु तव सन्धिना न।
16:62 अहं च त्वया सह मम सन्धिं स्थापयिष्यामि; अहं च ज्ञास्यसि
अहं प्रभुः अस्मि।
16:63 यत् त्वं स्मरसि, लज्जितः च भवसि, कदापि मुखं न उद्घाटयसि
तव लज्जायाः कारणात् पुनः यदा अहं सर्वेषां कृते त्वां प्रति शान्तः भविष्यामि
यत् त्वया कृतम् इति परमेश् वरः वदति।