इजकिएलः
15:1 ततः परमेश् वरस्य वचनं मम समीपम् आगतं यत्।
15:2 मनुष्यपुत्र, किं द्राक्षावृक्षः कस्यापि वृक्षात् अधिकः, शाखायाः वा
वनवृक्षाणां मध्ये यः अस्ति?
15:3 किं तस्य काष्ठं किमपि कार्यं कर्तुं गृहीतं भविष्यति? अथवा मनुष्याः तस्य पिनम् गृह्णन्ति
तस्मिन् किमपि पात्रं लम्बयितुं?
15:4 पश्यन्तु, इन्धनार्थं अग्नौ क्षिप्तम् अस्ति; अग्निः उभौ भक्षयति
अन्ताः तस्य मध्यं च दह्यते। किं कस्यापि कार्यस्य कृते पूर्यते ?
15:5 पश्यतु, यदा तत् स्वस्थं जातं तदा तत् अकार्यं योग्यम् आसीत्, कियत् न्यूनं भविष्यति
तत् किमपि कार्याय योग्यं भवेत्, यदा अग्निः तत् भक्षितवान्, अस्ति च
दग्धः?
15:6 अतः प्रभुः परमेश्वरः एवम् वदति। यथा वृक्षाणां मध्ये बेलवृक्षः
वनं यत् मया अग्नये इन्धनार्थं दत्तं, तथैव दास्यामि
यरुशलेमनगरस्य निवासिनः।
15:7 अहं च तेषां विरुद्धं मुखं स्थापयिष्यामि; ते एकस्मात् अग्निना निर्गमिष्यन्ति।
अन्योऽग्निः तान् भक्षयिष्यति; यूयं च ज्ञास्यथ यत् अहम् अस्मि
प्रभु, यदा अहं तेषां विरुद्धं मुखं स्थापयामि।
15:8 अहं च भूमिं निर्जनं करिष्यामि यतः ते क
अपराधं कुरुत इति प्रभुः परमेश्वरः वदति।