इजकिएलः
14:1 ततः इस्राएलस्य केचन प्राचीनाः मम समीपम् आगत्य मम पुरतः उपविष्टाः।
14:2 ततः परमेश् वरस् य वचनं मम समीपम् आगतं यत्।
14:3 मनुष्यपुत्र, एते जनाः स्वमूर्तयः हृदये स्थापयित्वा स्थापितवन्तः
तेषां मुखस्य पुरतः तेषां अधर्मस्य ठोकरं, अहं भवेयम्
तेषां सर्वथा पृष्टः?
14:4 अतः तान् वद, तान् वद, प्रभुः परमेश्वरः एवम् वदति।
यः कश्चित् इस्राएलवंशीयः स्वमूर्तिं हृदये स्थापयति।
अधर्मस्य ठोकरं च मुखस्य पुरतः स्थापयति,
भविष्यद्वादिना समीपम् आगच्छति; अहं परमेश् वरः यः आगमिष् यति, तस्य उत्तरं दास्यामि
तस्य मूर्तीनां बहुलतां प्रति;
14:5 यथा अहं इस्राएलस्य वंशं तेषां हृदये गृह्णामि, यतः ते सन्ति
सर्वे स्वमूर्तिद्वारा मम विरक्ताः।
14:6 अतः इस्राएलस्य वंशं वद, परमेश्वरः परमेश्वरः एवम् वदति। पश्चात्तापं कुरुत, २.
स्वमूर्तिभ्यः च स्वं विमुखाः भवन्तु; सर्वेभ्यः मुखं च निवर्तयन्तु
तव घृणितम्।
14:7 इस्राएलस्य वंशस्य वा परदेशीयस्य वा प्रत्येकस्य कृते
इस्राएलदेशे यः मत्तः पृथक् भूत्वा स्वमूर्तयः स्थापयति
तस्य हृदयं स्वस्य अधर्मस्य स्तब्धतां च स्वस्य पुरतः स्थापयति
मुखं कृत्वा भविष्यद्वादिनां समीपम् आगत्य मम विषये तं पृच्छति। अहं द
प्रभुः तस्मै स्वयमेव उत्तरं दास्यति।
14:8 अहं तस्य पुरुषस्य विरुद्धं मुखं स्थापयिष्यामि, तं च चिह्नं क
सुभाषितम्, अहं तं मम प्रजानां मध्ये विच्छिन्दिष्यामि; यूयं च
अहं परमेश् वरः इति ज्ञास्यति।
14:9 यदि च भविष्यद्वादिः किमपि वदन् वञ्चितः भवति तर्हि अहं परमेश् वरः
तं भविष्यद्वादिनं वञ्चयित्वा अहं तस्य उपरि हस्तं प्रसारयिष्यामि, च
मम प्रजानां इस्राएलस्य मध्येन तं नाशयिष्यति।
14:10 ते च स्वधर्मस्य दण्डं वहन्ति
भविष्यद्वादिः तस्य दण्डः इव भविष्यति
तस्य;
14:11 यथा इस्राएलस्य वंशजः मत्तः पुनः न भ्रष्टः न भवेत्
सर्वैः अपराधैः पुनः दूषिताः; किन्तु ते मम भवेयुः इति
जनाः, अहं च तेषां परमेश् वरः भवेयम् इति प्रभुः परमेश् वरः वदति।
14:12 पुनः परमेश् वरस् य वचनं मम समीपम् आगतं यत्।
14:13 मनुष्यपुत्र, यदा भूमिः मम विरुद्धं दुःखदं अपराधं कृत्वा पापं करोति।
तदा अहं तस्मिन् हस्तं प्रसारयिष्यामि, तस्य दण्डं च भङ्क्ते
तस्य रोटिकां तस्य उपरि दुर्भिक्षं प्रेषयिष्यति, मनुष्यान् च छिनत्ति
तस्मात् पशुः च:
14:14 यद्यपि एते त्रयः जनाः नूहः, दानियलः, अय्यूबः च तस्मिन् आसन्, तथापि तेषां कर्तव्यम्
तेषां धर्मेण स्वप्राणान् मोचयतु इति परमेश् वरः परमेश् वरः वदति।
14:15 यदि अहं कोलाहलपशवः भूमिं गच्छामि, ते च भूमिं लुण्ठयन्ति।
यथा तत् निर्जनं भवति, येन कोऽपि न गच्छति
पशवः : १.
14:16 यद्यपि एते त्रयः जनाः तस्मिन् आसन्, यथा अहं जीवामि, प्रभुः परमेश्वरः वदति, ते
न पुत्रान् न कन्याः प्रसवति; केवलं ते प्रसवः करिष्यन्ति, .
किन्तु भूमिः निर्जनः भविष्यति।
14:17 अथवा यदि अहं तस्याः भूमिं खड्गम् आनयन् वदामि खड्गः, तर्हि गच्छतु
भूः; अतः अहं तस्मात् मनुष्यान् पशून् च छिनत्।
14:18 यद्यपि एते त्रयः जनाः तस्मिन् आसन्, यथा अहं जीवामि, प्रभुः परमेश्वरः वदति, ते
न पुत्रान् न कन्याः प्रसवति, किन्तु ते एव भविष्यन्ति
स्वयमेव प्रसवम् अकरोत्।
14:19 अथवा यदि अहं तस्मिन् देशे व्याधिं प्रेषयित्वा तस्याः उपरि मम क्रोधं प्रक्षिपामि
रक्तेन तस्मात् मनुष्यपशुं च छिन्दितुं।
14:20 यद्यपि नूहः, दानियलः, अय्यूबः च तस्मिन् आसन्, यथा अहं जीवामि, प्रभुः परमेश्वरः वदति।
ते न पुत्रं न पुत्रीं प्रसवन्ति; ते तु मोचयिष्यन्ति
स्वात्मना धर्मेण।
14:21 यतः प्रभुः परमेश्वरः एवम् वदति। कियत् अधिकं यदा अहं मम चतुर्णां व्रणानां प्रेषणं करोमि
यरुशलेमस्य न्यायाः खड्गः दुर्भिक्षः कोलाहलः च
पशुः, व्याधिः च, तस्मात् मनुष्यपशुं च छिन्दितुं?
14:22 तथापि पश्यतु, तत्र शेषः अवशिष्यते यः आनीतः भविष्यति
पुत्रा कन्याश्च निर्गत्य पश्यत, ते युष्माकं समीपं निर्गमिष्यन्ति।
यूयं तेषां मार्गं तेषां कर्माणि च द्रक्ष्यथ, यूयं सान्त्वनाः भविष्यथ
यरुशलेमस्य उपरि मया यत् दुष्टं कृतम्, तस्य विषये
तत् सर्वं मया तस्मिन् आनयितम्।
14:23 ते युष्मान् सान्त्वयिष्यन्ति यदा यूयं तेषां मार्गं तेषां कर्माणि च पश्यन्ति
यूयं ज्ञास्यथ यत् मया यत् किमपि कृतं तत् सर्वं अकारणं न कृतम्
तत् इति प्रभुः परमेश्वरः वदति।