इजकिएलः
13:1 ततः परमेश् वरस् य वचनं मम समीपम् आगतं यत्।
13:2 मनुष्यपुत्र, इस्राएलस्य भविष्यद्वादिनां विरुद्धं भविष्यद्वाणीं कुरु, ये च...
स्वहृदयात् भविष्यद्वाणीं वदतां वद, शृणुत
परमेश् वरस् य वचनम्;
13:3 इति प्रभुः परमेश्वरः वदति; धिक् ते मूर्खाः भविष्यद्वादिनाम् अनुवर्तन्ते
स्वस्य आत्मानं, किमपि न दृष्टवन्तः!
13:4 हे इस्राएल, तव भविष्यद्वादिना मरुभूमिषु शृगालानां इव सन्ति।
13:5 यूयं अन्तरालेषु न गतवन्तः, न च वेष्टनं कृतवन्तः
इस्राएलस्य गृहं परमेश् वरस् य दिने युद्धे स्थातुं।
13:6 ते व्यर्थं मृषा भविष्यवाणीं च दृष्टवन्तः, यत् परमेश्वरः वदति, तथा च
परमेश् वरः तान् न प्रेषितवान्, ते परेषां आशां कृतवन्तः
शब्दस्य पुष्टिं करिष्यति स्म।
13:7 किं यूयं व्यर्थं दर्शनं न दृष्टवन्तः, किं च यूयं मृषावादं न उक्तवन्तः
भविष्यद्वाणी, यदा यूयं वदथ, परमेश् वरः कथयति; यद्यपि मया न उक्तम्?
13:8 अतः प्रभुः परमेश्वरः एवम् वदति। यतो हि यूयं व्यर्थं उक्तवन्तः, तथा च
अनृतं दृष्टम्, अतः पश्य, अहं भवतः विरुद्धः अस्मि इति प्रभुः परमेश्वरः वदति।
13:9 मम हस्तः तेषां भविष्यद्वादिनां उपरि भविष्यति ये व्यर्थं पश्यन्ति, तत् च
दिव्यमिथ्या: ते मम प्रजानां सभायां न भविष्यन्ति, न च
ते इस्राएलस्य वंशस्य लेखने लिखिताः भविष्यन्ति, न च
ते इस्राएलदेशं प्रविशन्ति; अहम् इति यूयं ज्ञास्यथ
भगवान् ईश्वरः।
13:10 यतः ते मम प्रजाः प्रलोभयन्तः अपि शान्तिः; तथा
शान्तिः नासीत्; एकेन च भित्तिं निर्मितवती, पश्य, अन्ये तत् लेपितवन्तः
अप्रमत्त उलूखलेन सह : १.
13:11 ये तम् अप्रमत्तमण्डपेन लेपयन्ति तान् वदन्तु यत् एतत् पतति।
तत्र अतिप्रवाहितवृष्टिः भविष्यति; यूयं च महाशिलाः
पतनम्u200c; तूफानी वायुः च तं विदारयिष्यति।
13:12 पश्यन्तु, यदा भित्तिः पतिता भवति, तदा युष्मान् न उच्यते, कुत्र अस्ति
केन लेपयित्वा युष्माभिः तत् लेपितम्?
13:13 अतः प्रभुः परमेश्वरः एवम् वदति। अहं तत् तूफानेन अपि विदारयिष्यामि
मम क्रोधे वायुः; मम क्रोधेन च अतिवृष्टिः भविष्यति।
महाशिलाश्च मम क्रोधे तस्य सेवनार्थम्।
13:14 तथा अहं भित्तिं भङ्गयिष्यामि यत् यूयं अप्रमत्तं मज्जितवन्तः
उलूखलं कृत्वा भूमौ अधः आनयन्तु, येन तस्य आधारः
आविष्कृतं भविष्यति, पतति, यूयं च विनश्यन्ति
तयोः मध्ये यूयं ज्ञास्यथ यत् अहं परमेश् वरः अस्मि।
13:15 एवं भित्तिषु धारिषु च मम क्रोधं साधयिष्यामि
अप्रमत्त-उलूखलेन लेप्य युष्मान् वक्ष्यति, भित्तिः नास्ति
अधिकं, न च ये तत् लेपयन्ति स्म;
13:16 इस्राएलस्य भविष्यद्वादिना ये यरुशलेमविषये भविष्यद्वाणीं कुर्वन्ति, ते च...
ये तस्याः कृते शान्तिदर्शनानि पश्यन्ति, शान्तिः नास्ति इति वदति
भगवान् ईश्वर।
13:17 तथा हे मनुष्यपुत्र, तव कन्यासु मुखं स्थापय
जनाः, ये स्वहृदयात् भविष्यद्वाणीं कुर्वन्ति; त्वं च विरुद्धं भविष्यद्वाणीं कुरु
ते,
13:18 कथयतु, प्रभुः परमेश्वरः एवम् वदति। धिक् ये स्त्रियः तकियाः सिवन्ति
सर्वाणि बाहुछिद्राणि, मृगयायै च प्रत्येकस्य कदम्बस्य शिरसि रुमालानि कृत्वा
प्राणाः ! किं भवन्तः मम प्रजानां प्राणान् मृगयन्ति, प्राणान् च तारयिष्यन्ति
जीविताः ये युष्माकं समीपं आगच्छन्ति?
13:19 किं च यूयं मम जनानां मध्ये यवस्य मुष्टिभ्यां कृते मां दूषयिष्यन्ति वा
रोटिकानां खण्डान्, न म्रियमाणानां प्राणानां वधार्थं, त्राणार्थं च
जीवन्तः प्राणाः ये न जीवेयुः, मम शृण्वतां मम जनानां मृषावादेन
भवतः असत्यं?
13:20 अतः प्रभुः परमेश्वरः एवम् वदति। पश्य, अहं भवतः तकियाविरुद्धः अस्मि,
येन यूयं तत्र प्राणान् मृगयन्ति तान् उड्डीयन्ते, अहं तान् विदारयिष्यामि
बाहुभ्यां, प्राणान् च मुञ्चति, ये प्राणाः भवन्तः मृगयन्ति
उड्डयनं कर्तुं ।
13:21 अहं तव रुमालानि अपि विदारयिष्यामि, मम प्रजां च तव हस्तात् मोचयिष्यामि।
ते च मृगयार्थं भवतः हस्ते न भविष्यन्ति; यूयं च ज्ञास्यथ
अहं परमेश् वरः अस्मि इति।
13:22 यतः असत्येन भवद्भिः धार्मिकाणां हृदयं दुःखितं कृतम्, येषां अहं...
न दुःखितं कृतवन्तः; दुष्टानां च हस्तान् दृढं कृतवान् यत् सः
न तस्य दुष्टमार्गात् प्रत्यागन्तुं, तस्मै जीवनस्य प्रतिज्ञां कृत्वा।
13:23 अतः यूयं न पुनः व्यर्थं न च दिव्यं पश्यसि, यतः अहं
मम प्रजां युष्माकं हस्तात् मोचयिष्यथ, यूयं ज्ञास्यथ यत् अहमेव
विधाता।