इजकिएलः
12:1 भगवतः वचनं मम समीपम् आगतं यत्।
12:2 मनुष्यपुत्र, त्वं विद्रोहीगृहस्य मध्ये निवससि, येषां...
नेत्राणि द्रष्टुं, न च द्रष्टुं; तेषां श्रोतुं कर्णाः सन्ति, न तु शृण्वन्ति, यतः तेषां
विद्रोही गृहम् अस्ति।
12:3 अतः हे मनुष्यपुत्र, त्वां निष्कासनार्थं द्रव्यं सज्जीकृत्य अपसारय
दिवा तेषां दृष्टौ; त्वं च स्वस्थानात् अन्यतमं गमिष्यसि
तेषां दृष्टौ स्थानं: भवतु ते विचारयिष्यन्ति, यद्यपि ते क
विद्रोही गृहम् ।
12:4 तदा त्वं तेषां दृष्टौ दिवा स्वद्रव्यं द्रव्यवत् बहिः आनयिष्यसि
अपसारयन् त्वं च तेषां दृष्टौ सायं गमिष्यसि यथा तेषां
ये बन्धनं गच्छन्ति।
12:5 तेषां दृष्टौ भित्तिं खनित्वा तेन निर्वह।
12:6 तेषां दृष्टौ त्वं तत् स्कन्धेषु धारयसि, बहिः च वहसि
सन्ध्याकाले त्वं मुखं आच्छादयसि यत् त्वं न पश्यसि
भूमिः, यतः मया त्वां इस्राएल-वंशस्य कृते चिह्नरूपेण स्थापितः।
12:7 अहं यथा आज्ञापितं तथा कृतवान्, अहं दिवा मम द्रव्यं बहिः आनयम्, यथा
बन्धनार्थं द्रव्यं, अपि च अहं मम सह भित्तिं खनितवान्
हस्त; सन्ध्याकाले मया तत् बहिः आनयत्, स्कन्धे च धारयम्
तेषां दृष्टौ ।
12:8 प्रातःकाले परमेश्वरस्य वचनं मम समीपम् आगतं यत्।
12:9 मनुष्यपुत्र, किं इस्राएलस्य वंशस्य, विद्रोहीगृहस्य, न उक्तम्
त्वां किं करोषि?
12:10 तान् वद, प्रभुः परमेश्वरः एवम् वदति। एषः भारः विषयः अस्ति
यरुशलेमनगरे राजपुत्रः, तेषु सर्वेषु इस्राएलवंशेषु च।
12:11 कथयतु, अहं भवतः चिह्नः अस्मि, यथा मया कृतं, तथैव तेषां कृते अपि भविष्यति।
ते निष्कास्य बन्धनं गमिष्यन्ति।
12:12 तेषु यः राजपुत्रः अस्ति सः स्कन्धे धारयिष्यति
सन्ध्याकाले गमिष्यन्ति, ते वहितुं भित्तिं खनिष्यन्ति
out thereby: सः मुखं आच्छादयिष्यति, येन सः भूमिं न पश्यति
तस्य नेत्रे ।
12:13 मम जालम् अपि तस्य उपरि प्रसारयिष्यामि, सः मम जाले गृहीतः भविष्यति।
अहं तं बाबिलोनदेशं कल्दीदेशं आनयिष्यामि। तथापि करिष्यति
न पश्यति, यद्यपि सः तत्र म्रियते।
12:14 अहं तस्य साहाय्यार्थं तस्य परितः सर्वान् सर्वान् वायुं प्रति विकीर्णं करिष्यामि।
तस्य सर्वे च समूहाः; अहं च तेषां पश्चात् खड्गं निष्कासयिष्यामि।
12:15 यदा अहं तान् मध्ये विकीर्णं करिष्यामि तदा ते ज्ञास्यन्ति यत् अहं परमेश्वरः अस्मि
राष्ट्राणि, देशेषु विकीर्णं च कुर्वन्तु।
12:16 किन्तु तेषु कतिपयान् पुरुषान् खड्गात्, दुर्भिक्षात्,...
व्याधितः; यथा ते स्वस्य सर्वाणि घृणितकार्याणि मध्ये वदन्तु
विधर्मी यत्र आगच्छन्ति; ते च ज्ञास्यन्ति यत् अहं परमेश् वरः अस्मि।
12:17 अपि च भगवतः वचनं मम समीपम् आगतं यत्।
12:18 मनुष्यपुत्र, कम्पितेन तव रोटिकां खाद, जलं च पिब
कम्पमानः सावधानतया च;
12:19 देशस्य जनान् कथयतु, “एवं वदति प्रभुः परमेश्वरः
यरुशलेमस्य इस्राएलदेशस्य च निवासिनः; ते भक्षयिष्यन्ति
तेषां रोटिकां सावधानतया, तेषां जलं च विस्मयेन पिबन्ति।
यथा तस्याः भूमिः तत्र यत् किमपि अस्ति तस्मात् सर्वेभ्यः निर्जनं भवेत्, यतः
तत्र निवसतां सर्वेषां हिंसा।
12:20 यानि नगराणि निवसन्ति, तानि भूमिः च विध्वस्तं भविष्यति
निर्जनं भविष्यति; अहं परमेश् वरः इति यूयं ज्ञास्यथ।
12:21 ततः परमेश् वरस्य वचनं मम समीपम् आगतं यत्।
12:22 मनुष्यपुत्र, किं तत् सुभाषितम् इस्राएलदेशे भवतः अस्ति।
“दिनानि दीर्घाणि भवन्ति, सर्वदृष्टिः च विफलः भवति?
12:23 अतः तान् कथयतु, परमेश्वरः परमेश्वरः एवम् वदति। अहम् एतत् सुभाषितं करिष्यामि
निवर्तयितुं, ते इस्राएलदेशे तत् सुभाषितरूपेण न प्रयुञ्जते; किन्तु वदतु
तेभ्यः, “दिनानि समीपं गच्छन्ति, प्रत्येकस्य दर्शनस्य प्रभावः च।”
12:24 न हि पुनः वृथा दर्शनं न चाटुकारिता भविष्यत्
इस्राएलस्य गृहस्य अन्तः।
12:25 अहं हि परमेश्वरः, अहं वदिष्यामि, यत् वचनं वक्ष्यामि तत् भविष्यति
आगच्छन्तु; न पुनः दीर्घः भविष्यति, यतः भवतः दिवसेषु हे
विद्रोही गृहं, वचनं वक्ष्यामि, करिष्यामि च इति
भगवान् ईश्वर।
12:26 पुनः परमेश्वरस्य वचनं मम समीपम् आगतं यत्।
12:27 मनुष्यपुत्र, पश्य, ते इस्राएलवंशस्य वदन्ति, दर्शनं यत् सः
आगमिष्यमाणानां बहूनां दिनानां कृते पश्यति, भविष्यत्कालानां विषये भविष्यद्वाणीं करोति
दूरम् ।
12:28 अतः तान् वद, प्रभुः परमेश्वरः एवम् वदति। मम कश्चित् न भविष्यति
वचनानि पुनः दीर्घाः भवेयुः, किन्तु मया उक्तं वचनं भविष्यति
कृतम् इति प्रभुः परमेश्वरः वदति।