इजकिएलः
11:1 अपि च आत्मा मां उत्थाप्य पूर्वद्वारे नीतवान्
पूर्वदिशि स्थितं परमेश् वरस्य गृहं पश्यतु, तस्य द्वारं पश्यतु
द्वारं पञ्च विंशतिः पुरुषाः; तेषु मया अजूरपुत्रं जाजनियां दृष्टम्।
बेनयस्य पुत्रः पलातिया च प्रजाप्रमुखाः।
11:2 तदा सः मां अवदत्, मनुष्यपुत्र, एते जनाः कल्पयन्ति
दुष्टं कुरुत, अस्मिन् नगरे दुष्टं परामर्शं च ददातु।
11:3 ये वदन्ति, न समीपे अस्ति; गृहाणि निर्मामः: अयं नगरः अस्ति
कपाटं, वयं च मांसं भवामः।
11:4 अतः तेषां विरुद्धं भविष्यद्वाणीं कुरु, भविष्यद्वाणीं कुरु, हे मनुष्यपुत्र।
11:5 ततः परमेश् वरस् य आत् मा मयि पतित्वा मां अवदत् , “कथय; इत्थम्u200c
परमेश् वरः वदति; एवं युष्माभिः उक्तं, हे इस्राएलस्य वंशज, यतः अहं जानामि
ये वस्तूनि भवतः मनसि आगच्छन्ति, तेषु प्रत्येकं।
11:6 यूयं अस्मिन् नगरे स्वहतानां संख्यां कृतवन्तः, यूयं च पूरितवन्तः
तस्य वीथीः हतैः सह।
11:7 अतः प्रभुः परमेश्वरः एवम् वदति। तव हतं यम् यूयं निधाय
तस्य मध्ये ते मांसाः, अयं नगरः कपाटः, किन्तु अहम्
तस्य मध्येन त्वां बहिः आनयिष्यति।
11:8 भवन्तः खड्गात् भयभीताः अभवन्; अहं च भवतः उपरि खड्गम् आनयिष्यामि इति वदति
भगवान् ईश्वर।
11:9 अहं भवन्तं तस्य मध्येन बहिः आनयिष्यामि, युष्मान् च
परदेशीयहस्तं युष्माकं मध्ये न्यायं करिष्यति।
11:10 भवन्तः खड्गेन पतिष्यन्ति; अहं भवतः इस्राएलसीमायां न्यायं करिष्यामि;
अहं परमेश् वरः इति यूयं ज्ञास्यथ।
11:11 इदं नगरं भवतः कपाटं न भविष्यति, न च यूयं मांसं भवेयुः
तस्य मध्ये; अहं तु इस्राएलस्य सीमायां भवतः न्यायं करिष्यामि।
11:12 यूयं ज्ञास्यथ यत् अहं परमेश् वरः अस्मि, यतः यूयं मयि न गतवन्तः
नियमाः, मम न्यायान् न निर्वहन्ति स्म, किन्तु शिष्टाचारं कृतवन्तः
भवतः परितः ये पाषण्डीः सन्ति तेषां।
11:13 यदा अहं भविष्यद्वाणीं कृतवान् तदा बेनयस्य पुत्रः पलातिया
मृत। ततः अहं मुखेन पतित्वा उच्चैः स्वरेण क्रन्दितवान्, च
उक्तवान्, अहो भगवन्! किं त्वं इस्राएलस्य अवशिष्टानां पूर्णान्तं करिष्यसि?
11:14 पुनः परमेश्वरस्य वचनं मम समीपम् आगतं यत्।
11:15 मनुष्यपुत्र, तव भ्रातरः, तव भ्रातरः, तव बन्धुजनाः, च...
सर्वे इस्राएलस्य वंशजाः येषां निवासिनः सन्ति
यरुशलेमम् उक्तवान्, यूयं परमेश् वरात् दूरं गच्छ, अस् माकं कृते इयं भूमिः अस्ति
स्वामित्वे दत्तम् ।
11:16 अतः वदतु, परमेश्वरः परमेश्वरः एवम् वदति। यद्यपि मया तान् दूरं क्षिप्ताः
अपरं विधर्मीषु, यद्यपि मया तान् विकीर्णाः
देशेषु तथापि अहं तेषां कृते देशेषु किञ्चित् अभयारण्यरूपेण भविष्यामि
यत्र आगमिष्यन्ति।
11:17 अतः वदतु, परमेश्वरः परमेश्वरः एवम् वदति। अहं त्वां अपि सङ्गृहीष्यामि
जनान्, यूयं येषु देशेषु गताः, तेभ्यः देशेभ्यः बहिः संयोजयन्तु
विकीर्णः, अहं युष्मान् इस्राएलदेशं दास्यामि।
11:18 ते तत्र आगत्य सर्वान् घृणितान् हरन्ति
तस्य वस्तूनि तस्य सर्वाणि घृणितानि च ततः।
11:19 अहं तेभ्यः एकं हृदयं दास्यामि, युष्माकं अन्तः नूतनं आत्मानं स्थापयिष्यामि;
तेषां मांसात् पाषाणहृदयं हृत्वा तान् दास्यामि
मांसस्य हृदयम् : १.
11:20 येन ते मम नियमानुसारं चरन्ति, मम नियमान् पालयन्ति, पालनं च कुर्वन्ति
ते मम प्रजाः भविष्यन्ति, अहं च तेषां परमेश्वरः भविष्यामि।
11:21 किन्तु येषां हृदयं तेषां घृणितहृदयस्य अनुसरणं करोति
तेषां वस्तूनि घृणितानि च तेषां मार्गस्य प्रतिकारं करिष्यामि
स्वशिरः इति प्रभुः परमेश्वरः वदति।
11:22 ततः करुबाः स्वपक्षान्, पार्श्वे चक्राणि च उत्थापितवन्तः।
तेषां उपरि इस्राएलस्य परमेश् वरस् य महिमा आसीत्।
11:23 ततः परमेश् वरस् य महिमा नगरात् उत्तिष्ठन् स्थितः
नगरस्य पूर्वदिशि स्थितस्य पर्वतस्य उपरि।
11:24 तदनन्तरं आत्मा मां उत्थाप्य दर्शनेन मां नीतवान्
परमेश् वरस् य आत् मा कल् दियादेशं प्रति, तेभ्यः बन्धनस्थानेषु। अतः दर्शनं यत्
मया दृष्टं मम कृते उपरि गतः।
11:25 ततः परं मया तेभ्यः बन्धनविषये यत् किमपि परमेश् वरः आसीत् तत् सर्वं कथितम्
मां दर्शितवान्।