इजकिएलः
10:1 ततः अहं पश्यन् आकाशं यत् शिरः उपरि आसीत्
तत्र करुबाः तेषां उपरि नीलमणिशिला इव आविर्भूताः, यथा
सिंहासनोपमस्य प्रादुर्भावः ।
10:2 ततः सः तं सनीवस्त्रधारिणं पुरुषं उक्तवान्, “अन्तरे गच्छतु।”
चक्राणि, करुबस्य अधः अपि, तव हस्तं च अङ्गारैः पूरयतु
करुबानां मध्ये अग्निः प्रकीर्णं कृत्वा नगरे विकीर्णं कुरुत। स च
मम दृष्टौ प्रविष्टवान्।
10:3 ततः करुबाः गृहस्य दक्षिणभागे स्थितवन्तः यदा सः पुरुषः
अन्तः गतः; मेघः च अन्तः प्राङ्गणं पूरितवान्।
10:4 ततः परमेश् वरस् य महिमा करुबतः उपरि गतः, ततः परं स्थितवान्
गृहस्य दहलीजम्; गृहं च मेघेन पूरितम्, तथा च
प्राङ्गणं परमेश् वरस् य महिमायाः तेजस् य पूर्णम् आसीत्।
10:5 ततः करुबपक्षयोः शब्दः बहिः प्राङ्गणपर्यन्तं श्रूयते स्म।
यथा सर्वशक्तिमान् परमेश्वरस्य वाणी यदा सः वदति।
10:6 ततः सः वस्त्रधारिणः पुरुषस्य आज्ञां दत्तवान्
लिनेन, चक्रान्तरात् अग्निं गृहाण, अन्तरात् इति
करुबः; ततः सः प्रविश्य चक्राणां पार्श्वे स्थितवान्।
10:7 एकः करुबः करुबमध्यतः हस्तं प्रसारितवान्
करुबानां मध्ये यः अग्निः आसीत्, सः अग्निम् आदाय स्थापयति स्म
लिनवस्त्रधारिणः हस्ते, यः तत् गृहीत्वा गतः
बहिः।
१०:८ करुबेषु तेषां अधः पुरुषहस्तरूपं प्रादुर्भूतम्
पक्षाः ।
10:9 अहं पश्यन् चत्वारि चक्राणि करुबैः सह एकं चक्रं पश्यतु
एकः करुबः, अपरः चक्रः अन्येन करुबेन: तथा च स्वरूपम्
चक्राणि बेरिलशिलावर्णवत् आसन्।
10:10 यथा च तेषां चतुर्णां एकरूपम् आसीत् चक्रवत्
चक्रस्य मध्ये आसीत् ।
10:11 यदा ते गच्छन्ति स्म तदा ते चतुर्पार्श्वेषु गतवन्तः; ते न यथा ते व्यावृत्ताः
गतवन्तः, किन्तु यत्र शिरः पश्यति स्म तत्र ते तत् अनुसृत्य गतवन्तः; ते
व्यावृत्ताः न यथा गच्छन्ति स्म।
10:12 तेषां सर्वं शरीरं पृष्ठं च हस्तौ पक्षौ च।
चक्राणि च, परितः नेत्रपूर्णानि आसन्, चक्राणि अपि यत् ते
चतुर्णां आसीत् ।
10:13 चक्राणां विषये तु मम श्रवणे चक्रं क्रन्दितम्।
10:14 प्रत्येकं चतुःमुखम् आसीत्, प्रथमं मुखं करुबस्य मुखम् आसीत्।
द्वितीयं मुखं पुरुषस्य मुखं तृतीयं च क
सिंहं चतुर्थं च गरुडमुखम् ।
10:15 करुबाः च उत्थापिताः। एषः जीवः मया दृष्टः
चेबरनद्याः समीपे ।
10:16 यदा करुबाः गच्छन्ति स्म तदा चक्राणि तेषां समीपं गच्छन्ति स्म, यदा च...
करुबाः पृथिव्याः उपरि आरुह्य पक्षान् उत्थापयन्ति स्म, तथैव
चक्राणि अपि भ्रमन्ति स्म न तेषां पार्श्वे।
१०:१७ यदा ते स्थितवन्तः तदा एते स्थिताः; उत्थापितेषु च एते उत्थापिताः
स्वयम् अपि उपरि, यतः तेषु प्राणिनः आत्मा आसीत्।
10:18 ततः परमेश् वरस् य महिमा गृहस् य द्वारात् बहिः गतः।
करुबानाम् उपरि स्थितवान्।
10:19 ततः करुबाः पक्षान् उत्थाप्य पृथिव्याः उपरि आरुह्य
मम दृष्टौ यदा ते बहिः गच्छन्ति स्म तदा चक्राणि अपि तेषां पार्श्वे आसन्,...
सर्वे परमेश् वरस् य गृहस्य पूर्वद्वारे स्थिताः आसन्; तथा
तेषां उपरि इस्राएलस्य परमेश्वरस्य महिमा आसीत्।
10:20 एषः एव जीवः यः मया इस्राएलस्य ईश्वरस्य अधः दृष्टः
चेबरस्य नदी; अहं च जानामि यत् ते करुबाः एव सन्ति।
10:21 प्रत्येकस्य चतुःमुखाः, प्रत्येकं चत्वारि पक्षाः च आसन्; तथा
तेषां पक्षाधः पुरुषस्य हस्तस्य उपमा आसीत्।
10:22 तेषां मुखानाम् उपमा तानि एव मुखानि आसन् ये मया दृष्टानि
कबरनदी तेषां स्वरूपं स्वं च, ते प्रत्येकं गतवन्तः
सरलः।