इजकिएलः
9:1 सः मम कर्णयोः उच्चैः स्वरेण आक्रोशितवान् यत्, “तेषां कृते तत् कुरु।”
समीपं गन्तुं नगरस्य उपरि आज्ञां कुरुत, प्रत्येकं मनुष्यः अपि स्वस्य सह
हस्ते शस्त्रं नाशयन्।
9:2 ततः परं उच्चद्वारस्य मार्गात् षट् जनाः आगतवन्तः
उत्तरदिशि प्रत्येकं जनः वधशस्त्रं हस्ते धारयति; एकं च
तेषु मनुष्यः सनीवस्त्रधारी आसीत्, तस्य लेखकस्य मसिशृङ्गः आसीत्
side: ते च प्रविश्य पीतलवेद्याः पार्श्वे स्थितवन्तः।
9:3 ततः इस्राएलस्य परमेश्वरस्य महिमा करुबस्य उपरि गतः।
ततः सः गृहस्य द्वारं यावत् आसीत्। स च आहूतवान्
सनीवस्त्रधारी पुरुषः, यस्य पार्श्वे लेखकस्य मसिशृङ्गः आसीत्;
9:4 ततः परमेश् वरः तम् अवदत् , “नगरस्य मध्ये गच्छतु, गच्छतु।”
यरुशलेमस्य मध्ये तेषां ललाटेषु चिह्नं स्थापयतु
तत् निःश्वसति यत् च क्रन्दति सर्वाणि घृणितानि यानि क्रियन्ते
तस्य मध्ये ।
9:5 अन्येभ्यः सः मम श्रवणेन अवदत्, यूयं तस्य पश्चात् गच्छथ
नगरं प्रहृत्य च, युष्माकं नेत्रं मा क्षमस्व, न च दयां कुरुत।
9:6 नितान्तं वृद्धं युवां च दासीं बालकं च स्त्रियं च मारयतु।
किन्तु यस्य चिह्नं भवति तस्य समीपं मा आगच्छतु; मम च आरभ्यताम्
अभयारण्यम् । ततः ते प्राचीनपुरुषेषु आरब्धाः ये पूर्वं आसन्
गृहम्u200c।
9:7 सः तान् अवदत्, गृहं दूषयन्तु, प्राङ्गणानि च पूरयन्तु
हत: गच्छतु। ते निर्गत्य नगरे हतवन्तः।
9:8 यदा ते तान् हन्ति स्म, अहं च अवशिष्टः अभवम्
अहं मुखं पतित्वा क्रन्दन् अवदम्, हे भगवन् परमेश्वर! किं त्वं नाशयिष्यसि
यरुशलेमदेशे तव क्रोधस्य प्रवाहस्य सर्वे इस्राएलस्य अवशिष्टाः?
9:9 तदा सः मां अवदत्, “इस्राएलस्य यहूदायाश्च वंशस्य अधर्मः अस्ति।”
अतिमहत्, भूमिः च रक्तपूर्णा, नगरं च पूर्णम्
विकृतता, यतः ते वदन्ति, परमेश् वरः पृथिवीं त्यक्तवान्, पृथिवीं च
प्रभुः न पश्यति।
9:10 मम चक्षुः न करुणं करिष्यति, न च मम दयां भविष्यति।
किन्तु तेषां शिरसि तेषां मार्गस्य प्रतिकारं करिष्यामि।
9:11 पश्यतु सः पुरुषः सनीवस्त्रधारी यस्य मसिशृङ्गः तस्य समीपे आसीत्
पक्षः त्वया आज्ञानुसारं मया कृतं इति वदन् विषयं निवेदितवान्
अहम्u200c।