इजकिएलः
८:१ ततः षष्ठे वर्षे षष्ठे मासे पञ्चमे
मासस्य दिने अहं मम गृहे उपविष्टः, यहूदादेशस्य प्राचीनाः च उपविष्टाः
मम पुरतः परमेश्वरस्य हस्तः तत्र मयि पतितः।
8:2 ततः अहं दृष्टवान्, पश्य च अग्निरूपं उपमाम्
अधोगतमपि तस्य कटिरूपं, अग्निः; तस्य कटिभ्यः अपि
ऊर्ध्वं यथा कान्तिरूपं यथा अम्बरवर्णम्।
8:3 सः हस्तरूपं प्रसार्य मम कुण्डलेन मां गृहीतवान्
शिरः; आत्मा च मां पृथिव्याः स्वर्गस्य च मध्ये उत्थापितवान्, तथा च
परमेश् वरस् य दर्शनेषु मां यरुशलेमनगरं, अन्तः द्वारं प्रति आनयत्
उत्तरं प्रति पश्यन्तं द्वारम्; यत्र प्रतिबिम्बस्य आसनम् आसीत्
ईर्ष्या, या ईर्ष्याम् उद्दीपयति।
8:4 पश्यतु, इस्राएलस्य परमेश्वरस्य महिमा तत्र आसीत्, यथा...
दर्शनं यत् मया समतलस्थे दृष्टम्।
8:5 तदा सः मां अवदत्, “मनुष्यपुत्र, इदानीं मार्गं प्रति नेत्राणि उत्थापय।”
उत्तरम् । अतः अहं उत्तरदिशि मार्गं नेत्राणि उत्थाप्य पश्यन्
उत्तरदिशि वेदीद्वारे एषा ईर्ष्याप्रतिमा प्रवेशे।
8:6 सः मां अपि अवदत्, मनुष्यपुत्र, किं ते किं कुर्वन्ति इति पश्यसि? अपि
इस्राएलस्य वंशजः यत् महत् घृणितम् अत्र करोति, तत् अहम्
मम अभयारण्यात् दूरं गन्तव्यम्? किन्तु त्वां पुनः परिवर्तय, त्वं च
अधिकानि घृणितानि द्रक्ष्यन्ति।
8:7 सः मां प्राङ्गणस्य द्वारं प्रति नीतवान्; यदा च अहं पश्यन् आ
भित्तिस्थं छिद्रम् ।
8:8 तदा सः मां अवदत्, “मनुष्यपुत्र, इदानीं भित्तिं खनतु
भित्तिषु खनितः, एकं द्वारं पश्यतु।
8:9 सः मां अवदत्, प्रविश्य दुष्टानि घृणितानि पश्यतु यत् ते
अत्र कुरु ।
8:10 अतः अहं प्रविश्य दृष्टवान्; पश्य च सर्वरूपं सरीसृपं च
घृणितपशवः, इस्राएलस्य वंशस्य सर्वाणि मूर्तयः च पातिताः
परितः भित्तिषु।
8:11 तेषां पुरतः सप्ततिः पुराणानां गृहस्य
इस्राएलः तेषां मध्ये शाफनस्य पुत्रः जाजनियाः स्थितवान्।
प्रत्येकं मनुष्यः स्वस्य धूपपात्रं हस्ते कृत्वा; धूपघनमेघश्च गतः
उपरि।
8:12 तदा सः मां अवदत्, मनुष्यपुत्र, किं त्वं दृष्टवान् यत् प्राचीनाः
इस्राएलस्य वंशः अन्धकारे, प्रत्येकं मनुष्यः स्वकक्षेषु करोति
बिम्ब? ते कथयन्ति, “प्रभुः अस्मान् न पश्यति; परमेश् वरः त्यक्तवान्
पृथ्वी।
8:13 सः मां अपि अवदत्, पुनः त्वां व्यावर्तय, तर्हि महत्तरं द्रक्ष्यसि
घृणितानि यत् ते कुर्वन्ति।
8:14 ततः सः मां परमेश् वरस् य गृहद्वारद्वारम् आनयत्
उत्तरं प्रति; तत्र तौ स्त्रियः तम्मूजस्य कृते रोदनं कुर्वन्तः उपविष्टाः आसन्।
8:15 तदा सः मां अवदत्, किं त्वं मनुष्यपुत्र एतत् दृष्टवान्? त्वां अद्यापि व्यावर्तयतु
पुनः एतेभ्यः अपि महत्तराणि घृणितानि द्रक्ष्यसि।
8:16 ततः सः मां परमेश् वरस् य गृहस्य अन्तः प्राङ्गणं नीतवान्, पश्य च।
परमेश् वरस् य मन्दिरद्वारे, ओसारे वेदीयाश्च मध्ये।
पञ्चविंशतिः पुरुषाः आसन्, पृष्ठानि मन्दिरं प्रति
परमेश् वरः पूर्वदिशि मुखानि च; सूर्यं च पूजयन्ति स्म
पूर्वदिशि ।
8:17 तदा सः मां अवदत्, किं त्वया एतत् दृष्टम्, हे मनुष्यपुत्र? किं ज्योतिः
यहूदागृहं प्रति यत् ते घृणितकार्यं कुर्वन्ति ये ते
अत्र प्रतिबद्धः? ते हि भूमिं हिंसाया पूरितवन्तः, कृतवन्तः च
मां क्रोधं कर्तुं प्रत्यागतवन्तः, पश्य, ते शाखां स्वस्य उपरि स्थापयन्ति
नासिका।
8:18 अतः अहम् अपि क्रोधं करिष्यामि, मम चक्षुः न मुञ्चति, न च
अहं दयां करिष्यामि, यद्यपि ते मम कर्णयोः उच्चैः स्वरेण रोदन्ति।
तथापि तान् न श्रोष्यामि।