इजकिएलः
7:1 अपि च भगवतः वचनं मम समीपम् आगतं यत्।
7:2 अपि च, हे मनुष्यपुत्र, परमेश्वरः परमेश्वरः इस्राएलदेशं प्रति एतत् वदति।
एकः अन्तः, अन्तः भूमिचतुर्कोणेषु आगतः।
7:3 इदानीं भवतः उपरि अन्तः आगतः, अहं भवतः उपरि मम क्रोधं प्रेषयिष्यामि, च...
भवतः मार्गानुसारं न्यायं करिष्यति, भवतः सर्वेषां प्रतिकारं करिष्यति
तव घृणितानि।
7:4 मम चक्षुः त्वां न मुञ्चति, न च मम दयां करिष्यामि, किन्तु अहं करिष्यामि
तव मार्गाणां प्रतिकारं कुरु, तव घृणितकार्यं च भविता
तव मध्ये यूयं ज्ञास्यथ यत् अहं परमेश् वरः अस्मि।
7:5 इति प्रभुः परमेश्वरः वदति; एकः दुष्टः, एकः एव दुष्टः, पश्य, आगतः।
7:6 अन्तः आगतः, अन्तः आगतः, सः त्वां प्रतीक्षते; पश्य इति
आगच्छ।
7:7 प्रातःकाले ते देशे निवसतः
कालः आगतः, क्लेशदिवसः समीपे अस्ति, न तु पुनः ध्वनिः
पर्वताः ।
7:8 इदानीं अहं शीघ्रमेव त्वयि मम क्रोधं प्रक्षिपामि, मम क्रोधं च साधयिष्यामि
भवतः उपरि, अहं भवतः मार्गानुसारं न्यायं करिष्यामि, इच्छामि च
तव सर्वेषां घृणितानां प्रतिकारं कुरु।
7:9 मम चक्षुः न क्षमति, न च मम दयां करिष्यामि, अहं करिष्यामि
यथाविधि तव घृणितकार्यं च प्रतिकारं ददातु
तव मध्ये; अहं परमेश् वरः प्रहारं करोति इति यूयं ज्ञास्यथ।
7:10 पश्यतु दिवसः, पश्यतु, आगतः, प्रातः गतः; दण्डः
प्रफुल्लितः, अभिमानः अङ्कुरितः।
7:11 हिंसा दुष्टतायाः दण्डरूपेण उत्थिता भवति, तेषु कश्चन अपि न करिष्यति
न तेषां जनसमूहस्य, न तेषां कस्यचित्, न च तिष्ठन्ति
तेषां कृते विलापः भवतु।
7:12 समयः आगतः, दिवसः समीपं गच्छति, क्रेता मा हर्षं कुरु न च
विक्रेता शोचति, यतः तस्य सर्वेषु जनसमूहेषु क्रोधः वर्तते।
7:13 न हि विक्रेता विक्रियमाणं प्रति प्रत्यागमिष्यति यद्यपि ते
अद्यापि जीविताः आसन्, यतः दर्शनं तस्य सर्व्वं जनसमूहं स्पृशति।
या न प्रत्यागमिष्यति; न च कश्चित् आत्मनः बलं करिष्यति
तस्य जीवनस्य अधर्मः ।
7:14 सर्वान् सज्जान् कर्तुं ते तुरहीम् अवादयन्ति; किन्तु कोऽपि न गच्छति
युद्धम्, यतः मम क्रोधः तस्य सर्वेषु जनसमूहेषु वर्तते।
७ - १५ - खड्गः बहिः अस्ति व्याधिः दुर्भिक्षः च अन्तः सः यः
क्षेत्रे अस्ति खड्गेन सह म्रियते; यश्च पुरे वर्तते, .
दुर्भिक्षं व्याधिश्च तं भक्षयिष्यति।
7:16 ये तु तेभ्यः पलायिताः ते पलायिताः भविष्यन्ति, पर्वतेषु च भविष्यन्ति
द्रोणीकपोता इव सर्वे शोचन्तः प्रत्येकं स्वस्य कृते
अधर्मः ।
7:17 सर्वे हस्ताः दुर्बलाः भविष्यन्ति, सर्वे जानुः जलवत् दुर्बलाः भविष्यन्ति।
7:18 ते अपि बोरवस्त्रेण आच्छादयिष्यन्ति, भयानकता च आच्छादयिष्यति
ते; सर्वेषां मुखानाम् लज्जा भविष्यति, तेषां सर्वेषां कटाक्षं च भविष्यति
शिरः ।
7:19 ते स्वरजतं वीथिषु क्षिपन्ति, तेषां सुवर्णं च भविष्यति
अपहृताः तेषां रजतं सुवर्णं च तान् मोचयितुं न शक्ष्यति
भगवतः क्रोधदिने, ते स्वप्राणान् न तर्पयिष्यन्ति।
न च तेषां आन्तराणि पूरयन्तु, यतः तेषां स्तम्भः अस्ति
अधर्मः ।
7:20 यथा तस्य अलङ्कारस्य सौन्दर्यं भव्यं स्थापयति स्म, ते तु निर्मितवन्तः
तेषां घृणितविषयाणां, तेषु तेषां घृणितवस्तूनाञ्च प्रतिमाः।
अतः मया तेभ्यः दूरं स्थापितं।
7:21 अहं च तत् परदेशीयानां हस्ते शिकारार्थं दास्यामि, तेभ्यः च
लूटार्थं पृथिव्याः दुष्टाः; ते च तत् दूषयिष्यन्ति।
7:22 अहं तेभ्यः अपि मम मुखं निवर्तयिष्यामि, ते च मम रहस्यं दूषयिष्यन्ति
place: यतः लुटेराः तस्मिन् प्रविश्य दूषयिष्यन्ति।
7:23 शृङ्खलां कुरुत, यतः भूमिः रक्तापराधैः परिपूर्णा अस्ति, नगरं च अस्ति
हिंसापूर्णम् ।
7:24 अतः अहं अन्यजातीयानां दुष्टतमान् आनयिष्यामि, ते च धारयिष्यन्ति
तेषां गृहाणि: अहं बलवन्तः अपि धूमधामं निवर्तयिष्यामि; तथा
तेषां तीर्थानि दूषितानि भविष्यन्ति।
7:25 विनाशः आगच्छति; ते च शान्तिं याचयिष्यन्ति, न च भविष्यति।
7:26 दुष्टतायाः उपरि दुष्टता आगमिष्यति, अफवाः अफवाः उपरि भविष्यति; तदा
किं ते भविष्यद्वादिना दर्शनं अन्वेषयिष्यन्ति; किन्तु व्यवस्था विनश्यति
पुरोहितः, प्राचीनेभ्यः च परामर्शः।
7:27 राजा शोचति, राजपुत्रः च निर्जनवस्त्रधारितः भविष्यति।
देशस्य जनानां हस्ताः व्याकुलाः भविष्यन्ति, अहं करिष्यामि
तेषां मार्गानुसारेण अहं न्यायं करिष्यामि
ते; ते च ज्ञास्यन्ति यत् अहं परमेश् वरः अस्मि।