इजकिएलः
6:1 ततः परमेश् वरस्य वचनं मम समीपम् आगतं यत्।
6:2 मनुष्यपुत्र, इस्राएलस्य पर्वतं प्रति मुखं कृत्वा भविष्यद्वाणीं कुरु
तेषां विरुद्धं, २.
6:3 कथयन्तु, हे इस्राएलस्य पर्वताः, परमेश् वरस् य वचनं शृणुत। इत्थम्u200c
परमेश्u200dवरः पर्वतान्, पर्वतान्, नद्यान् च वदति।
द्रोणीभ्यः च; पश्य, अहम् अपि खड्गं भवतः उपरि आनयिष्यामि, च
अहं तव उच्चस्थानानि नाशयिष्यामि।
6:4 भवतः वेद्याः निर्जनाः भविष्यन्ति, भवतः प्रतिमाः च भग्नाः भविष्यन्ति
अहं तव हतान् युष्माकं मूर्तीनां पुरतः पातयिष्यामि।
6:5 अहं इस्राएलस्य मृतशवः तेषां पुरतः स्थापयिष्यामि
मूर्तयः; अहं च तव वेदीनां परितः अस्थीनि विकीर्णं करिष्यामि।
6:6 भवतः सर्वेषु निवासस्थानेषु नगराणि विनष्टानि भविष्यन्ति, उच्चानि च
स्थानानि निर्जनानि भविष्यन्ति; यथा युष्माकं वेदी विध्वस्तं कृत्वा निर्मिताः भवेयुः
विनष्टाः, भवतः मूर्तिः भग्नाः निवृत्ताः च भवेयुः, भवतः प्रतिमाः च स्युः
छिनत्तु, तव कार्याणि निराकृतानि भवेयुः।
6:7 हताः युष्माकं मध्ये पतन्ति, यूयं च ज्ञास्यथ यत् अहम्
अहं प्रभुः अस्मि।
6:8 तथापि अहं शेषं त्यक्ष्यामि, येन युष्माकं केचन पलायिताः भवेयुः
खड्गं राष्ट्रेषु यदा यूयं विकीर्णाः भविष्यथ
देशाः ।
6:9 ये युष्माकं पलायिताः ते राष्ट्रेषु मां स्मरिष्यन्ति यत्र यत्र सन्ति
ते बद्धाः भविष्यन्ति, यतः अहं तेषां वेश्याभिः सह भग्नः अस्मि
हृदयं यत् मम विसृजति, तेषां नेत्रैः च ये गच्छन्ति क
ते स्वमूर्तिषु वेश्यावृत्तिं कुर्वन्ति, ते च दुष्टानां कारणात् स्वं विरक्ताः भविष्यन्ति
यत् तेषां सर्वेषु घृणितकार्येषु कृतम्।
6:10 ते ज्ञास्यन्ति यत् अहं परमेश् वरः अस्मि, मया वृथा न उक्तम्
यत् अहं तान् प्रति एतत् दुष्कृतं करिष्यामि।
6:11 इति प्रभुः परमेश्वरः वदति; हस्तेन प्रहृत्य पादेन मुद्रय।
कथयतु, “ह इस्राएलस्य वंशस्य सर्वेषां दुष्टानां घृणितानां कृते! कृते
खड्गेन दुर्भिक्षेण व्याधिना च पतन्ति।
6:12 यः दूरस्थः सः व्याधिना म्रियते; समीपस्थश्च यः
खड्गेन पतति; यश्च तिष्ठति व्याप्तः च म्रियते
दुर्भिक्षेण: एवं तेषु मम क्रोधं साधयिष्यामि।
6:13 तदा यूयं ज्ञास्यथ यत् अहं परमेश् वरः अस्मि, यदा तेषां हताः भविष्यन्ति
तेषां वेदीनां परितः तेषां मूर्तिषु सर्वेषु उच्चेषु पर्वतेषु सर्वेषु
पर्वतशिखरेषु, प्रत्येकस्य हरितवृक्षस्य अधः, प्रत्येकस्य अधः च
स्थूल ओक, स्थानं यत्र ते मधुरं रसं सर्वेभ्यः अर्पितवन्तः
मूर्तयः ।
6:14 तथा अहं तेषु हस्तं प्रसारयिष्यामि, भूमिं च निर्जनं करिष्यामि।
आम्, डिब्लाथं प्रति प्रान्तरात् अधिकं निर्जनं, तेषां सर्वेषु
निवासस्थानानि, ते ज्ञास्यन्ति यत् अहं परमेश् वरः अस्मि।