इजकिएलः
५:१ त्वं च मनुष्यपुत्र, तीक्ष्णं छूरी गृहाण, नाईं गृहाण
क्षुरं कृत्वा तव शिरसि तव दाढौ च तत् प्रसारयतु, तर्हि
तौ तुलाः गृहीत्वा केशान् विभजतु।
५:२ त्वं नगरस्य मध्ये तृतीयभागं अग्निना दहसि यदा...
घेरणदिनानि पूर्णानि, तृतीयभागं च गृह्णीष्यसि।
तस्य परितः छूरेण प्रहृत्य तृतीयभागं प्रकीर्णयिष्यसि
वायुः; अहं च तेषां पश्चात् खड्गं निष्कासयिष्यामि।
5:3 त्वं तस्मात् कतिपयान् अपि गृहीत्वा स्वे बध्नसि
स्कर्ट्स् ।
५:४ ततः पुनः तान् गृहीत्वा अग्निमध्ये क्षिपतु, च
तान् अग्नौ दहतु; यतः सर्वेषु अग्निः निर्गमिष्यति
इस्राएलस्य गृहम्।
५:५ इति प्रभुः परमेश्वरः वदति; इदं यरुशलेमम्, मया तत् मध्ये स्थापितं
तस्याः परितः ये राष्ट्राणि देशाः च सन्ति तेषां।
5:6 सा च मम न्यायान् राष्ट्राणाम् अपेक्षया दुष्टतायां परिवर्तितवती।
तस्याः परितः ये देशाः सन्ति तेभ्यः अपि मम नियमाः अधिकाः, यतः
ते मम न्यायान् मम नियमान् च अङ्गीकृतवन्तः, ते न प्रविष्टवन्तः
ते।
5:7 अतः प्रभुः परमेश्वरः एवम् वदति। यतः यूयं बहुगुणं कृतवन्तः
ये राष्ट्राणि युष्मान् परितः सन्ति, ये मम विधानं न चरन्ति।
न मम न्यायान् पालितवन्तः, न च यथानुसारं कृतवन्तः
भवतः परितः ये राष्ट्राणि सन्ति तेषां न्यायाः;
5:8 अतः प्रभुः परमेश्वरः एवम् वदति। पश्य अहमपि तव विरुद्धः।
तथा त्वां मध्ये न्यायान् निर्वहति दर्शने
राष्ट्राणि ।
5:9 अहं त्वयि तत् करिष्यामि यत् मया न कृतं यत् च इच्छामि
तव सर्वेषां घृणितकार्याणां कारणात् पुनः तत्सदृशं मा कुरु।
५:१० अतः पितरः तव मध्ये पुत्रान् खादिष्यन्ति, तव च
पुत्राः पितरं खादिष्यन्ति; अहं च त्वयि न्यायान् करिष्यामि, च
तव शेषं सर्व्वेषु वायुषु विकीर्णं करिष्यामि।
5:11 अतः अहं यथा जीवामि, प्रभुः परमेश्वरः वदति। नूनम्, यतः त्वया अस्ति
तव सर्वैः घृणितैः सर्वैः च मम पवित्रस्थानं दूषितवान्
घृणितानि, अतः अहम् अपि त्वां न्यूनीकरिष्यामि; न च मम
नेत्रं त्यजन्तु, न च मम दया भविष्यति।
५:१२ तव तृतीयभागः व्याधिना दुर्भिक्षेण च म्रियते
ते तव मध्ये विनश्यन्ति, तृतीयभागः पतति
त्वां परितः खड्गेन; अहं च तृतीयभागं सर्वेषु विकीर्णं करिष्यामि
वायुः, अहं च तेषां पश्चात् खड्गं निष्कासयिष्यामि।
5:13 एवं मम क्रोधः सिद्धः भविष्यति, अहं च मम क्रोधं शान्तं करिष्यामि
तेषां उपरि अहं सान्त्वना प्राप्स्यामि, ते ज्ञास्यन्ति यत् अहं परमेश् वरः अस्मि
तेषु मम क्रोधं सम्पन्नं कृत्वा मम उत्साहेन उक्तम्।
5:14 अपि च अहं त्वां विनाशं करिष्यामि, राष्ट्रेषु च अपमानं करिष्यामि ये
त्वां परितः सन्ति, सर्वेषां गमनानां दर्शने।
5:15 तथा च निन्दनम् उपहासः च उपदेशः अणः च भविष्यति
विस्मयं त्वां परितः ये राष्ट्राणि सन्ति, यदा अहं करिष्यामि
क्रुद्धेन क्रोधेन च क्रुद्धेन भर्त्सनेन च त्वयि न्यायान् कुरु। अहम्u200c
भगवता तत् उक्तम्।
५:१६ यदा अहं तेषां उपरि दुर्भिक्षस्य दुष्टाः बाणान् प्रेषयिष्यामि, ये भविष्यन्ति
तेषां विनाशाय ये च अहं युष्मान् नाशयितुं प्रेषयिष्यामि, अहं च करिष्यामि
युष्माकं दुर्भिक्षं वर्धय, तव रोटिकादण्डं भङ्क्ते।
5:17 तथा अहं भवद्भ्यः दुर्भिक्षं दुष्टपशवः च प्रेषयिष्यामि, ते च क्षतिं करिष्यन्ति
त्वां; तव मध्ये व्याधिः रक्तः च गमिष्यति; अहं च आनयिष्यामि
खड्गः त्वयि। अहं भगवता तत् उक्तवान्।