इजकिएलः
4:1 त्वमपि मनुष्यपुत्र त्वां एकं टाइल् आदाय पुरतः स्थापयतु, च
तस्मिन् नगरं यरुशलेमम् अपि पातयतु।
4:2 तस्य विरुद्धं व्याप्तं कृत्वा तस्य विरुद्धं दुर्गं निर्माय पर्वतं क्षिपतु
तस्य विरुद्धं; शिबिरं तस्य विरुद्धं स्थापयतु, प्रहारकमेषान् च स्थापयतु
तत् परितः ।
4:3 अपि च लोहस्य कड़ाहीम् आदाय लोहस्य भित्तिरूपेण स्थापयतु
तव नगरस्य च मध्ये, तस्य विरुद्धं मुखं स्थापय, तदा भविष्यति
व्याप्तः, त्वं च तत् व्याप्तं करिष्यसि। एतत् चिह्नं भविष्यति
इस्राएलस्य गृहम्।
4:4 त्वमपि वामपार्श्वे शयनं कृत्वा गृहस्य अधर्मं निक्षिप
तस्मिन् इस्राएलः, येषु दिनेषु शयनं करिष्यसि, तदनुसारम्
तस्मिन् त्वं तेषां अधर्मं वहिष्यसि।
4:5 यतः तेषां अधर्मस्य वर्षाणि मया भवतः उपरि स्थापितानि, यथा
दिनसङ्ख्या, त्रिशतनवतिदिनानि, तथा त्वं सहसे
इस्राएलस्य वंशस्य अधर्मः।
4:6 यदा च तानि साधयसि तदा पुनः दक्षिणपार्श्वे शयनं कुरु,...
त्वं चत्वारिंशत् दिवसान् यहूदागृहस्य अधर्मं वहिष्यसि
एकवर्षं यावत् प्रतिदिनं त्वां नियुक्तवान्।
4:7 अतः त्वं यरुशलेमस्य घेरणं प्रति मुखं स्थापयिष्यसि,...
तव बाहुः विवृतः भविष्यति, तस्य विरुद्धं भविष्यद्वाणीं करिष्यसि।
4:8 पश्य अहं त्वां पट्टिकां स्थापयिष्यामि, त्वं च त्वां न परिवर्तयिष्यसि
एकतः परं यावत् त्वं व्याप्तेः दिवसान् न समाप्तवान्।
4:9 गोधूमं यवं च ताम्बूलं मसूरं च त्वम् अपि गृहाण
कोदो, फ़िट्स् च एकस्मिन् पात्रे निक्षिप्य त्वां रोटिकां कुरु
तदनुसारं त्वं येषु दिनेषु शयनं करिष्यसि
तव पार्श्वे त्रिशतं नवतिदिनानि खादिष्यसि।
४:१० तव भोजनं यत् खादिष्यसि तत् भारेन विंशति शेकेल् क
day: काले काले तत् खादिष्यसि।
4:11 त्वं च जलं परिमाणेन पिबसि, हिनस्य षष्ठभागं: from
काले काले त्वं पिबसि।
4:12 यवपिष्टवत् खादिष्यसि, गोबरेण च पचयिष्यसि
यत् मनुष्यात् बहिः आगच्छति, तेषां दृष्टौ।
4:13 ततः परमेश् वरः अवदत्, “एवं अपि इस्राएलस् य सन् तानाः स्वस्य भक्षणं करिष्यन्ति
अन्यजातीयेषु दूषितं रोटिकां यत्र अहं तान् प्रेषयिष्यामि।
4:14 तदा अहं अवदम्, अहो भगवन्! पश्य, मम आत्मा न दूषितः, यतः
यौवनात् अद्यावधि मया तस्य मृत्यवे न खादितम्
स्वयं, विदीर्णं वा; न च तत्र घृणितमांसम् आगतवान्
मम मुखम्।
4:15 तदा सः मां अवदत्, पश्य, मया ते मनुष्यस्य गोबरस्य कृते गोमयम् दत्तम्।
तेन च तव रोटिकां सज्जीकुरु।
4:16 अपि च सः मां अवदत्, मनुष्यपुत्र, पश्य, अहं दण्डं भङ्क्ते
यरुशलेमनगरे रोटिकाम्, ते भारेन, सावधानतया च रोटिकां खादिष्यन्ति।
ते जलं परिमाणेन विस्मयेन च पिबन्ति।
4:17 येन ते रोटिकां जलं च इच्छेयुः, परस्परं च विस्मिताः स्युः।
तेषां अधर्मार्थं च दूरं भक्षयन्तु।