इजकिएलः
3:1 अपि च सः मां अवदत्, मनुष्यपुत्र, यत् प्राप्नोषि तत् खादतु। एतत् खादतु
लोलं गत्वा इस्राएलस्य वंशं वदतु।
३:२ अतः अहं मुखं उद्घाटितवान्, सः मां तत् रोलम् खादितवान्।
3:3 सः मां अवदत्, मनुष्यपुत्र, तव उदरं खादतु, पूरय च
आन्तराणि अनेन रोलेन यत् अहं त्वां ददामि। तदा अहं तत् खादितवान्; तथा च
माधुर्याय मधु इव मुखम्।
3:4 सः मां अवदत्, मनुष्यपुत्र, गच्छ, इस्राएलस्य गृहं प्रति गच्छ।
मम वचनेन च तान् वदतु।
3:5 त्वं हि विचित्रभाषणस्य कठोरस्य च जनानां समीपं न प्रेषितः
भाषा, किन्तु इस्राएलस्य गृहे;
३:६ न बहुजनानाम् विचित्रवाक्यानां कठिनभाषायाः च, येषां...
वचनं त्वं न अवगन्तुं शक्नोषि। नूनम्, यदि मया त्वां तेषां समीपं प्रेषितः स्यात्, ते
त्वां श्रोष्यति स्म।
3:7 किन्तु इस्राएलस्य वंशः भवतः वचनं न श्रोष्यति; न हि करिष्यन्ति
मम वचनं शृणुत, यतः इस्राएलस्य सर्वे वंशजाः अनादरपूर्णाः सन्ति,
कठोरहृदयः ।
3:8 पश्य, मया तव मुखं तेषां मुखं प्रति दृढं कृतम्, तव च
ललाटं तेषां ललाटेषु दृढं भवति।
3:9 मया तव ललाटं चकमकवृक्षात् कठोरतरं दृढतरं यथा कृतं, तान् मा भयम्।
न च तेषां दृष्ट्या विषादं कुर्वन्तु, यद्यपि ते विद्रोही गृहं भवन्ति।
3:10 अपि च सः मां अवदत्, मनुष्यपुत्र, मम सर्वं वचनं यत् अहं वक्ष्यामि
तव हृदयेन गृहाण, कर्णेन च शृणु।
3:11 गच्छ, त्वां बन्धनस्थानानां समीपं गच्छ, तव सन्तानानां समीपं गच्छ
जनान् कथयतु, तान् कथयतु, परमेश्वरः परमेश्वरः एवम् वदति।
श्रोष्यन्ति वा प्रसवन्ति वा।
3:12 तदा आत्मा मां उत्थाप्य पृष्ठतः महान् स्वरं श्रुतवान्
त्वरितम् उक्तवान्, भगवतः महिमा स्वस्थानात् धन्यः भवतु।
3:13 स्पृशन्तानां प्राणिनां पक्षानां शब्दान् अपि मया श्रुतम्
परस्परं, तेषां विरुद्धं चक्राणां कोलाहलः, कोलाहलः च
महान् त्वरितस्य ।
3:14 तदा आत्मा मां उत्थाप्य नीतवान्, अहं च कटुतापूर्वकं गतः।
मम आत्मायाः उष्णतायां; किन्तु परमेश् वरस् य हस्तः मयि बलवान् आसीत्।
3:15 ततः अहं तेषां समीपं तेलाबिबनगरे ये नदीतीरे निवसन्ति स्म, तेषां समीपम् आगतः
केबरस्य अहं च यत्र ते उपविष्टाः आसन् तत्र उपविश्य तत्र विस्मितः अभवम्
तान् सप्तदिनानि।
3:16 सप्तदिनानां अन्ते परमेश् वरस्य वचनम् अभवत्
मम समीपम् आगत्य उक्तवान्।
3:17 मनुष्यपुत्र, मया त्वां इस्राएलवंशस्य प्रहरणकर्ता कृता।
अतः मम मुखं वचनं शृणुत, तेभ्यः मम कृते चेतावनी ददातु।
3:18 यदा अहं दुष्टान् वदामि, त्वं अवश्यमेव म्रियसे; त्वं च तस्मै ददासि
न चेतयति, न च दुष्टं दुष्टमार्गात् चेतयितुं वदति, to
तस्य प्राणान् रक्षतु; स एव दुष्टः अधर्मेण म्रियते; किन्तु तस्य
तव हस्ते रक्तं प्रार्थयिष्यामि।
3:19 तथापि यदि त्वं दुष्टं चेतयसि, सः च दुष्टात् न निवर्तते, न च
दुष्टमार्गात् सः अधर्मेण म्रियते; त्वया तु अस्ति
तव आत्मानं मुक्तवान्।
3:20 पुनः यदा धर्मात्मा स्वधर्मात् विमुखः कृत्वा करोति
अधर्मं, अहं तस्य पुरतः ठोकरं स्थापयामि, सः म्रियते, यतः
त्वया तस्मै चेतावनी न दत्ता, सः पापे म्रियते, तस्य च
तस्य कृतं धर्मं न स्मर्यते; किन्तु तस्य रक्तम्
अहं तव हस्ते प्रार्थयिष्यामि।
3:21 तथापि यदि त्वं धर्मात्मानं चेतयसि यत् धर्मात्मा न पापं करोतु।
सः पापं न करोति, सः अवश्यमेव जीविष्यति, यतः सः चेतावनीम् अयच्छत्; अपि
त्वं तव आत्मानं मुक्तवान्।
3:22 तत्र परमेश् वरस् य हस्तः मयि आसीत् । स च मां अवदत्, उत्तिष्ठ।
समतलं गच्छ, तत्र त्वया सह वार्तालापं करिष्यामि।”
3:23 ततः अहं उत्थाय समतलं गतः, पश्य च महिमा
परमेश् वरः तत्र स्थितवान्, यथा मया कबर-नद्याः समीपे दृष्टः महिमा।
अहं च मुखेन पतितः।
3:24 ततः आत्मा मयि प्रविश्य मां पादयोः उपरि स्थापयित्वा सह उक्तवान्
मां, मां च अवदत्, गच्छ, स्वगृहे निरुद्धः भव।
3:25 त्वं तु मनुष्यपुत्र पश्य, ते त्वां पट्टिकां स्थापयन्ति,...
त्वां ताभिः सह बध्नाति, त्वं च तेषां मध्ये न गमिष्यसि।
3:26 अहं च तव जिह्वां मुखस्य छतौ लसयिष्यामि यत् त्वं...
मूकाः भविष्यन्ति, न च तेषां भर्त्सनकर्ता भविष्यति, यतः ते क
विद्रोही गृहम् ।
3:27 यदा अहं त्वया सह वदामि तदा अहं तव मुखं उद्घाटयिष्यामि, त्वं च वक्ष्यसि
तेभ्यः प्रभो परमेश्वरः एवं वदति। यः शृणोति सः शृणुत; तथा
यः त्यजति सः त्यजतु, यतः ते विद्रोहिणः गृहम् एव।