इजकिएलः
2:1 सः मां अवदत्, मनुष्यपुत्र, तव पादयोः स्थित्वा अहं वदिष्यामि
त्वां प्रति।
2:2 तदा आत्मा मयि प्रविश्य मां मम उपरि स्थापयति
पादयोः, यत् मया वदन्तं श्रुतम्।
2:3 सः मां अवदत्, मनुष्यपुत्र, अहं त्वां इस्राएलसन्ततिं प्रति प्रेषयामि।
मम विरुद्धं विद्रोहिणः राष्ट्रं प्रति ते तेषां च
पितरः अद्यपर्यन्तं मम विरुद्धं अतिक्रमणं कृतवन्तः।
२:४ ते हि अधमबालाः कठोरहृदयाः च। अहं त्वां प्रेषयामि
ते; त्वं च तान् वक्ष्यसि, परमेश्वरः परमेश्वरः एवम् वदति।”
2:5 ते च श्रोष्यन्ति वा त्यक्ष्यन्ति वा, (हितो
ते विद्रोही गृहम्,) तथापि ज्ञास्यन्ति यत् क
तेषु भविष्यद्वादिः।
2:6 त्वं च मनुष्यपुत्र तेभ्यः मा भीहि, न च तेषां भयं कुरु
वचनं यद्यपि त्वया सह कण्टकाः कण्टकाः च सन्ति, त्वं च मध्ये निवससि
वृश्चिकाः: मा तेषां वचनात् भीताः भव, न च तेषां दृष्टिः विषादिताः भव,
यद्यपि ते विद्रोही गृहं भवन्ति।
2:7 त्वं च तान् मम वचनं वदसि, ते श्रोष्यन्ति वा
किं ते क्षमिष्यन्ति, यतः ते अत्यन्तं विद्रोहिणः सन्ति।
2:8 किन्तु त्वं मनुष्यपुत्र, शृणु यत् अहं त्वां वदामि। मा त्वं विद्रोही भव
तत् विद्रोहगृहवत् मुखं उद्घाट्य यत् अहं त्वां ददामि तत् खादतु।
2:9 यदा अहं पश्यन् दृष्टवान्, तदा मम समीपं हस्तः प्रेषितः। तथा, लो, एकः रोलः
तत्र पुस्तकम् आसीत्;
2:10 सः मम पुरतः तत् प्रसारितवान्; अन्तः बहिश्च लिखितम् आसीत्: च
तत्र शोकं शोकं धिक् च लिखितम् आसीत्।