इजकिएलः
१:१ अथ त्रिंशत्तमे वर्षे चतुर्थे मासे
पञ्चमे दिने यथा अहं बद्धानां मध्ये आसीत्
केबर, यत् स्वर्गः उद्घाटितः, अहं परमेश्वरस्य दर्शनानि दृष्टवान्।
१:२ मासस्य पञ्चमे दिने यत् राज्ञः पञ्चमे वर्षे आसीत्
यहोयाकिनस्य बन्धनं, २.
1:3 परमेश्वरस्य वचनं स्पष्टतया इजकिएलस्य पुरोहितस्य पुत्रस्य समीपम् आगतं
बुजी, कल्दीनां देशे कबरनद्याः समीपे; तथा हस्तस्य
तत्र परमेश् वरः तस् य उपरि आसीत्।
1:4 अहं पश्यन् उत्तरतः एकः चक्रवातः महान् निर्गतवान्
मेघः, अग्निः च स्वयमेव व्याप्तः, तस्य परितः च कान्तिः आसीत्, च
अम्बरवर्णमिव मध्यात् बहिः, मध्येन बहिः
अग्निः।
१:५ तस्य मध्ये चतुर्णां जीवितानां उपमा अपि निर्गतवती
प्राणिनः । एतत् च तेषां स्वरूपम् आसीत्; तेषां क. उपमा आसीत्
नरः।
1:6 प्रत्येकस्य चतुःमुखाः, प्रत्येकस्य चत्वारः पक्षाः च आसन्।
1:7 तेषां पादौ ऋजुपादाः आसन्; तेषां पादतलं च इव आसीत्
वत्सपादतलम्: ते च वर्णवत् स्फुरन्ति स्म
ज्वलन्तं पीतलम् ।
1:8 तेषां चतुःपार्श्वयोः पक्षयोः अधः पुरुषस्य हस्ताः आसन्;
चतुर्णां च मुखं पक्षं च आसीत्।
१:९ तेषां पक्षाः परस्परं संयोजिताः आसन्; ते गच्छन् न व्यावृत्ताः;
ते प्रत्येकं ऋजुं गतवन्तः।
1:10 मुखोपमं तु चतुर्णां पुरुषवदनं च
सिंहस्य मुखं दक्षिणपार्श्वे, तेषां चतुर्णां मुखं च आसीत्
वामपार्श्वे वृषभः; तेषां चतुर्णां गरुडस्य मुखम् अपि आसीत्।
1:11 एवं तेषां मुखानि आसन्, तेषां पक्षाः ऊर्ध्वं प्रसारिताः आसन्; पक्षद्वयम्
प्रत्येकस्य परस्परं संयोजिताः, द्वौ च स्वशरीरं आच्छादितवन्तौ।
1:12 ते प्रत्येकं ऋजुं गतवन्तः, यत्र आत्मा गन्तुम् आसीत्।
ते गतवन्तः; ते च गमनसमये न व्यावृत्ताः।
1:13 यथा जीवानां उपमा तेषां स्वरूपं इव आसीत्
अग्निनाङ्गारं ज्वलन् दीपरूपवत् च, ऊर्ध्वं गतः च
जीवानां मध्ये अधः; अग्निः च उज्ज्वलः आसीत्, बहिः च
अग्निः विद्युत् निर्गतवान्।
1:14 प्राणिनः च प्रधावन् प्रत्यागतवन्तः च ज्वालामुखी इव
विद्युतस्य ।
1:15 यथा अहं जीवान् पश्यन् पृथिव्यां एकं चक्रं पश्यतु
जीवाः चतुर्मुखैः ।
1:16 चक्राणां स्वरूपं तेषां कार्यं च वर्णसदृशम् आसीत्
a beryl: चतुर्णां च एकं उपमा आसीत्, तेषां रूपं तेषां च
कार्यं चक्रस्य मध्ये चक्रवत् आसीत्।
1:17 यदा ते गच्छन्ति स्म तदा ते चतुर्भिः पार्श्वयोः गतवन्तः, न च व्यावृत्ताः
यदा ते गतवन्तः।
1:18 तेषां वलयानां विषये ते एतावन्तः उच्चाः आसन् यत् ते घोराः आसन्; तेषां च
चतुर्णां परितः नेत्रपूर्णाः वलयः आसन्।
1:19 यदा च प्राणिनः गच्छन्ति स्म तदा चक्राणि तेषां समीपं गच्छन्ति स्म, कदा च
जीवाः पृथिव्याः उपरि उत्थापिताः आसन्, चक्राणि आसन्
उद्धृतम् ।
1:20 यत्र यत्र आत्मा गन्तुम् आसीत्, तत्र ते गतवन्तः, तत्र तेषां आत्मा आसीत्
गन्तुं; तेषु चक्राणि उत्थापितानि, आत्मायाः कृते
जीवस्य चक्रेषु आसीत्।
१:२१ यदा ते गतवन्तः तदा एते गतवन्तः; यदा च ते स्थिताः आसन्, तदा एते स्थिताः आसन्; कदा च
तानि भूमौ उत्थापितानि, चक्राणि उपरि उत्थापितानि
तेषां विरुद्धं, यतः प्राणिनः आत्मा चक्रेषु आसीत्।
1:22 प्राणिनः शिरसि च आकाशस्य उपमा
आसीत् यथा घोरस्फटिकवर्णः, तेषां उपरि प्रसारितः
शिरः उपरि ।
1:23 आकाशस्य अधः च तेषां पक्षाः ऋजुः आसन्, यः एकः प्रति...
अन्ये: प्रत्येकस्य द्वौ आस्ताम्, ये अस्मिन् पार्श्वे आच्छादिताः आसन्, प्रत्येकस्य च आसीत्
द्वौ, यौ तस्मिन् पार्श्वे आवृतौ, तेषां शरीरम्।
1:24 यदा ते गच्छन्ति स्म तदा तेषां पक्षस्य कोलाहलं मया श्रुतम्, यथा
महाजलं यथा सर्ववीरस्य वाणी वाक् वाणी यथा
गणस्य कोलाहलः स्थित्वा पक्षान् अवतारयन्ति स्म।
1:25 तेषां शिरसि स्थितात् आकाशात् एकः स्वरः अभवत्, यदा...
ते स्थित्वा पक्षान् अवतारितवन्तः।
1:26 तेषां शिरसि स्थितस्य आकाशस्य उपरि क
सिंहासनं नीलमणिशिला इव, उपमायां च
सिंहासनं तस्य उपरि मनुष्यस्य स्वरूपं इव उपमा आसीत्।
1:27 अहं च अम्बरवर्णं यथा वह्निरूपं परितः
तदन्तर्गतं तस्य कटिरूपात् ऊर्ध्वमपि, ततः च
अधोगतमपि तस्य कटिरूपं दृष्टवान् यथा
अग्निस्य, तस्य च परितः कान्तिः आसीत्।
१ - २८ यथा वृष्टिदिने मेघस्थस्य धनुः प्रादुर्भावः तथा
परितः कान्तिस्य प्रादुर्भावः आसीत्। एतत् आसीत्
परमेश् वरस् य महिमानस् य उपमस् य रूपम्। यदा च मया तत् दृष्टम्,
अहं मुखेन पतितः, एकस्य वदन्तस्य वाणीं श्रुतवान्।