इजकिएलस्य रूपरेखा

I. इजकिएलस्य आह्वानम् १:१-३:२७
उ. उपलेखः १:१-३
ख. इजकिएलस्य दर्शनम् १:४-२८
ग. इजकिएलस्य आज्ञा २:१-३:२७

II. यहूदाविरुद्धं भविष्यद्वाणीः ४:१-२४:२७
उ० विनाशस्य पूर्वानुमानम्
यरुशलेम ४:१-८:१८
ख. भगवतः महिमाया: प्रस्थानम् ९:१-११:२५
ग. बन्धनस्य द्वौ चिह्नौ १२:१-२८
D. मिथ्याभविष्यद्वादिनां निन्दा १३:१-२३
ङ.वृद्धानां निन्दा १४:१-२३
च इजरायलस्य स्थितिः चित्राणि च
दैवम् १५:१-२४:२७

III. विदेशीयराष्ट्रानां विरुद्धं भविष्यद्वाणीः २५:१-३२:३२
उ. अम्मोन २५:१-७
ख. मोआब २५:८-११
ग. एदोम २५:१२-१४
D. फिलिस्तीन 25:15-17
ई. टायर २६:१-२८:१९
च सिदोन २८:२०-२६
जी मिस्र २९:१-३२:३२

IV. इस्राएलस्य पुनर्स्थापनस्य भविष्यद्वाणीः ३३:१-३९:२९
उ. इजकिएलस्य प्रहरणकर्तृत्वेन भूमिका ३३:१-३३
ख. इस्राएलस्य गोपालकाः, मिथ्या सत्या च ३४:१-३१
ग. एदोमस्य विनाशः ३५:१-१५
D. इस्राएलस्य कृते आशीर्वादः ३६:१-३८
ई. राष्ट्रस्य पुनरुत्थानम् ३७:१-१४
च.राष्ट्रस्य पुनर्मिलनम् ३७:१५-२८
G. गोगस्य उपरि इस्राएलस्य विजयः तथा च
मगोग ३८:१-३९:२९

V. इस्राएलविषये भविष्यद्वाणीः
सहस्राब्दीराज्यम् ४०:१-४८:३५
उ. एकं नवीनं मन्दिरम् ४०:१-४३:२७
1. नवीनं अभयारण्यम् 40:1-42:20
2. भगवतः महिमायाः पुनरागमनं 43:1-12
3. अल्टरस्य समर्पणं च
मन्दिरम् ४३:१३-२७
ख. पूजायाः नूतना सेवा ४४:१-४६:२४
1. नेतारः वर्णनम् 44:1-31
2. भूमिभागाः 45:1-12
3. अर्पणं भोजं च 45:13-46:24
ग. एकः नूतनः भूमिः ४७:१-४८:३५