निर्गमनम्
40:1 ततः परमेश् वरः मूसाम् अवदत् .
40:2 प्रथममासस्य प्रथमदिने त्वं तम्बूं स्थापयिष्यसि
सङ्घस्य तंबूः ।
40:3 तस्मिन् च साक्ष्यस्य सन्दूकं स्थापयित्वा सन्दूकं आच्छादयिष्यसि
आवरणेन सह ।
40:4 त्वं मेजं आनयसि, यत् किमपि अस्ति तत् क्रमेण स्थापयिष्यसि
तस्मिन् क्रमेण स्थापयितुं; त्वं च दीपकं आनयसि, च
तस्य दीपान् प्रज्वालयन्तु।
40:5 धूपस्य कृते सुवर्णवेदीं च सन्दूकस्य पुरतः स्थापयिष्यसि
साक्ष्यं दत्त्वा निवासस्थानस्य द्वारस्य लम्बनं स्थापयति।
40:6 त्वं च होमस्य वेदीं द्वारस्य पुरतः स्थापयिष्यसि
सङ्घस्य तंबूस्य निवासस्थानं।
40:7 त्वं च सङ्घस्य तंबूस्य मध्ये चालयं स्थापयिष्यसि
वेदीं तत्र जलं स्थापयित्वा।
40:8 त्वं च परितः प्राङ्गणं स्थापयित्वा लम्बनं लम्बयसि
न्यायालयद्वारं ।
40:9 त्वं च अभिषेकतैलं गृहीत्वा निवासस्थानं अभिषिञ्चसि,...
तत्र यत् किमपि अस्ति तत् सर्वं पवित्रं करिष्यति, तस्य सर्वाणि पात्राणि च।
पवित्रं च भविष्यति।
40:10 त्वं च होमबलिवेदीं तस्य सर्वं च अभिषिञ्चसि
पात्राणि, वेदीं पवित्रं कुरुत, सा परमपवित्र वेदी भविष्यति।
40:11 त्वं च प्रकोपं तस्य पादं च अभिषिच्य पवित्रं कुरु।
40:12 त्वं हारूनं तस्य पुत्रान् च निवासस्थानस्य द्वारे आनयिष्यसि
सङ्घस्य, तान् जलेन प्रक्षाल्य च।
40:13 त्वं हारूनस्य उपरि पवित्रवस्त्राणि धारयसि, तं अभिषिञ्चयसि,...
तं पवित्रं कुरुत; यथा सः मम याजकत्वे सेवते।
40:14 त्वं तस्य पुत्रान् आनयसि, तान् कोटान् परिधाय च।
40:15 त्वं च तान् अभिषिञ्चसि यथा त्वं तेषां पितरं अभिषिक्तवान् यत् ते
याजकत्वे मम सेवां कुरुत, यतः तेषां अभिषेकः भविष्यति
अवश्यं तेषां पुस्तिकानां मध्ये नित्यं याजकत्वं भवतु।
40:16 मूसा एवम् अकरोत्, यथा परमेश् वरः तस्मै आज्ञापितवान्, तथैव सः अकरोत्।
40:17 द्वितीयवर्षे प्रथममासे प्रथमे वर्षे अभवत्
मासस्य दिने, यत् तंबूः उत्थापितः।
40:18 ततः मूसा निवासस्थानं उत्थाप्य तस्य कुण्डलानि बद्ध्वा स्थापितवान्
तस्य फलकं तस्य शलाकासु स्थापयित्वा स्वस्य उत्थापितवान्
स्तम्भाः ।
40:19 ततः सः तंबूम् आच्छादनं च स्थापयति स्म
तस्य उपरि स्थितस्य तंबूस्य; यथा परमेश् वरः मूसाम् आज्ञापितवान्।
40:20 ततः सः साक्ष्यं गृहीत्वा जहाजे निक्षिप्य दण्डान् स्थापयति
सन्दूकं उपरि दयापीठं पोतस्य उपरि स्थापयतु।
40:21 ततः सः सन्दूकं निवासस्थाने आनयत्, तस्य पर्दां च स्थापितवान्
आच्छादयन्, साक्ष्यस्य सन्दूकं च आच्छादितवान्; यथा परमेश् वरः आज्ञापितवान्
मूसा।
40:22 ततः सः मेजं सङ्घस्य तंबूमध्ये पार्श्वे स्थापयति स्म
उत्तरदिशि निवासस्थानं, पर्दारहितम्।
40:23 ततः सः तस्मिन् परमेश् वरस् य समक्षं रोटिकां क्रमेण स्थापयति स्म। यथा परमेश् वरः आसीत्
मूसा आज्ञां दत्तवान्।
40:24 ततः सः दीपकं सङ्घस्य तंबूमध्ये सम्मुखे स्थापितवान्
मेजः, दक्षिणदिशि निवासस्थानस्य पार्श्वे।
40:25 सः परमेश् वरस् य पुरतः दीपान् प्रज्वलितवान्। यथा परमेश् वरः मूसाम् आज्ञापितवान्।
40:26 ततः सः सङ्घस्य तंबूमध्ये सुवर्णवेदीं स्थापयति स्म
वैलः : १.
40:27 तस्मिन् च मधुरं धूपं दहति स्म; यथा परमेश् वरः मूसाम् आज्ञापितवान्।
40:28 ततः सः निवासस्थानस्य द्वारे लम्बनं स्थापितवान्।
40:29 ततः सः होमबलिवेदीं स्य निवासस्थानस्य द्वारे स्थापयति स्म
सङ्घस्य तंबूं कृत्वा तस्मिन् होमबलिम् अर्पितवान् च
मांसार्पणम्; यथा परमेश् वरः मूसाम् आज्ञापितवान्।
40:30 ततः सः सङ्घस्य तंबूस्य वेदीयाश्च मध्ये शौचालयं स्थापयति स्म।
तत्र जलं च स्थापयित्वा, withal प्रक्षालितुं।
40:31 ततः मूसा हारूनः तस्य पुत्राः च हस्तौ पादौ च प्रक्षालितवन्तौ
तत्र : १.
40:32 यदा ते सङ्घस्य तंबूम् आगच्छन्ति स्म, यदा च आगच्छन्ति स्म
वेदीसमीपे प्रक्षालितवन्तः; यथा परमेश् वरः मूसाम् आज्ञापितवान्।
40:33 ततः सः निवासस्थानस्य वेदीयाश्च परितः प्राङ्गणं उत्थापितवान्,...
न्यायालयद्वारस्य लम्बनं स्थापयतु। अतः मूसा कार्यं समाप्तवान्।
40:34 अथ मेघः सङ्घस्य तंबूम् आच्छादितवान्, महिमा च
परमेश् वरः निवासस्थानं पूरितवान्।
40:35 ततः परं मूसा सभायाः तंबूं प्रविष्टुं न शक्तवान्।
यतः मेघः तस्मिन् निवसति स्म, परमेश् वरस् य महिमा च पूरयति स्म
तम्बू ।
40:36 यदा मेघः निवासस्थानस्य उपरितः उत्थापितः तदा बालकाः
इस्राएलस्य सर्वेषु यात्रासु अग्रे गतवन्तः।
40:37 किन्तु यदि मेघः न उद्धृतः तर्हि ते दिवसपर्यन्तं न गतवन्तः
उद्धृतम् इति ।
40:38 यतः परमेश् वरस् य मेघः दिवा निवासस्थाने आसीत्, अग्निः च आसीत्
तस्मिन् रात्रौ सर्वेषां इस्राएलवंशानां दृष्टौ सर्वेषु
तेषां यात्राः।