निर्गमनम्
39:1 नीलवर्णैः, बैंगनीवर्णैः, रक्तवर्णैः च सेवावस्त्राणि निर्मितवन्तः।
पवित्रस्थाने सेवां कर्तुं, हारूनस्य कृते पवित्रवस्त्राणि च निर्मितवान्;
यथा परमेश् वरः मूसाम् आज्ञापितवान्।
39:2 सः सुवर्णेन, नीलेन, बैंगनी, रक्तेन, सुवर्णेन च एफोडं कृतवान्
युग्मितं लिनेन ।
39:3 ते च सुवर्णं कृशपटलेषु ताडयित्वा तारेषु छित्त्वा, to...
नीलवर्णे, बैंगनीवर्णे, रक्ते, रक्ते च कार्यं कुर्वन्तु
सूक्ष्मं लिनेन, धूर्तकार्यसहितम्।
39:4 तस्य स्कन्धपट्टिकाः कृतवन्तः, तस्य युग्मीकरणाय, धारद्वयेन
किं तत् एकत्र युग्मितम् आसीत्।
39:5 तस्य उपरि स्थितः कौतुकपूर्णः एफोडस्य मेखला तस्यैव आसीत्।
तस्य कार्यानुसारं; सुवर्णस्य नीलस्य बैंगनीवर्णस्य च रक्तवर्णस्य च।
तथा सूक्ष्मं युग्मितं लिनेन; यथा परमेश् वरः मूसाम् आज्ञापितवान्।
39:6 ते च सुवर्णस्य कूपेषु निबद्धानि गोमेदशिलानि उत्कीर्णानि यथा
चिह्नानि इस्राएलस्य सन्तानानां नामानि उत्कीर्णानि सन्ति।
39:7 ततः सः तान् एफोडस्य स्कन्धेषु स्थापयति यत् ते भवेयुः
इस्राएलस्य सन्तानानां स्मारकार्थं शिलाः; यथा परमेश् वरः आज्ञापितवान्
मूसा।
39:8 सः वक्षःस्थलं धूर्तकार्यं कृतवान्, यथा एफोडस्य कार्यम्।
सुवर्णनीलबैंगनीवर्णीयं सुवर्णं सुमिथितं च।
३९:९ चतुष्कोणम् आसीत्; ते स्तनपटलं द्विगुणं कृतवन्तः: एकः span was the
दीर्घं तस्य विस्तारं च द्विगुणं कृत्वा।
39:10 तस्मिन् चत्वारि पाषाणपङ्क्तयः स्थापिताः, प्रथमपङ्क्तिः सर्दियसः, क
पुखराजः, एकः कार्बुन्क्ले च: एषा प्रथमा पङ्क्तिः आसीत्।
३९ - ११ - द्वितीया च पङ्क्तिः पन्ना नीलमणिः हीरकं च ।
३९ - १२ - तृतीया च पङ्क्तिः लिगुरे अगेट् अमेथिस्ट् च ।
39:13 चतुर्थपङ्क्तिः च बेरिलः, गोमेदः, यास्परः च, ते निरुद्धाः आसन्
तेषां परिवेशेषु सुवर्णस्य स्पर्शेषु।
39:14 इस्राएलस्य सन्तानानां नामानुसारं शिलाः आसन्।
द्वादश नामनुसारेण चिह्नस्य उत्कीर्णनवत् प्रत्येकं
एकः स्वनाम्ना सह द्वादशगोत्रानुसारम्।
39:15 ते च वक्षःस्थलेषु अन्तेषु श्रृङ्खलाः निर्मितवन्तः, मालाकाराः
शुद्धसुवर्णस्य ।
39:16 ते सुवर्णस्य द्वौ पंचौ, द्वौ सुवर्णवलयौ च निर्मितवन्तः। द्वयं च स्थापयति
स्तनपटलस्य द्वयोः अन्तयोः वलयः ।
39:17 ततः सुवर्णशृङ्खलाद्वयं सुवर्णशृङ्खलाद्वयं वलयद्वये स्थापयन्ति स्म
स्तनपटलस्य अन्ताः ।
39:18 द्वयोः अन्तयोः मालाशृङ्खलयोः द्वयोः अन्तः बद्धौ
ouches, तानि च एफोडस्य स्कन्धखण्डेषु, तस्य पुरतः स्थापयन्तु।
39:19 ते सुवर्णस्य द्वौ वलयौ कृत्वा द्वयोः अन्तयोः स्थापयन्ति
वक्षःस्थलं तस्य सीमायां यत् एफोडस्य पार्श्वे आसीत्
अन्तः ।
39:20 अन्ये द्वौ सुवर्णवलयौ कृत्वा द्वयोः पार्श्वेषु स्थापयन्ति
अधः एफोडः, तस्य अग्रभागं प्रति, परस्य विरुद्धं
तस्य युग्मनं, एफोडस्य कौतुकमेखलायाः उपरि।
39:21 ते च तस्य वलयैः वक्षःस्थलं वलयेषु बद्धवन्तः
नीलस्य फीतायुक्तं एफोडं यथा कौतुकमेखलायाम् उपरि स्यात्
एफोडः, वक्षःस्थलः एफोडात् न मुक्तः भवेत्;
यथा परमेश् वरः मूसाम् आज्ञापितवान्।
39:22 ततः सः एफोडस्य वस्त्रं सर्वं नीलवर्णेन निर्मितवान्।
39:23 वस्त्रस्य मध्ये एकः छिद्रः आसीत्, यथा कण्ठस्य छिद्रः
habergeon, छिद्रं परितः पट्टिकायुक्तं यत् न विदीयते।
३९:२४ वस्त्रस्य पार्श्वेषु च नीलस्य दाडिमानि कृत्वा
बैंगनी, रक्तवर्णं, युग्मितं लिनेन च।
39:25 ते शुद्धसुवर्णेन घण्टाः कृत्वा घण्टाः मध्ये स्थापयन्ति स्म
वस्त्रस्य पार्श्वे दाडिमानि, परितः परितः
दाडिमम्;
३९ - २६ - घण्टां दाडिमं च घण्टां च दाडिमम् च परितः पार्श्वम्
सेवितुं वस्त्रस्य; यथा परमेश् वरः मूसाम् आज्ञापितवान्।
39:27 ते हारूनस्य तस्य च कृते वस्त्रस्य उत्तमलिनेन कोटाः निर्मितवन्तः
पुत्राः, २.
39:28 एकं मितरं च उत्तमस्नीतस्य, सुन्दरस्य लिननस्य च सुन्दरस्य बोनटस्य च
सूक्ष्मयुग्मितलिननस्य ब्रीचः, २.
39:29 सुन्दरमिथितस्नीलस्य नीलस्य बैंगनीवर्णस्य रक्तवर्णस्य च मेखला
सुईकार्यम्; यथा परमेश् वरः मूसाम् आज्ञापितवान्।
39:30 पवित्रमुकुटस्य पटलं शुद्धसुवर्णेन कृत्वा लिखितवन्तः
तत् लेखनम्, चिह्नस्य उत्कीर्णनवत्, भगवतः पवित्रता।
39:31 तस्मिन् नीलवर्णीयं फीता बद्धवन्तः, यत् तस्य उपरि उच्चैः बध्नाति
मित्रे; यथा परमेश् वरः मूसाम् आज्ञापितवान्।
३९:३२ एवं समागमस्य तंबूनिवासस्य सर्वं कार्यम् आसीत्
समाप्तम्, इस्राएलस्य सन्तानाः यथा परमेश् वरः तत् सर्वं कृतवन्तः
मूसाम् आज्ञापयत्, ते अपि तथैव कृतवन्तः।
39:33 ततः ते तंबूं मूसां समीपं तंबूं तस्य सर्वं च आनयन्ति स्म
फर्निचरं, तस्य तचेस्, तस्य फलकं, तस्य शलाका, तस्य स्तम्भाः, तस्य च
कुण्डलानि, २.
३९:३४ मेषचर्मणाम् आवरणं च रक्तवर्णं, बजानां च आवरणं च ।
चर्म, आवरणस्य च पटलं, .
39:35 साक्ष्यसन्दूकं तस्य दण्डानि च दयापीठं च।
39:36 मेजः तस्य सर्वाणि पात्राणि च शोभनानि च।
३९ - ३७ - शुद्धदीपिका तस्य दीपैः सह भवितव्यैः दीपैः सह अपि
क्रमेण तस्य सर्वाणि पात्राणि प्रकाशतैलं च।
39:38 सुवर्णवेदी च अभिषेकतैलं च मधुरं धूपं च
तंबूद्वारस्य लम्बनं, २.
39:39 पीतलवेदी तस्य पीतलस्य जालं च तस्य दण्डाः तस्य सर्वाणि च
पात्राणि, लवरं तस्य पादं च, .
39:40 प्राङ्गणस्य लम्बनानि, तस्य स्तम्भाः, तस्य कुण्डलानि, लम्बनं च
यतः प्राङ्गणद्वारं, तस्य रज्जुः, तस्य पिनः, सर्वाणि पात्राणि च
तंबूसेवा, सङ्घस्य तंबूनिमित्तं,
३९ - ४१ - तीर्थे सेवां कर्तुं सेवावस्त्राणि पवित्रे च
हारूनस्य याजकस्य वस्त्राणि, तस्य पुत्राणां वस्त्राणि च सेवार्थं
पुरोहितस्य कार्यालयम्।
39:42 यथा सर्वं परमेश् वरः मूसां आज्ञापितवान्, तथैव तस्य सन्तानाः
इस्राएलः सर्वं कार्यं कृतवान्।
39:43 ततः मूसा सर्वं कार्यं दृष्ट्वा पश्यन् यथा कृतवन्तः
परमेश् वरः आज्ञां दत्तवान्, तथैव ते तत् कृतवन् तः, मूसा च आशीर्वादं दत्तवान्
ते।