निर्गमनम्
37:1 बेजलेलः शित्तिमकाष्ठेन सन्दूकं निर्मितवान्, सार्धद्विहस्तः
दीर्घं तस्य सार्धहस्तं विस्तारं हस्तं च
तस्य अर्धं ऊर्ध्वता : १.
37:2 ततः सः तत् अन्तः बहिः च शुद्धसुवर्णेन आच्छादयित्वा मुकुटं कृतवान्
तस्य परितः सुवर्णस्य ।
37:3 तस्य कृते चत्वारि सुवर्णवलयानि क्षिप्तवान्, येषां चतुःकोणेषु स्थापनीयम्
इदम्u200c; एकपार्श्वे द्वौ अपि वलयौ, अपरस्मिन् पार्श्वे च द्वौ वलयौ
तस्य पार्श्वे ।
37:4 सः शित्तिमकाष्ठेन दण्डान् कृत्वा सुवर्णेन आच्छादितवान्।
37:5 ततः सः दण्डान् पोतस्य पार्श्वेषु वलयेषु निधाय सहनार्थम्
जहाजम् ।
37:6 सः दयापीठं शुद्धसुवर्णेन कृतवान्, सार्धद्विहस्तं च
दीर्घं तस्य सार्धहस्तं विस्तारं च।
37:7 सः द्वौ करुबौ सुवर्णेन निर्मितवान्, एकस्मात् खण्डात् ताडितः स तान् निर्मितवान्।
दयापीठस्य द्वयोः अन्तयोः;
37:8 एकः करुबः अस्मिन् पार्श्वे, अन्यः करुबः परे अन्ते
तस्मिन् पार्श्वे दयापीठात् सः द्वयोः करुबान् कृतवान्
तदन्तम् ।
37:9 करुबाः च उच्चैः पक्षान् प्रसारितवन्तः, तेषां...
दयापीठस्य उपरि पक्षाः परस्परं मुखं कृत्वा; अपि
दया आसनं प्रति करुबानां मुखानि आसन्।
37:10 सः शित्तिमकाष्ठेन मेजं निर्मितवान्, तस्य दीर्घता द्वौ हस्तौ
तस्य एकहस्तं विस्तारं, सार्धहस्तं च
तस्य ऊर्ध्वता : १.
37:11 ततः सः तत् शुद्धसुवर्णेन आच्छादयित्वा सुवर्णस्य मुकुटं कृतवान्
परितः ।
37:12 तस्य च परितः हस्तविस्तारस्य सीमां कृतवान्; कृत्वा च
परितः तस्य सीमायाः कृते सुवर्णस्य मुकुटम्।
37:13 तस्य कृते चत्वारि सुवर्णवलयानि क्षिप्य चतुर्णां उपरि वलयानि स्थापयति
कोणाः ये तस्य चतुर्पादेषु आसन्।
३७:१४ सीमायाः पार्श्वे वलयः, दण्डस्थानानि आसन्
मेजं वहतु।
37:15 सः शित्तिमकाष्ठेन दण्डान् कृत्वा सुवर्णेन आच्छादितवान्, यत्...
मेजं वहतु।
37:16 सः मेजस्य उपरि ये पात्राणि आसन्, तेषां पात्राणि, स्वस्य च कृतवान्
चम्मचः, तस्य कटोराः, तस्य आवरणं च विथल् आच्छादयितुं, शुद्धसुवर्णस्य।
37:17 सः शुद्धसुवर्णेन दीपकपात्रं कृतवान्, ताडितकार्यस्य च
मोमबत्ती; तस्य दण्डः, तस्य शाखा च, तस्य कटोरा, तस्य ग्रन्थिः, तस्य च
पुष्पाणि, समानानि आसन्:
37:18 तस्य पार्श्वेभ्यः षट् शाखाः निर्गच्छन्ति; त्रयः शाखाः
तस्य एकपार्श्वाद् दीपकं त्रीणि शाखाः च
तस्य परतः मोमबत्तीं बहिः।
३७ - १९ - एकस्मिन् शाखायां बादामस्य रूपेण निर्मिताः त्रीणि कटोराः ग्रन्थिः च
एकं पुष्पम्; अन्यशाखायां च त्रीणि कटोरानि बदामवत् कृताः, ग्रन्थिः
पुष्पं च: तथा षट् शाखासु बहिः गच्छन्तीनां मध्ये
मोमबत्ती।
37:20 दीपकुण्डे च चत्वारः कटोरा बादामसदृशाः कटोराः, तस्य ग्रन्थिः,...
तस्य पुष्पाणि : १.
37:21 एकस्यैव शाखाद्वयस्य अधः ग्रन्थिः शाखाद्वयस्य अधः च ग्रन्थिः
समानस्य, समानस्य च शाखाद्वयस्य अधः ग्रन्थिः इति
षट् शाखाः तस्मात् बहिः गच्छन्ति।
37:22 तेषां ग्रन्थिः शाखाः च समानाः आसन् सर्वम् एकम् आसीत्
शुद्धसुवर्णस्य ताडितकार्यम्।
37:23 सप्त दीपाः, श्वासप्रश्वासयोः, श्वासपात्राणि च कृतवान्
शुद्धं सुवर्णम् ।
37:24 शुद्धसुवर्णस्य टोलेन तत् सर्वं तस्य पात्राणि च निर्मितवान्।
37:25 सः शित्तिमकाष्ठेन धूपवेदीं कृतवान् तस्य दीर्घता क
हस्तं, तस्य विस्तारः एकहस्तः; चतुर्वर्गः आसीत्; हस्तद्वयं च
तस्य ऊर्ध्वता आसीत्; तस्य शृङ्गाणि समानानि आसन्।
37:26 तस्य शिखरं पार्श्वयोः च शुद्धसुवर्णेन आच्छादितवान्
तस्य परितः तस्य शृङ्गाणि च तस्य मुकुटं च कृतवान्
परितः सुवर्णस्य ।
37:27 तस्य मुकुटस्य अधः सुवर्णस्य द्वौ वलयौ निर्मितौ
तस्य कोणाः तस्य द्वयोः पार्श्वयोः दण्डस्थानानि भवेयुः
सहितुं तत् सह ।
37:28 सः शित्तिमकाष्ठेन दण्डान् कृत्वा सुवर्णेन आच्छादितवान्।
३७:२९ पवित्रं अभिषेकतैलं शुद्धं धूपं मधुरं च कृतवान्
मसाला इति औषधकारस्य कार्यानुसारम्।