निर्गमनम्
36:1 ततः बेजलएलः अहोलियाबः च सर्वेऽपि बुद्धिमान् हृदयाः येषु
सर्वविधं कार्यं कथं कर्तव्यमिति ज्ञातुं परमेश् वरः प्रज्ञां बोधं च स्थापयति
परमेश् वरः यथावत् पवित्रस्थानस्य सेवायै कार्यं कुरुत
आज्ञापितवान् आसीत् ।
36:2 ततः मूसा बेजलेलं अहोलियाबं च सर्वान् बुद्धिमान् हृदयान् आहूय
यस्य हृदयं परमेश् वरः प्रज्ञां स्थापयति स्म, येषां हृदयं क्षोभयति स्म
तं तत् कर्तुं कार्ये आगन्तुं उत्तिष्ठति।
36:3 ते मूसातः सर्वं बलिदानं प्राप्तवन्तः, यस्य सन्तानाः
इस्राएलः पवित्रस्थानस्य सेवायाः कार्याय, निर्मातुं आनयत् आसीत्
it withal इति । ते च प्रतिदिनं प्रातःकाले तस्य समीपं निःशुल्कं बलिदानं आनयन्ति स्म।
36:4 पवित्रस्थानस्य सर्वकार्यं कुर्वन्तः सर्वे ज्ञानिनः आगताः
प्रत्येकं मनुष्यः स्वस्य कार्यात् यत् ते निर्मितवन्तः;
36:5 ते मूसाम् अवदन्, “जनाः तस्मात् बहु अधिकं आनयन्ति
यत् कार्यस्य सेवायै परमेश् वरः आज्ञां दत्तवान्, तदर्थं पर्याप्तम्।
36:6 ततः मूसा आज्ञां दत्त्वा तत् प्रचारं कृतवन्तः
शिबिरे सर्वत्र वदन्, पुरुषः स्त्री वा पुनः न करोतु
अभयारण्यस्य अर्पणार्थं कार्यं कुर्वन्तु। अतः जनाः संयमिताः अभवन्
आनयनात् ।
36:7 यतः तेषां यत् द्रव्यं आसीत् तत् सर्वं कार्यस्य कृते पर्याप्तम् आसीत्, तथा च
अतिशयेन ।
36:8 ये च कार्यम् अकरोत् तेषु प्रत्येकं बुद्धिमान् हृदयाः
तंबू दश पर्दां सुमिथितस्नीतानां नीलेन बैंगनीवर्णेन च निर्मितवान्।
रक्तवर्णं च, धूर्तकर्मकरुबैः सह तान् निर्मितवान्।
36:9 एकस्य पर्दायाः दीर्घता अष्टाविंशतिहस्तं विस्तारं च आसीत्
एकस्य पर्दायाः चतुःहस्तः, पर्दाः सर्वे एकप्रमाणाः आसन्।
36:10 सः पञ्चपर्दान् परस्परं संयोजितवान्, अपरे पञ्च च
पर्दान् सः परस्परं संयोजयति स्म।
36:11 सः एकस्य पर्दायाः धारायां नीलवर्णस्य पाशं कृतवान्
युग्मे: तथा परस्य परमपक्षे अपि कृतवान्
पर्दा, द्वितीयस्य युग्मने ।
36:12 पञ्चाशत् पाशः एकस्मिन् पर्दायाम् अकरोत्, पञ्चाशत् पाशः च धारे कृतवान्
द्वितीयस्य युग्मने यः पर्दा आसीत् तस्य: धारिताः पाशाः
एकं पर्दा अन्यतमं प्रति।
36:13 सः पञ्चाशत् सुवर्णेन खण्डान् कृत्वा पर्दान् एकं संयोजितवान्
अन्यः तचेभिः सह: अतः एकः निवासः अभवत्।
36:14 सः निवासस्थानस्य उपरि तंबूस्य कृते बकरोमैः पर्दान् निर्मितवान्।
एकादश पर्दाः सः तान् कृतवान्।
36:15 एकस्य पर्दायाः दीर्घता त्रिंशत् हस्तं, चतुर्हस्तं च
एकस्य पर्दायाः विस्तारः एकादश पर्दाः एकप्रमाणस्य आसन्।
36:16 सः पञ्च पर्दान् स्वयमेव षट् पर्दान् च संयोजितवान्
तस्मान्।
36:17 सः पञ्चाशत् पाशं कृत्वा पर्दायाः परे धारे
युग्मनं, पञ्चाशत् पाशं च कृतवान् सः पर्दाधारे यः
दम्पती द्वितीयम् ।
36:18 सः तंबूं संयोजयितुं पञ्चाशत् पीतले खण्डान् कृतवान् यत् सः...
एकः स्यात्।
36:19 सः तंबूस्य कृते रक्तवर्णीयैः मेषचर्मैः आवरणं कृतवान्, क
तस्य उपरि बजरचर्मस्य आवरणं।
36:20 सः उत्तिष्ठन् शित्तिमकाष्ठेन निवासस्थानस्य फलकानि निर्मितवान्।
36:21 फलकस्य दीर्घता दशहस्तं, फलकस्य विस्तारः एकहस्तः च आसीत्
सार्धहस्तम् ।
३६ - २२ - एकस्य फलकस्य द्वौ टेनौ आस्ताम्, अन्यस्मात् समानरूपेण दूरम् आसीत्
निवासस्थानस्य सर्वाणि फलकानि कृत्वा।
36:23 सः निवासस्थानस्य कृते फलकानि निर्मितवान्; दक्षिणपक्षाय विंशतिः फलकानि
दक्षिणदिशि : १.
36:24 विंशतिफलकानां अधः चत्वारिंशत् रजतस्य कुण्डलानि निर्मितवान्। द्वौ कुण्डलौ
एकस्य फलकस्य अधः तस्य द्वयोः पट्टिकायोः कृते, अन्यस्य फलकस्य अधः द्वौ कुण्डलौ च
तस्य द्वयोः टेननयोः कृते।
३६ - २५ - उत्तरदिशि च निवासस्थानस्य परतः
कोणे विंशतिः फलकानि कृतवान्, २.
36:26 तेषां चत्वारिंशत् कुण्डलानि रजतस्य; एकस्य फलकस्य अधः द्वौ कुण्डलौ, द्वौ च
अन्यस्य फलकस्य अधः कुण्डलम् ।
36:27 पश्चिमदिशि निवासस्थानस्य पार्श्वयोः कृते सः षट् फलकानि निर्मितवान्।
36:28 तयोः मध्ये तयोः कोणयोः कृते द्वौ फलकौ निर्मितवान्
पार्श्वयोः ।
36:29 अधः युग्मिताः तस्य शिरसि च संयुग्मिताः।
to one ring: एवं सः द्वयोः कोणयोः अपि अकरोत्।
36:30 अष्टौ फलकानि च आसन्; तेषां कुण्डलानि च षोडश कुण्डलानि आसन्
रजतं, प्रत्येकं फलकस्य अधः द्वौ कुण्डलौ।
36:31 सः च शित्तिमकाष्ठेन शलाकाम् अकरोत्; पञ्च एकपार्श्वफलकानां कृते
निवासस्थानं, २.
36:32 निवासस्थानस्य परे पार्श्वे फलानां पञ्च शलाकाः च
पश्चिमदिशि पार्श्वयोः कृते निवासस्थानस्य पटलानां पञ्च शलाकाः।
36:33 सः च मध्यदण्डं कृतवान् यत् एकतः फलकान् विदारयितुं शक्नोति
परं प्रति ।
36:34 सः फलकानि सुवर्णेन आच्छादयित्वा तेषां वलयानि सुवर्णेन निर्मितवान्
शलाकास्थानानि, शलाकाश्च सुवर्णेन आच्छादिताः।
36:35 सः नीलवर्णैः, बैंगनीवर्णैः, रक्तवर्णैः, सूक्ष्मैः युग्मैः च आच्छादनं कृतवान्
linen: करुबैः सह धूर्तकार्यं कृतवान्।
36:36 तस्मिन् चत्वारि शित्तिमकाष्ठानि कृत्वा तान् आच्छादितवान्
सुवर्णेन सह, तेषां हुकाः सुवर्णस्य आसन्; तेषां कृते चत्वारि कुण्डलानि निक्षिप्तवान्
रजतस्य ।
36:37 सः निवासद्वारस्य कृते नीलवर्णेन, बैंगनीवर्णेन, तथा च...
रक्तवर्णं, सुईयुक्तं च सुईयुक्तं सुईयुक्तं सुदीपं च;
36:38 तस्य पञ्चस्तम्भाः तेषां हुकैः सह, तेषां च आच्छादितवान्
अध्यायाः तेषां पट्टिकाः च सुवर्णेन, किन्तु तेषां पञ्च कुण्डलानि
पीतलम् ।