निर्गमनम्
34:1 ततः परमेश् वरः मूसाम् अवदत् , “भवतः शिलाफलकद्वयं छिनत्
प्रथमं: एतेषु सारणीषु च ये वचनानि आसन्, तानि लिखिष्यामि
प्रथमं मेजं, यत् त्वं भग्नवान्।
34:2 प्रातःकाले सज्जाः भवन्तु, प्रातःकाले च पर्वतस्य उपरि आगच्छन्तु
सिनाई, तत्र मम समक्षं पर्वतस्य शिखरे उपस्थापय।
34:3 न कश्चित् त्वया सह आगमिष्यति, न च कोऽपि दृश्यते
सर्वेषु पर्वतेषु; न मेषाः न यूथाः पुरतः खादन्तु
तत् पर्वतम् ।
34:4 सः प्रथमवत् पाषाणपटलद्वयं छिनत्। मूसा च उत्थितः
प्रातः प्रात: परमेश् वरस् य इव सिनाईपर्वतम् आरुह्य गतः
आज्ञाप्य पाषाणपटलद्वयं हस्ते गृहीतवान्।
34:5 ततः परमेश् वरः मेघे अवतीर्य तस्य सह तत्र स्थितवान्,...
परमेश् वरस् य नाम्नः उद्घोषितवान्।
34:6 ततः परमेश् वरः तस्य पुरतः गत्वा प्रवक् तवान् यत्, “प्रभुः परमेश् वरः” इति
ईश्वरः दयालुः कृपालुः चिरसहितः सद्भावप्रचुरः च
सत्यं,
34:7 सहस्राणां कृते दयां कृत्वा अधर्मं अतिक्रमणं च क्षमन् च
पापं, तत् च कथमपि दोषिणः शुद्धं न करिष्यति; अधर्मं भ्रमन्
पितृणां बालकानां, बालकानां च उपरि, यावत्
तृतीयं चतुर्थं च जननं यावत्।
34:8 ततः मोशेः त्वरितम् अकरोत्, पृथिव्यां शिरः नत्वा च...
पूज्यते ।
34:9 सः अवदत्, “यदि मया तव दृष्टौ अनुग्रहः प्राप्तः, हे भगवन्, मम...
भगवन्, प्रार्थयामि, अस्माकं मध्ये गच्छ; कठोरकण्ठः हि जनः अस्ति; तथा
अस्माकं अधर्मं पापं च क्षमस्व, अस्मान् स्वस्य उत्तराधिकारं गृहाण।
34:10 सः अवदत्, पश्य अहं सन्धिं करोमि, तव सर्वेषां जनानां पुरतः अहं करिष्यामि
आश्चर्यं यत् सर्वेषु पृथिव्यां न कस्मिन् अपि राष्ट्रे न कृतम्।
येषु जनासु त्वं असि, ते सर्वे परमेश् वरस् य कार्यं द्रक्ष्यसि।
भवद्भिः सह यत् करिष्यामि तत् घोरं हि।
34:11 अद्य अहं यत् आज्ञापयामि तत् त्वं पालय, पश्य अहं बहिः निष्कासयामि
तव पुरतः अमोरीः कनानीः हित्तीः च
पेरिजी, हिवी, यबूसी च।
34:12 सावधानाः भव, मा भूत् त्वं नगरस्य निवासिनः सह सन्धिं करोषि
यत्र त्वं गच्छसि, मा भूत् तस्य मध्ये जालस्य कृते
त्वं: १.
34:13 किन्तु यूयं तेषां वेदीनां नाशं करिष्यथ, तेषां प्रतिमाः भग्नाः करिष्यन्ति, छिनन्ति च
तेषां वनानि : १.
34:14 त्वं हि अन्यदेवं न भजसे, यतः परमेश् वरः यस्य नाम अस्ति
ईर्ष्यालुः, ईर्ष्यालुः परमेश्वरः अस्ति:
34:15 मा भूत् भूमिवासिना सह सन्धिं कृत्वा ते गच्छन्ति
तेषां देवानां वेश्यावृत्तिः, तेषां देवानां यज्ञं च कुरुत, एकः च
त्वां आहूय त्वं तस्य बलिदानं खादसि;
34:16 त्वं च तेषां कन्याः पुत्रेभ्यः गृह्णासि, तेषां कन्याः च गच्छन्ति a
तेषां देवानां वेश्याकरणं कृत्वा तव पुत्रान् तेषां पश्चात् वेश्याकरणं कुरु
देवाः ।
34:17 त्वं त्वां न गलितदेवताः करिष्यसि।
34:18 अखमीरस्य रोटिकायाः पर्वं त्वं आचरिष्यसि। सप्तदिनानि त्वं खादसि
अखमीरी रोटिका यथा मया त्वां आज्ञापितं, अबीबमासस्य काले।
यतः अबीबमासे त्वं मिस्रदेशात् निर्गतवान्।
34:19 यत्किमपि मातृकं उद्घाटयति तत् सर्वं मम एव; तव सर्वप्रथमान् च
पशवः वृषा वा मेषः स पुरुषः।
34:20 किन्तु गदस्य प्रथमपुत्रं मेषेण मोचयसि, यदि च
तं मा मोचय, तदा तस्य कण्ठं भङ्क्ते। तव प्रथमजाः सर्वे
पुत्रान् त्वं मोचयसि। न च मम पुरतः शून्यः कोऽपि प्रकटितः भविष्यति।
34:21 षड्दिनानि कार्यं करिष्यसि, किन्तु सप्तमे दिने विश्रामं करिष्यसि, in
श्रवणसमयं फलानां कटने च त्वं विश्रामं करिष्यसि।
34:22 त्वं च गोधूमस्य प्रथमफलस्य सप्ताहपर्वं आचरिष्यसि
फलानां कटनी, वर्षान्ते च संग्रहणपर्वः।
34:23 वर्षे त्रिवारं भवतः सर्वे पुरुषाः परमेश्वरस्य समक्षं उपस्थिताः भविष्यन्ति
ईश्वरः, इस्राएलस्य परमेश्वरः।
34:24 अहं तव पुरतः राष्ट्रान् बहिः निष्कास्य तव सीमां विस्तारयिष्यामि।
न च कश्चित् तव भूमिं कामयेत् यदा त्वं प्रकटितुं गमिष्यसि
वर्षे त्रिवारं भवतः परमेश्वरस्य समक्षं।
34:25 मम बलिदानस्य रक्तं खमीरेण सह न अर्पयसि; न वा
निस्तारपर्वस्य बलिदानं तेषां कृते अवशिष्टं भविष्यति
प्रातः।
34:26 भवतः भूमिस्य प्रथमफलानां प्रथमं फलं गृहे आनयिष्यसि
तव परमेश्वरस्य परमेश्वरस्य। मातुः क्षीरे बकरं न उष्णं करिष्यसि।
34:27 ततः परमेश् वरः मूसाम् अवदत् , “एतत् वचनं लिखतु, यतः ततः परम्
एतेषां वचनानां विषयः मया भवता सह इस्राएलेन सह च सन्धिः कृता।
34:28 सः चत्वारिंशत् दिवसाः चत्वारिंशत् रात्रयः च परमेश् वरेण सह आसीत्। सः अकरोत्
न रोटिकां खादन्तु, न च जलं पिबन्तु। स च सारणीषु लिखितवान् यत्
सन्धिवचनानि, दश आज्ञाः।
34:29 यदा मूसा सिनाईपर्वतात् द्वयोः सह अवतरत्
यदा सः पर्वतात् अवतरति स्म तदा मूसाहस्ते साक्ष्यपटलानि।
यत् मूसा न जानाति यत् तस्य मुखस्य त्वचा प्रकाशते स्म यदा सः सह सम्भाषणं करोति स्म
तस्य।
34:30 यदा हारूनः सर्वे इस्राएलसन्तानाः च मूसां दृष्टवन्तः, तदा पश्यताम्,...
तस्य मुखस्य त्वचा प्रकाशितवती; ते च तस्य समीपं आगन्तुं भीताः आसन्।
34:31 तदा मूसा तान् आहूतवान्। तथा हारूनः सर्वे शासकाः च
सङ्घः तस्य समीपं प्रत्यागत्य मूसा तेषां सह वार्तालापं कृतवान्।
34:32 ततः परं सर्वे इस्राएलस्य सन्तानाः समीपम् आगत्य सः तान् समर्पितवान्
सिनाईपर्वते यत् किमपि परमेश् वरः तेन सह उक्तवान् तत् सर्वं आज्ञापयतु।
34:33 यावत् मूसा तेषां सह वार्तालापं न कृतवान् तावत् सः स्वमुखे आवरणं कृतवान्।
34:34 यदा मूसा परमेश्वरस्य पुरतः तस्य सह वार्तालापं कर्तुं प्रविष्टवान् तदा सः...
व्याप्य, यावत् सः बहिः न आगतः। ततः सः बहिः आगत्य तान् अवदत्
इस्राएलस्य सन्तानं यत् तस्मै आज्ञापितम् आसीत्।
34:35 इस्राएलस्य सन्तानाः मूसामुखं दृष्टवन्तः यत् तस्य चर्म...
मूसा मुखं प्रकाशितम्, मूसा पुनः तस्य मुखस्य उपरि पर्दां स्थापयति स्म, यावत् सः
तेन सह वक्तुं प्रविष्टवान्।