निर्गमनम्
33:1 ततः परमेश् वरः मूसाम् अवदत् , “प्रयासि, त्वया च, अतः आरुह्य च
ये जनाः त्वया मिस्रदेशात् बहिः नीताः, तेषां कृते
यया भूमिं मया अब्राहमं, इसहाकं, याकूबं च शपथं कृतं यत्, “यस्याः” इति
तव बीजं दास्यामि।
33:2 अहं च भवतः पुरतः एकं दूतं प्रेषयिष्यामि; अहं च बहिः निष्कासयिष्यामि
कनानी अमोरीः हित्ती च पेरिजी हिवी च।
यबूसी च।
33:3 क्षीरमधुप्रवाहं भूमिं प्रति यतः अहं न गमिष्यामि
तव मध्ये; त्वं हि कठोरकण्ठः प्रजा असि, मा त्वां भक्षयिष्यामि।”
मार्गः ।
33:4 जनाः एतानि दुर्वार्तानि श्रुत्वा शोचन्ति स्म, कश्चित् न
कृतवान् तस्य अलङ्काराः।
33:5 यतः परमेश् वरः मूसाम् अवदत् , “इस्राएलस् य जनान् वदतु, यूयं
कठोरकण्ठाः जनाः सन्ति, अहं तव मध्ये आगमिष्यामि क
क्षणं त्वां भक्षय, अतः इदानीं तव अलङ्कारं त्वत्तो विमोचय।
यथा अहं त्वां किं कर्तव्यमिति जानामि।
33:6 इस्राएलस्य सन्तानाः स्वस्य अलङ्कारं विच्छिन्नवन्तः
पर्वत होरेब ।
33:7 ततः मूसा निवासस्थानं गृहीत्वा शिबिरात् बहिः दूरं स्थापितवान्
शिबिरात्, तत् सङ्घस्य निवासस्थानं इति च आहूतवान्। इति च
अभवत् यत् ये कश्चित् परमेश् वरम् अन्विषन् आसीत्, ते कश्चित् देशं प्रति निर्गतवान्
सङ्घस्य निवासस्थानं, यत् शिबिरात् बहिः आसीत्।
33:8 यदा मूसा निवासस्थानं प्रति निर्गतवान् तदा सर्वे
जनाः उत्थाय प्रत्येकं जनः स्वस्य तंबूद्वारे स्थित्वा पश्यन् आसीत्
मोशेन पश्चात् यावत् सः निवासस्थानं न गतः।
33:9 यदा मोशेः निवासस्थानं प्रविष्टवान् तदा मेघः आसीत्
स्तम्भः अवतीर्य तंबूद्वारे स्थितवान्, भगवता च
मोशेन सह वार्तालापं कृतवान्।
33:10 ततः सर्वे जनाः तंबूद्वारे स्थितं मेघस्तम्भं दृष्टवन्तः।
सर्वे जनाः उत्थाय पूजयन्ति स्म, प्रत्येकं मनुष्यः स्वस्य तंबूद्वारे।
33:11 ततः परमेश् वरः मूसां सम्मुखम् अवदत् यथा मनुष्यः स्वस्य सम्मुखं वदति
मित्रम् । सः पुनः शिबिरं गतः, किन्तु तस्य सेवकः यहोशूः...
नुनस्य पुत्रः युवकः निवासस्थानात् बहिः न गतः।
33:12 तदा मूसा भगवन्तं अवदत्, पश्य, त्वं मां वदसि, एतत् आनय
जनाः: त्वं च मां न ज्ञातवान् यत् त्वं मया सह कम् प्रेषयिष्यसि। तथापि
त्वया उक्तं, अहं त्वां नाम्ना जानामि, त्वया अपि अनुग्रहः प्राप्तः
मम दृष्टिः।
33:13 अतः प्रार्थयामि यदि मया भवतः दृष्टौ अनुग्रहः प्राप्तः तर्हि मां दर्शयतु
इदानीं तव मार्गः यथा अहं त्वां ज्ञात्वा तव दृष्टौ अनुग्रहं प्राप्नुयाम्।
इदं च राष्ट्रं तव प्रजा इति मन्यताम्।
33:14 सः अवदत्, मम सान्निध्यं त्वया सह गमिष्यति, अहं च त्वां विश्रामं दास्यामि।
33:15 सः तं अवदत्, यदि तव सान्निध्यं मया सह न गच्छति तर्हि अस्मान् मा वह
अतः।
33:16 यतः अत्र कस्मात् ज्ञास्यति यत् अहं तव प्रजा च प्राप्नुमः
तव दृष्टौ अनुग्रहः? किं न त्वं अस्माभिः सह गच्छसि? तथा वयं भविष्यामः
विरक्तः अहं तव प्रजा च सर्वेभ्यः जनाभ्यः मुखस्य उपरि स्थितेभ्यः
पृथिव्याः ।
33:17 ततः परमेश् वरः मूसाम् अवदत् , “अहं भवतः यत् अस्ति तत् अपि करिष्यामि
उक्तः, यतः त्वं मम दृष्टौ अनुग्रहं प्राप्तवान्, अहं च त्वां नाम्ना जानामि।
33:18 सः अवदत्, “अहं त्वां प्रार्थयामि, तव महिमा मां दर्शयतु।”
33:19 सः अवदत्, अहं भवतः पुरतः मम सर्वं सद्भावं प्रसारयिष्यामि, अहं च करिष्यामि
भवतः पुरतः परमेश् वरस् य नाम प्रचारय; यस्य च अनुग्रही भविष्यति
अहं कृपालुः भविष्यामि, यस्य प्रति दयां करिष्यामि, तस्य दयां करिष्यामि।
33:20 सः अवदत्, त्वं मम मुखं न पश्यसि, यतः मां कोऽपि न पश्यति।
जीवन्ति च ।
33:21 ततः परमेश् वरः अवदत् , पश्य मम समीपे स्थानं अस्ति, त्वं च तिष्ठसि
शिलायाम् उपरि : १.
33:22 यदा मम महिमा गच्छति तावत् अहं स्थापयिष्यामि
त्वां शिलाखण्डे, अहं यावत् त्वां हस्तेन आच्छादयिष्यामि
pass by : १.
33:23 अहं मम हस्तं हरिष्यामि, त्वं च मम पृष्ठभागं पश्यसि, किन्तु मम...
मुखं न द्रष्टव्यम्।