निर्गमनम्
32:1 यदा जनाः दृष्टवन्तः यत् मूसा निर्गन्तुं विलम्बं कृतवान्
पर्वते, जनाः हारूनस्य समीपं समागत्य अवदन्
तं, उपरि, अस्मान् देवान् कुरु, ये अस्माकं पुरतः गमिष्यन्ति; यतो हि अस्य मोशेः।
यः मनुष्यः अस्मान् मिस्रदेशात् बहिः नीतवान्, सः वयं न जानीमः यत् किम् अस्ति
तस्य भव ।
32:2 तदा हारूनः तान् अवदत्, “अन्तर्गतं सुवर्णकुण्डलानि भङ्गयन्तु
भार्याणाम्, पुत्राणां, कन्याणां च कर्णौ आनय च
तान् मम कृते।
32:3 सर्वे जनाः तेषां सुवर्णकुण्डलानि भग्नवन्तः
कर्णौ हारूनस्य समीपम् आनयत्।
32:4 ततः सः तान् तेषां हस्ते स्वीकृत्य तत् श्मशानेन निर्मितवान्
उपकरणं गलितवत्सं कृत्वा ते अवदन्, एतानि तव भवन्तु
देवाः, हे इस्राएल, यः त्वां मिस्रदेशात् बहिः नीतवान्।
32:5 हारूनः तत् दृष्ट्वा तस्य पुरतः वेदीं निर्मितवान्। तथा हारूनः कृतवान्
उद्घोषं कृत्वा उक्तवान्, श्वः परमेश् वरस् य भोजः अस्ति।
32:6 ते परेण दिने प्रातःकाले उत्थाय होमबलिम् अर्पितवन्तः,...
शान्तिबलिम् आनयत्; जनाः खादितुं पिबितुं च उपविष्टाः।
क्रीडितुं च उत्थितः।
32:7 ततः परमेश् वरः मूसाम् अवदत् , “गच्छ, अवतरतु। तव प्रजानां कृते यत्
त्वं मिस्रदेशात् बहिः आनयसि, आत्मानं दूषितवान्।
32:8 ते मया आज्ञापितमार्गात् शीघ्रं विमुखाः।
ते तान् गलितवत्सं कृत्वा पूजितवन्तः, कृतवन्तः च
बलिदानं कृत्वा उक्तवान्, हे इस्राएल, ये तव देवताः सन्ति
त्वां मिस्रदेशात् बहिः आनयत्।
32:9 ततः परमेश् वरः मूसाम् अवदत्, “अहम् एतत् प्रजां दृष्टवान्, पश्य च
कठोरकण्ठः जनः अस्ति : १.
32:10 अतः मम क्रोधः तेषां विरुद्धं प्रचण्डः भवेत् इति मां त्यजतु, तथा च...
अहं तान् भक्षयिष्यामि, अहं त्वां महत् राष्ट्रं करिष्यामि।
32:11 तदा मूसा स्वेश्वरं परमेश् वरं प्रार्थयन् अवदत्, हे प्रभो, तव क्रोधं किमर्थम् करोति
तव प्रजानां विरुद्धं मोम उष्णं, यत् त्वया बहिः आनयत्
मिस्रदेशः महता सामर्थ्येन, महाहस्तेन च?
32:12 किमर्थम् मिस्रदेशीयाः वदिष्यन्ति यत् सः दुष्टतां आनयत्
तान् बहिः, पर्वतेषु तान् हन्तुं, तान् भक्षयितुं च
पृथिव्याः मुखम्? उग्रकोपात् निवर्तस्व, अस्मिन् दुष्टे पश्चात्तापं कुरु
तव जनानां विरुद्धं।
32:13 अब्राहमं, इसहाकं, इस्राएलं च तव दासानाम् स्मरणं कुरु, येषां शपथं कृतवान्
तव आत्मना तान् उक्तवान्, अहं भवतः बीजं यथा वर्धयिष्यामि
स्वर्गतारकाः, मया उक्ता भूमिः च सर्वा अहं दास्यामि
युष्माकं वंशाय ते तत् नित्यं प्राप्नुयुः।”
32:14 ततः परमेश् वरः पश्चात्तापं कृतवान् यत् सः स्वस्य दुष्कृतं कर्तुम् चिन्तितवान्
जनाः।
32:15 ततः मोशेः परिवर्त्य पर्वतात् अवतरत्, तस्य द्वौ पटलौ च
साक्ष्यं तस्य हस्ते आसीत्, तेषां द्वयोः उपरि मेजः लिखिताः आसन्
पार्श्वयोः; एकतः अपरतः च ते लिखिताः आसन्।
32:16 पटलानि च ईश्वरस्य कार्यम् आसीत्, लेखनं च लेखनम् आसीत्
देवः, मेजयोः उपरि उत्कीर्णः।
32:17 यदा यहोशूः जनानां उद्घोषं श्रुत्वा अवदत्
मूसां प्रति शिबिरे युद्धस्य कोलाहलः अस्ति।
32:18 सः अवदत्, न तेषां वाणी स्वामिनः उद्घोषयन्तः, न च
किं तेषां वाणी अस्ति ये अभिभूताः इति क्रन्दन्ति, किन्तु तस्य कोलाहलः
ये गायन्ति तान् अहं शृणोमि।
32:19 शिबिरस्य समीपं गत्वा सः दृष्टवान्
वत्सः, नृत्यं च, मूसायाः क्रोधः उष्णः अभवत्, सः च क्षिप्तवान्
तस्य हस्तात् फलकानि निष्कास्य पर्वतस्य अधः तान् भङ्क्ते।
32:20 तेषां निर्मितं वत्सं गृहीत्वा अग्नौ दग्धं च
तत् चूर्णं कृत्वा जलस्य उपरि तृणं कृत्वा कृत्वा
इस्राएलस्य सन्तानाः तस्मात् पिबन्ति।
32:21 तदा मूसा हारूनम् अवदत्, “एते जनाः त्वां किं कृतवन्तः यत् त्वं
किं तेषां उपरि एतावत् महत् पापं आनयत्?
32:22 तदा हारूनः अवदत्, “मम प्रभुस्य क्रोधः मा उष्णः भवतु, त्वं जानासि
जनाः, दुष्टे निहिताः इति।
32:23 ते मां अवदन्, अस्मान् देवाः कुरु ये अस्माकं पुरतः गमिष्यन्ति, यतः यथा
यतः अयं मूसा, यः अस्मान् मिस्रदेशात् बहिः नीतवान्, सः वयं
wot न तस्य किं जातम्।
32:24 अहं तान् अवदम्, यस्य कस्यचित् सुवर्णं भवति, सः तत् विच्छिन्दतु। अतः
ते मम कृते तत् दत्तवन्तः, ततः अहं तत् अग्नौ क्षिप्तवान्, ततः एतत् बहिः आगतः
गोवत्स।
32:25 यदा मूसा जनान् नग्नाः इति दृष्टवान्। (हारूनः हि तान् निर्मितवान् आसीत्
शत्रुषु लज्जाय नग्नाः:)
32:26 तदा मूसा शिबिरद्वारे स्थित्वा अवदत्, “कोऽस्ति परमेश्वरस्य।”
पृष्ठभाग? सः मम समीपम् आगच्छतु। लेवीपुत्राः सर्वे सङ्गृहीताः
एकत्र तस्मै।
32:27 सः तान् अवदत्, “इस्राएलस्य परमेश् वरः परमेश् वरः एवं वदति, “प्रत्येकं जनान् स्थापयतु।”
तस्य खड्गः पार्श्वे, द्वारे द्वारे च सर्वत्र अन्तः बहिः च गच्छतु
शिबिरं कृत्वा प्रत्येकं भ्रातरं, प्रत्येकं स्वसहचरं च मारयतु।
प्रत्येकं मनुष्यः स्वपरिजनं च।
32:28 लेवीसन्तानाः मूसावचनानुसारं कृतवन्तः
तस्मिन् दिने प्रायः त्रयः सहस्राणि जनाः पतितवन्तः।
32:29 यतः मूसा उक्तवान् आसीत्, “अद्य प्रत्येकं परमेश्वराय आत्मनः समर्पणं कुरुत।”
मनुष्यः पुत्रस्य उपरि भ्रातुः उपरि च; यद् युष्मान् प्रयच्छेत् क
अस्य दिवसस्य आशीर्वादः।
32:30 परेण दिने मूसा जनान् अवदत्, यूयं
महत् पापं कृतवान्, अधुना अहं परमेश् वरस् य समीपं गमिष्यामि।
कदाचित् अहं भवतः पापस्य प्रायश्चित्तं करिष्यामि।
32:31 ततः मूसा परमेश्वरस्य समीपं प्रत्यागत्य अवदत्, हे, एते जनाः पापं कृतवन्तः
महत् पापं, तान् सुवर्णदेवताः च कृतवन्तः।
३२:३२ तथापि इदानीं यदि त्वं तेषां पापं क्षमसि--; यदि च न तर्हि मां प्रक्षालयतु इति प्रार्थयामि
त्वं, तव पुस्तकात् यत् त्वं लिखितवान्।
32:33 ततः परमेश् वरः मूसाम् अवदत् , “यः कश् चित् मयि पापं कृतवान् सः इच्छति
अहं मम पुस्तकात् विलोपयामि।
32:34 अतः इदानीं गच्छ, मया उक्तं स्थानं प्रति जनान् नेतु
त्वां प्रति पश्य मम दूतः त्वां पुरतः गमिष्यति तथापि
दिवसे यदा अहं गच्छामि तदा तेषां पापं तेषां उपरि आगमिष्यामि।
32:35 ततः परमेश् वरः जनान् पीडितवान् यतः ते वत्सं निर्मितवन्तः, यत् हारूनम्
निर्मिता।