निर्गमनम्
31:1 ततः परमेश् वरः मूसाम् अवदत् .
31:2 पश्यन्तु, मया उरीपुत्रः बेजलएलः इति नाम्ना हुरस्य पुत्रः
यहूदागोत्रः।
31:3 अहं च तं परमेश् वरस् य आत् मा, प्रज्ञायां, पूरितवान् च
अवगमने च ज्ञाने च सर्वविधकर्मणि च।
31:4 धूर्तकर्म कल्पयितुं, सुवर्णरजतपीतले च कार्यं कर्तुं।
31:5 शिलाच्छेदने, तानि स्थापयितुं, काष्ठानि उत्कीर्णे च कार्यं कर्तुं
सर्वविधेषु कारीगरीषु ।
31:6 अहं च पश्यामि, अहं तस्य सह अहोलियाबं अहिसामकस्य पुत्रं दत्तवान्
दानगोत्रः, सर्वेषां बुद्धिमान् हृदयेषु मम हृदयेषु अस्ति
मया त्वां यत् किमपि आज्ञापितं तत् सर्वं ते निर्मातुं प्रज्ञां स्थापयतु;
31:7 सभासनवासः साक्ष्यसन्दूकः च
दयापीठं यत् तत्र भवति, सर्वं च फर्निचरं च
तंबू, ९.
31:8 मेजं च तस्य फर्जं च शुद्धं दीपकं च सर्वैः सह
फर्निचरं, धूपवेदी च,
31:9 होमबलिवेदी च सर्वसामग्रीभिः सह, प्रक्षालना च
तस्य च पादः, २.
31:10 सेवावस्त्राणि पवित्रवस्त्राणि च हारूनस्य याजकस्य कृते।
पुत्राणां वस्त्राणि च पुरोहितकार्यं कर्तुं।
31:11 अभिषेकतैलं च तीर्थस्य कृते मधुरं धूपं च यथा
मया त्वां यत् किमपि आज्ञापितं तत् सर्वं करिष्यन्ति।
31:12 ततः परमेश् वरः मूसाम् अवदत् ,
31:13 त्वं इस्राएलसन्ततिभ्यः अपि वद, सत्यमेव मम विश्रामदिनानि
यूयं पालयथ, यतः एतत् मम युष्माकं च मध्ये चिह्नम् अस्ति
पीढयः; येन यूयं ज्ञास्यथ यत् अहमेव युष्मान् पवित्रं कुर्वन् परमेश् वरः अस्मि।
31:14 अतः यूयं विश्रामदिनम् आचरथ; यतः युष्माकं कृते पवित्रम् अस्ति
यः तत् दूषयति सः अवश्यमेव वधः भविष्यति, यतः यः कश्चित् किमपि करोति
तत्र कार्यं कुरुत, सः आत्मा स्वजनानाम् मध्ये विच्छिन्नः भविष्यति।
३१:१५ षड्दिनानि कार्यं क्रियताम्; सप्तमे तु विश्रामदिवसः।
परमेश् वरस् य पवित्रम्, यः कश्चित् विश्रामदिने किमपि कार्यं करोति, सः करिष्यति
अवश्यं वधः भवतु।
31:16 अतः इस्राएलस्य सन्तानाः विश्रामदिनम् आचरन्ति, तेषां पालनार्थं
तेषां वंशजानां मध्ये विश्रामदिनम्, नित्यसन्धिना कृते।
31:17 मम इस्राएलस्य च मध्ये सदा चिह्नम् अस्ति यतः षड्षु
दिनानि परमेश् वरः स्वर्गं पृथिवीं च कृतवान्, सप्तमे दिने सः विश्रामं कृतवान्।
तथा स्फूर्तिः अभवत्।
31:18 सः मोशेन सह संवादं समाप्तं कृत्वा दत्तवान्
सिनाईपर्वते द्वौ साक्ष्यपटलौ, शिलाफलकौ, येन लिखितम्
ईश्वरस्य अङ्गुली।