निर्गमनम्
30:1 धूपदाहार्थं वेदीं कृत्वा शित्तिमकाष्ठेन करिष्यथ
त्वं तत् करोषि।
30:2 एकहस्तदीर्घता, एकहस्तविस्तारः च भवेत्।
चतुष्कोणं स्यात्, द्विहस्तं च तस्य ऊर्ध्वता स्यात्, the
तस्य शृङ्गाणि समानानि भविष्यन्ति।
30:3 तस्य उपरिभागं पार्श्वभागं च शुद्धसुवर्णेन आच्छादयिष्यसि
तस्य परितः तस्य शृङ्गाणि च; त्वं च तदर्थं करिष्यसि
परितः सुवर्णस्य मुकुटम् ।
30:4 तस्य मुकुटस्य अधः द्वौ सुवर्णवलयौ कृत्वा
तस्य द्वौ कोणौ तस्य द्वयोः पार्श्वेषु त्वं तत् करिष्यसि; तथा
ते दण्डानां स्थापनस्थानानि भविष्यन्ति।
30:5 त्वं च शित्तिमकाष्ठेन दण्डान् कृत्वा तेषु आच्छादयसि
स्वर्णं।
30:6 त्वं च तत् आच्छादनस्य पुरतः स्थापयिष्यसि यत् सन्दूकस्य समीपे अस्ति
साक्ष्यं, दयापीठस्य पुरतः यत् साक्ष्यस्य उपरि अस्ति, यत्र अहं
त्वया सह मिलति।
30:7 तत्र हारूनः प्रतिदिनं प्रातःकाले मधुरं धूपं दहति, यदा सः
दीपान् परिधायति, तस्मिन् धूपं दहति।
30:8 यदा हारूनः सायंकाले दीपान् प्रज्वालयति तदा सः धूपं दहति
तत् युष्माकं वंशजं यावत् परमेश् वरस् य समक्षं नित्यं धूपं भवति।
30:9 तस्मिन् परदेशीयं धूपं न होमबलिम्, मांसं च न जुक्ष्यथ
अर्पणम्; न च पायबलिं पातुं शक्नुथ।
30:10 हारूनः वर्षे एकवारं तस्य शृङ्गेषु प्रायश्चित्तं करिष्यति
प्रायश्चित्तस्य पापबलिदानस्य रक्तेन सह, वर्षे एकवारं भविष्यति
सः युष्माकं पुस्तिकानां यावत् तस्य प्रायश्चित्तं करोति, तत् परमपवित्रम्
प्रभुं प्रति।
30:11 ततः परमेश् वरः मूसाम् अवदत् ,
30:12 यदा त्वं इस्राएलजनानाम् संख्यां तेषां संख्यानुसारं गृह्णासि।
तदा ते प्रत्येकं जनं स्वप्राणानां मोचनं परमेश्वराय दास्यन्ति, यदा
त्वं तान् गणयसि; यत् तेषु व्याधिः न भवेत्, यदा त्वं
तान् संख्यायतु।
30:13 एतत् ते दास्यन्ति, ये कश्चित् तेषां मध्ये गच्छति
सङ्ख्याता, पवित्रस्थानस्य शेकेलस्य अनुसरणं अर्धं शेकेलम्
विंशतिः गेरा:) अर्धशेकेलः परमेश् वरस् य अर्पणं भवेत्।
30:14 गणितानां मध्ये यः कश्चित् गच्छति, सः विंशतिवर्षात्
वृद्धाः उपरि च परमेश्वराय बलिदानं दास्यन्ति।
30:15 धनिनः अधिकं न दास्यन्ति, दरिद्राः च अर्धात् न्यूनं न दास्यन्ति
प्रायश्चित्तार्थं परमेश्वराय बलिदानं कृत्वा शेकेलम्
भवतः प्राणानां कृते।
30:16 त्वं च इस्राएलस्य प्रायश्चित्तधनं गृहीत्वा...
तत् सभासदस्य सेवायै नियुङ्क्ते;
येन परमेश् वरस् य समक्षं इस्राएलस् य सन् तिस् य स् वन् धं भविष् यति।
भवतः प्राणानां प्रायश्चित्तं कर्तुं।
30:17 ततः परमेश् वरः मूसाम् अवदत् .
30:18 त्वं च पीतलेन पिस्तौलं करिष्यसि, तस्य पादं पीतलेन च
प्रक्षाल्य तं तंबूमध्ये स्थापयिष्यसि
सङ्घं वेदीं च तस्मिन् जलं स्थापयिष्यसि।
30:19 हारूनः तस्य पुत्रैः सह तत्र हस्तौ पादौ च प्रक्षाल्यताम्।
30:20 यदा ते सभासदं प्रविशन्ति तदा ते प्रक्षालनं करिष्यन्ति
जलेन सह, यत् ते न म्रियन्ते; यदा वा वेदीसमीपं गच्छन्ति तदा
परमेश् वराय अग्निना बलिदानं दग्धुं सेवकम्।
30:21 अतः ते हस्तौ पादौ च प्रक्षाल्य न म्रियन्ते
तेषां तस्य वंशस्य च सदा नियमः भविष्यति
तेषां पुस्तिकानां मध्ये।
30:22 परमेश् वरः मूसाम् अवदत् , “
30:23 त्वमपि मुख्यमसालान् शुद्धगन्धकपञ्चशतं नय
शेकेल्, मधुरदालचीनी च अर्धं द्विशतं पञ्चाशत् अपि
शेकेलं मधुरं च कलमस्य द्विशतं पञ्चाशत् शेकेलम्।
30:24 पवित्रस्थानस्य शेकेलस्य अनुसरणं च कासियायाः पञ्चशतं शेकेलम्।
तैलस्य जैतुनस्य च हिनस्य च।
30:25 पवित्रलेपतैलं च लेपसमासं कुरुष्व
औषधकारस्य कलायाः अनन्तरं पवित्रं अभिषेकतैलं भविष्यति।
30:26 त्वं च तेन समागमस्तम्भं अभिषिञ्चसि,...
साक्ष्यस्य सन्दूकः, २.
30:27 मेजं तस्य सर्वाणि पात्राणि च दीपकपात्रं तस्य पात्राणि च।
धूपवेदी च, २.
30:28 होमवेदी च सर्वपात्रैः सह, प्रक्षालनं च
तस्य पादः ।
30:29 त्वं तान् पवित्रं करिष्यसि, येन ते परमपवित्राः भवेयुः
स्पृशति तान् पवित्राः भविष्यन्ति।
30:30 त्वं च हारूनं तस्य पुत्रान् च अभिषिच्य अभिषिक्तं करिष्यसि यत् ते
याजकपदे मम सेवां कुरु।
30:31 त्वं इस्राएलस्य सन्तानं वक्ष्यसि यत् एतत् भविष्यति
पवित्रं अभिषेकतैलं मम कृते युष्माकं वंशजं यावत्।
३०:३२ मनुष्यस्य मांसे न पातयिष्यथ, अन्यं च न करिष्यथ
तत्सदृशं तस्य रचनानन्तरम्: पवित्रं पवित्रं च भविष्यति
युष्मान् प्रति।
30:33 यः कश्चित् तत्सदृशं समासयति, यः कश्चित् क
परदेशीयः, स्वजनात् अपि छिन्नः भविष्यति।
30:34 ततः परमेश् वरः मूसाम् अवदत् , “मधुराणि मसालानि, स्तम्भानि, भवद्भ्यः च
ओनिचा, गल्बनम च; एते मधुराः मसालाः शुद्धगन्धेन सह: प्रत्येकस्य
किं तत्सदृशं भारं भविष्यति।
30:35 त्वं च तत् गन्धं करिष्यसि, कलानुसारं मिष्टान्नम्
औषधविक्रेता, एकत्र संयमितः, शुद्धः पवित्रः च।
30:36 ततः किञ्चित् अत्यल्पं ताडयित्वा तस्य पुरतः स्थापयिष्यसि
साक्ष्यं सङ्घस्य निवासस्थाने यत्र अहं मिलिष्यामि
त्वं: युष्माकं कृते परमं पवित्रं भविष्यति।
30:37 यथा च गन्धं भवन्तः निर्मास्यन्ति, तत् भवन्तः न निर्मास्यन्ति
तस्य रचनानुसारं यूयं युष्माकं कृते भविष्यति
भगवतः कृते पवित्रम्।
30:38 यः कश्चित् तत्सदृशं करोति तस्य गन्धं कर्तुं सः अपि छिन्नः भविष्यति
स्वजनात् दूरम्।