निर्गमनम्
29:1 एतत् च त्वं तान् पवित्रं कर्तुं करिष्यसि, तेषां कृते
पुरोहितपदे मम सेवां कुरु, एकं वृषभं द्वौ च गृहाण
निर्दोषाः मेषाः, २.
29:2 अखमीरी रोटिका, अखमीरी पिष्टा च तैलेन, वेफर् च
अखमीरी तैलेन अभिषिक्ताः, गोधूमपिष्टेन तानि निर्मास्यसि।
29:3 तानि एकस्मिन् टोपले स्थापयित्वा टोपले आनयिष्यसि।
वृषभेन मेषद्वयेन च सह।
29:4 हारूनं तस्य पुत्रान् च तंबूद्वारे आनयिष्यसि
सङ्घस्य, तान् जलेन प्रक्षाल्य च।
29:5 त्वं च वस्त्राणि गृहीत्वा हारूनस्य उपरि कोटं धारयिष्यसि, तत् च
एफोदस्य वस्त्रं, एफोदं, वक्षःस्थलं च, तं कटिबन्धं च धारयतु
एफोडस्य कौतुकं मेखला:
29:6 तस्य शिरसि मिटरं स्थापयित्वा पवित्रमुकुटं धारयिष्यसि
मित्रम् ।
29:7 ततः त्वं अभिषेकतैलं गृहीत्वा तस्य शिरसि पातयसि,...
तं अभिषिञ्चतु।
29:8 त्वं तस्य पुत्रान् आनयसि, तेषु च कोटं धारयिष्यसि।
29:9 त्वं तान् मेखलाभिः बद्ध्वा हारूनं तस्य पुत्रान् च स्थापयित्वा...
तेषु बोनटाः, याजकपदं च तेषां नित्यं भविष्यति
विधानम्, त्वं च हारूनं तस्य पुत्रान् च अभिषिक्तं करिष्यसि।
29:10 त्वं च वृषभं निवासस्थानस्य पुरतः आनयिष्यसि
सङ्घः, हारूनः तस्य पुत्राः च हस्तौ स्थापयिष्यन्ति
वृषभस्य शिरः ।
29:11 त्वं च वृषभं परमेश् वरस् य समक्षं वृषभं वधं कुरु
सङ्घस्य निवासस्थानं।
29:12 त्वं च वृषभस्य रक्तं गृहीत्वा तस्य उपरि स्थापयिष्यसि
अङ्गुल्या वेदीशृङ्गाणि, पार्श्वे सर्वं रक्तं च पातय
वेदीयाः तलम् ।
29:13 अन्तः आच्छादयति यत् मेदः सर्वं च कौलं च गृह्णीयात्
यत् यकृत्-उपरि, वृक्कद्वयं, मेदः च यत् उपरि अस्ति
तान् वेदीयां दह्यताम्।
29:14 किन्तु वृषभस्य मांसं तस्य चर्म तस्य गोबरं च भवसि
शिबिरं विना अग्निना दह: पापहोमः।
29:15 त्वं अपि एकं मेषं गृह्णासि; हारूनः तस्य पुत्राः च स्वस्य स्थापयन्ति
मेषस्य शिरसि हस्ताः।
29:16 त्वं मेषं हन्ति, तस्य रक्तं गृहीत्वा सिञ्चसि
वेदीयाम् परितः परितः।
29:17 मेषं च खण्डयित्वा तस्य अन्तः प्रक्षाल्य च...
तस्य पादौ स्वखण्डेषु शिरसि च स्थापयतु।
29:18 त्वं च सर्वं मेषं वेदीयां दहसि, तत् होमबलिः अस्ति
भगवतः कृते, मधुरगन्धः, अग्निना बलिदानं यत्
विधाता।
29:19 अपरं मेषं च गृह्णासि; हारूनः तस्य पुत्राः च स्थापयिष्यन्ति
मेषस्य शिरसि तेषां हस्ताः।
29:20 ततः मेषं हत्वा तस्य रक्तं गृहीत्वा तस्य उपरि स्थापयिष्यसि
हारूनस्य दक्षिणकर्णस्य अग्रभागे, तस्य दक्षिणकर्णस्य अग्रभागे च
पुत्राः, दक्षिणहस्तस्य अङ्गुष्ठे च, महान् अङ्गुष्ठे च
तेषां दक्षिणपादं, वेदीयां परितः रक्तं प्रोक्षयन्तु।
29:21 त्वं च वेदिस्थं रक्तं गृह्णीष्व, तस्य च
अभिषेकतैलं हारूनस्य उपरि तस्य वस्त्रेषु च प्रोक्षयेत्
पुत्रेषु पुत्रवस्त्रेषु च सह, स च करिष्यति
पवित्राः भवन्तु, तस्य वस्त्राणि, तस्य पुत्राः, तस्य पुत्रवस्त्राणि च सह
तस्य।
29:22 मेषस्य च मेदः, पृष्ठभागः, मेदः च यत्
आच्छादयति अन्तः, यकृत् ऊर्ध्वं च कौलं, वृक्कद्वयं च।
तेषां उपरि यत् मेदः अस्ति, दक्षिणस्कन्धः च; मेषः हि
अभिषेकस्य : १.
29:23 एकं रोटिकं च एकं पिष्टकं स्निग्धं रोटिकं च एकं वेफरं च
अखमीरस्य रोटिकायाः टोपलः यः परमेश् वरस् य समक्षं वर्तते।
29:24 त्वं सर्वं हारूनस्य हस्ते तस्य हस्ते च स्थापयिष्यसि
पुत्राः; तानि च परमेश् वरस् य समक्षं क्षोभयतु।
29:25 तेषां हस्तात् तान् गृहीत्वा वेदीयाम् दह्यसे
होमबलिदानार्थं, भगवतः समक्षं मधुरगन्धार्थं च
परमेश् वराय अग्निना कृतं बलिदानम्।
29:26 त्वं च हारूनस्य अभिषेकस्य मेषस्य स्तनं गृहीत्वा...
तत् प्रभोः समक्षं क्षोभयतु, तत् तव भागः भविष्यति।
29:27 त्वं च तरङ्गस्य स्तनं पवित्रं करिष्यसि, तस्य च
स्कन्धं वलयमानं यच्च उच्छ्रितम् ।
अभिषेकस्य मेषस्य, यत् अपि हारूनस्य, तस्य च
यत् तस्य पुत्राणां कृते अस्ति:
29:28 तत् च हारूनस्य तस्य पुत्राणां च विधानेन नित्यं भविष्यति
इस्राएलस्य सन्तानाः, यतः एतत् उत्थापनं भवति, तत् च
इस्राएलसन्ततिभ्यः तेषां बलिदानस्य बलिदानं उत्थापयन्तु
शान्तिबलिः, परमेश् वराय तेषां उत्थानबलिदानम्।
29:29 हारूनस्य पवित्रवस्त्राणि तस्य पश्चात् तस्य पुत्राणां भविष्यन्ति
तत्र अभिषिक्तः, तेषु च अभिषिक्तः।
29:30 सप्तदिनानि तानि पुत्रः यः पुरोहितः अस्ति।
यदा सः सभागृहे सेवां कर्तुं आगच्छति
तीर्थम् ।
29:31 त्वं च अभिषेकस्य मेषं गृहीत्वा तस्य मांसं क्षिपसि
तीर्थम् ।
29:32 हारूनः तस्य पुत्रैः सह मेषस्य मांसं रोटिकां च खादिष्यन्ति
तत् टोपले, तंबूद्वारेण सह
सङ्घः ।
29:33 ते च तानि वस्तूनि खादिष्यन्ति येन प्रायश्चित्तं कृतम्, यत्...
अभिषेकं पवित्रं कर्तुं च परदेशीयः तस्य न खादिष्यति।
यतः ते पवित्राः सन्ति।
29:34 यदि च अभिषेकमांसस्य रोटिकायाः वा किमपि अवशिष्टम्
प्रातः यावत् शेषं अग्निना दहिष्यसि
न भक्ष्यं पवित्रत्वात्।
29:35 तथा त्वं हारूनस्य तस्य पुत्राणां च सर्वेषां यथानुसारं करिष्यसि
यत् मया त्वां आज्ञापितं तत् त्वं सप्तदिनानि अभिषेकं करिष्यसि
ते।
29:36 त्वं च प्रतिदिनं पापबलिरूपेण एकं वृषभं समर्पयिष्यसि
प्रायश्चित्तः, त्वं च वेदीं शुद्धं करिष्यसि, यदा त्वं वेदं कृतवान्
प्रायश्चित्तं तस्य पवित्रीकरणाय अभिषेकं करिष्यसि।
29:37 सप्तदिनानि त्वं वेदीयाः प्रायश्चित्तं कृत्वा पवित्रं कुरु।
परमपवित्रं वेदी भविष्यति, यद् वेदीं स्पृशति, तत् स्यात्
पवित्र हो।
29:38 इदम् इदम् एव त्वं वेदीयाम् अर्पयिष्यसि; मेषद्वयस्य
प्रथमं वर्षं दिने दिने निरन्तरं।
29:39 एकं मेषं त्वं प्रातःकाले अर्पयसि; अपरं मेषं च त्वं
सायंकाले अर्पयिष्यति : १.
२९:४० एकेन मेषेण च चतुर्थभागेन सह मिश्रितं दशमांशं पिष्टम्
ताडिततैलस्य हिनस्य; चतुर्थभागं च मद्यस्य हिनस्य क
पिबन अर्पणम् ।
29:41 अपरं मेषं च सायंकाले अर्पयसि, तत् च कुरु
यथा प्रातःकाले मांसाहुतिं यथानुसारं च
तस्य हविं पिबन्तु, मधुरस्वादाय, अग्निनिर्मितं नैवेद्यम्
प्रभुं प्रति।
29:42 एतत् भवतः पुस्तिकानां यावत् नित्यं होमबलिः भविष्यति
परमेश् वरस् य समक्षं सभागृहस्य द्वारं यत्र अहम्
तत्र त्वां वक्तुं त्वां मिलति।
29:43 तत्र अहं इस्राएलस्य सन्तानं, निवासस्थानं च मिलिष्यामि
मम महिमानेन पवित्रः भविष्यति।
29:44 अहं च सभागृहं वेदीं च पवित्रं करिष्यामि
हारूनं तस्य पुत्रं च पवित्रं करिष्यति, मम सेवां कर्तुं
पुरोहितस्य कार्यालयम् ।
29:45 अहं इस्राएलसन्ततिषु निवसन् तेषां परमेश्वरः भविष्यामि।
29:46 ते ज्ञास्यन्ति यत् अहमेव तेषां परमेश् वरः, यः तान् आनयत्
मिस्रदेशात् बहिः गत्वा अहं तेषु निवसितुं शक्नोमि
तेषां परमेश्वरः प्रभुः।