निर्गमनम्
28:1 त्वं च तव भ्रातरं हारूनं तस्य पुत्रान् च स्वस्य समीपं गृहाण
इस्राएलस्य सन्तानेषु सः मम सेवां कर्तुं शक्नोति
याजकपदं हारूनं नादबं अबीहुं च एलियाजरं इथामारं च।
हारूनस्य पुत्राः।
28:2 त्वं च तव भ्रातुः हारूनस्य कृते पवित्रवस्त्राणि महिमायै च...
सौन्दर्यार्थम् ।
28:3 त्वं च तान् सर्वान् बुद्धिमान् हृदयान् वदसि, येषां मया पूरिताः
ते हारूनस्य वस्त्राणि निर्मातुं प्रज्ञायाः आत्मेन सह
तं अभिषेकं कुरु, येन सः मम याजकत्वे सेवते।
28:4 एतानि च वस्त्राणि ये ते निर्मास्यन्ति; a breastplate, and an
एफोदः, वस्त्रं, चोदकं च, मित्रं, मेखला च, ते च
तव भ्रातुः हारूनस्य पुत्राणां च कृते पवित्रवस्त्राणि निर्मास्यति यत् सः
याजकपदे मम सेवां कुरु।
28:5 ते सुवर्णं नीलं बैंगनीं रक्तं सुवर्णं च गृह्णीयुः
सनी ।
28:6 ते च सुवर्णस्य नीलस्य बैंगनीवर्णस्य च एफोडं निर्मास्यन्ति
रक्तवर्णं, धूर्तकर्मयुक्तं च सुन्दरं युग्मितं सनीतम्।
28:7 तस्य स्कन्धद्वयं धारद्वये संयुज्यते
तस्य; तथा च संयोज्यते।
28:8 कौतुकं च मेखला एफोडस्य यः तस्मिन् अस्ति, सः तस्य भविष्यति
तदेव तस्य कार्यानुसारं; सुवर्णस्य नीलस्य बैंगनीया अपि ।
रक्तवर्णं च, सुन्दरं युग्मितं लिनेन च।
28:9 त्वं च गोमेदशिलाद्वयं गृहीत्वा तेषु नामानि स्थापयिष्यसि
इस्राएलस्य सन्तानाः।
28:10 एकस्मिन् शिलायां तेषां षट् नामानि शेषानाम् अन्ये षट् नामानि
अन्यः शिला, तेषां जन्मानुसारम्।
28:11 शिलायां उत्कीर्णकस्य कार्येण चिह्नस्य उत्कीर्णनवत् ।
त्वं पाषाणद्वयं उत्कीर्णयिष्यसि सन्ताननामभिः
इस्राएलः त्वं तान् सुवर्णस्य कूपेषु स्थापयिष्यसि।
28:12 त्वं च द्वौ पाषाणौ एफोडस्य स्कन्धेषु स्थापयिष्यसि
इस्राएल-सन्ततिं प्रति स्मारकशिलाः, हारूनः च वहति
तेषां नामानि परमेश् वरस् य समक्षं तस्य स्कन्धद्वये स्मरणार्थम्।
28:13 त्वं च सुवर्णेन आच्छादनानि करिष्यसि;
28:14 अन्तयोः शुद्धसुवर्णशृङ्खलाद्वयं च। माला कार्यस्य त्वं करिष्यसि
तान् कृत्वा मालाशृङ्खलाः आचकेषु बध्नन्तु।
28:15 त्वं च धूर्तकर्मेण न्यायस्य वक्षःस्थलं करिष्यसि; अनन्तरम्u200c
एफोदस्य कार्यं त्वं तत् करिष्यसि; सुवर्णस्य नीलस्य च
बैंगनीं, रक्तवर्णं, सुन्दरं च सुगन्धितं लिनेन च कृत्वा स्थापयतु।
२८:१६ चतुर्वर्गेण द्विगुणं भविष्यति; एकः स्पन् दीर्घः स्यात्
तस्य व्याप्तिः च व्याप्तिः स्यात्।
28:17 तस्मिन् चतुः शिलापङ्क्तयः शिलास्थापनं स्थापयिष्यसि।
प्रथमा पङ्क्तिः सार्डियसः, पुखराजः, कार्बुन्क्ले च भविष्यति, एतत् स्यात्
प्रथमा पङ्क्तिः भवतु।
28:18 द्वितीयपङ्क्तिः च पन्ना नीलमणिः हीरकं च भविष्यति।
२८ - १९ - तृतीया च पङ्क्तिः लिगुरे, अगेट्, अमेथिस्ट् च।
28:20 चतुर्थपङ्क्तौ च बेरिल्, गोमेदं, यास्परं च स्थापयितव्यम्
तेषां परिवेशेषु सुवर्णे।
28:21 शिलाः इस्राएलसन्ततिनाम्ना सह भविष्यन्ति।
द्वादश नामनुसारं चिह्नस्य उत्कीर्णनवत्; प्रत्येकं
एकः तस्य नाम्ना सह ते द्वादशगोत्रानुसारं स्युः।
28:22 त्वं च वक्षःस्थलस्य उपरि माल्याः अन्तेषु शृङ्खलाः करिष्यसि
शुद्धसुवर्णस्य कार्यम् ।
28:23 त्वं च वक्षःस्थले सुवर्णवलयद्वयं कृत्वा करिष्यसि
स्तनपटलस्य द्वयोः अन्तयोः उपरि वलयद्वयं स्थापयतु।
28:24 सुवर्णशृङ्खलाद्वयं च वलयद्वये स्थापयिष्यसि
ये स्तनपटलस्य अन्तेषु भवन्ति।
28:25 मालाशृङ्खलाद्वयस्य च अन्ययोः अन्तयोः त्वं बध्नासि
द्वौ आचौ, पुरतः एफोडस्य स्कन्धेषु स्थापयतु
इदम्u200c।
28:26 सुवर्णस्य द्वौ वलयौ कृत्वा तानि स्थापयिष्यसि
द्वे अन्तौ स्तनस्य तस्य सीमायां यत् पार्श्वे अस्ति
अन्तः एफोदस्य।
28:27 अन्ये द्वे सुवर्णवलयौ कृत्वा तानि स्थापयिष्यसि
अधः एफोडस्य द्वौ पार्श्वौ, तस्य अग्रभागं प्रति, उपरि
तस्य अन्यस्य युग्मस्य विरुद्धं, कौतुकमेखलायाः उपरि
एफोद ।
28:28 ते च वक्षःस्थलं तस्य वलयैः वलयेषु बध्नन्ति
नीलस्य फीतायुक्तस्य एफोडस्य, यथा जिज्ञासुानाम् उपरि स्यात्
एफोडस्य मेखला, वक्षःस्थलं च न मुक्तं भवतु इति
एफोद ।
28:29 हारूनः इस्राएलस्य सन्तानानां नामानि वहति
पवित्रस्थानं गच्छन् तस्य हृदये न्यायस्य वक्षःस्थलः
स्थानं, नित्यं परमेश् वरस् य समक्षं स्मारकार्थं।
28:30 त्वं न्यायस्य वक्षःस्थले उरीमं च स्थापयिष्यसि
थुम्मिम्; यदा हारूनः पुरतः प्रविशति तदा ते हृदये स्युः
परमेश् वरः, हारूनः इस्राएलस् य सन् तानस् य न्यायं वहति
तस्य हृदयं नित्यं परमेश् वरस् य समक्षं स्थापयति।
28:31 त्वं च एफोडस्य वस्त्रं सर्वं नीलवर्णेन कुर्याम्।
28:32 तस्य शिखरे तस्य मध्ये च छिद्रं भविष्यति
तस्य छिद्रं परितः बुनकार्यबन्धनं स्यात्, यथा तत्
हबर्गेओनस्य छिद्रं आसन्, यत् न भाडे।
28:33 तस्य अधः च नीलवर्णस्य दाडिमानि कृत्वा
बैंगनीवर्णस्य, रक्तवर्णस्य च, तस्य पार्श्वे परितः; घण्टाः च
तयोः मध्ये सुवर्णं परितः ।
२८:३४ सुवर्णघण्टां दाडिमं च, सुवर्णघण्टां दाडिमं च, उपरि
परितः वस्त्रस्य पार्श्वभागः ।
28:35 ततः हारूनस्य सेवा भविष्यति, तस्य शब्दः श्रूयते
यदा सः परमेश् वरस् य समक्षं तीर्थस्थानं गमिष् यति, यदा सः आगच्छति
बहिः, यत् सः न म्रियते।
28:36 शुद्धसुवर्णस्य पटलं कृत्वा तस्मिन् श्मशानवत्
चिह्नस्य उत्कीर्णनानि, भगवतः पवित्रता।
28:37 त्वं च नीले फीतायां स्थापयसि यत् तत् मित्रे भवति।
माइटरस्य अग्रभागे एव भविष्यति।
28:38 हारूनस्य ललाटे च हारूनः अधर्मं वहति
पवित्रवस्तूनि यत् इस्राएलस्य सन्तानाः सर्वेषु पवित्रं करिष्यन्ति
तेषां पवित्रदानानि; तस्य ललाटे च सदा भविष्यति यत् ते
भगवतः समक्षं स्वीकृताः भवेयुः।
28:39 त्वं च सुन्दरसनीना कोटं कशीकृत्य स्थापयिष्यसि
सुई-कटिबन्धं सुई-कटिबन्धं च कुर्याम्।
28:40 हारूनस्य पुत्राणां कृते त्वं कोटान् निर्मास्यसि, तेषां कृते च
मेखलाः, बोनटाः च तेषां कृते, महिमायै, सौन्दर्याय च निर्मास्यसि।
28:41 त्वं तानि तव भ्रातुः हारूनस्य तस्य पुत्राणां च उपरि स्थापयिष्यसि।
तान् अभिषिच्य अभिषिच्य पवित्रं करिष्यति यत् ते
याजकपदे मम सेवां कुरु।
28:42 तेषां नग्नतां आच्छादयितुं लिनेन ब्रेचः करणीयः। इत्यस्मात्u200c
कटिः ऊरुपर्यन्तं प्राप्नुयुः।
28:43 ते हारूनस्य पुत्राणां च उपरि भविष्यन्ति यदा ते प्रविशन्ति
सभागृहं, यदा वा ते समीपं गच्छन्ति
तीर्थे सेवनाय वेदी; अधर्मं न वहन्ति इति च
मृताः, तस्य पश्चात् वंशस्य च सदा नियमः भविष्यति।