निर्गमनम्
27:1 पञ्चहस्तदीर्घं पञ्चहस्तं च शित्तिमकाष्ठेन वेदीं कुर्याम्
हस्तविस्तारः; वेदी चतुरस्रः स्यात्, तस्य ऊर्ध्वता च
त्रिहस्तं स्यात्।
27:2 तस्य चतुःकोणेषु शृङ्गाणि कृत्वा तस्य
शृङ्गाणि समानानि स्युः, त्वं तत् पीतलेन आच्छादयसि।
27:3 तस्य भस्म, तस्य फाल्तुः, तस्य च ग्रहणार्थं तस्य कड़ाहीः करणीयाः
तस्य कुण्डानि, तस्य मांसकुण्डानि, तस्य अग्निकुण्डानि च सर्वाणि पात्राणि
तस्मात् त्वं पीतलेन निर्मास्यसि।
27:4 त्वं तस्य कृते पीतलजालस्य जालं करिष्यसि; जालस्य उपरि च
तस्य चतुर्कोणेषु चत्वारि पीतलवलयानि करिष्यसि।
27:5 त्वं च अधः वेदीयाः कम्पासस्य अधः स्थापयसि यत्...
जालं वेदीमध्ये अपि स्यात्।
27:6 त्वं च वेदीयाः कृते दण्डान्, शित्तिमकाष्ठदण्डान्,...
तान् पीतलेन आच्छादयन्तु।
27:7 दण्डाः च वलयेषु स्थापिताः भविष्यन्ति, दण्डाः च उपरि भविष्यन्ति
वेदीयाः पार्श्वद्वयं, तत् सहितुं।
27:8 त्वं तत् फलकैः खोटं कुरु यथा भवद्भ्यः दर्शितम् आसीत्
पर्वतः, तथा ते तत् करिष्यन्ति।
27:9 त्वं च निवासस्थानस्य प्राङ्गणं दक्षिणदिशि करिष्यसि
दक्षिणदिशि सुन्दरमिथितसनीरस्य प्राङ्गणस्य लम्बनानि स्युः
एकपार्श्वे शतहस्तदीर्घाः।
27:10 तस्य विंशतिस्तम्भाः विंशतिः कुण्डलानि च भवितव्याः
पीतलम्; स्तम्भानां कुण्डानि च रजतस्य भवेयुः।
27:11 तथा उत्तरपक्षस्य दीर्घतायाः कृते च लम्बकाः स्युः
शतहस्तदीर्घाः, तस्य विंशतिस्तम्भाः, तेषां विंशतिमूलानि च
पीतलम्; स्तम्भानां हुकं तेषां रजतस्य पट्टिकाः च।
27:12 पश्चिमदिशि प्राङ्गणस्य विस्तारः लम्बनं भविष्यति
पञ्चाशत् हस्ताः, तेषां स्तम्भाः दश, तेषां कुण्डलानि दश।
27:13 पूर्वदिशि प्राङ्गणस्य विस्तारः पञ्चाशत् स्यात्
हस्तौ ।
२७:१४ द्वारस्य एकस्य पार्श्वे लम्बनं पञ्चदशहस्तं भवेत्, तेषां
स्तम्भाः त्रीणि, तेषां कुण्डलानि च त्रीणि।
27:15 परे पार्श्वे पञ्चदशहस्तपरिमितानि लम्बनानि स्युः, तेषां स्तम्भाः
त्रयः, तेषां कुण्डलानि च त्रीणि।
27:16 प्राङ्गणद्वारस्य कृते विंशतिहस्तस्य लम्बनं स्यात्
नीलं, बैंगनीं, रक्तं च, सूक्ष्मं युग्मितं लिनेन च निर्मितम्
सुईकारः तेषां स्तम्भाः चत्वारः कुण्डलाः चत्वारः स्युः।
27:17 प्राङ्गणस्य परितः सर्वे स्तम्भाः रजतेन युक्ताः भवेयुः;
तेषां कुण्डाः रजतस्य, तेषां कुण्डलाः पीतले च स्युः।
27:18 प्राङ्गणस्य दीर्घता शतहस्तं विस्तारं च स्यात्
पञ्चाशत् सर्वत्र, ऊर्ध्वं च पञ्चहस्तं सुन्दरं युग्मितं लिनेन, च
तेषां पीतले कुण्डलानि।
27:19 निवासस्थानस्य सर्वेषु सेवासु सर्वाणि पात्राणि सर्वाणि च
तस्य पिण्डाः, प्राङ्गणस्य सर्वे पिण्डाः च पीतले स्युः।
27:20 त्वं च इस्राएलस्य सन्तानान् आज्ञापयसि यत् ते त्वां शुद्धं आनयन्तु
तैलं जैतुनं प्रकाशाय ताडितं, दीपस्य नित्यं दहनं कर्तुं।
२७ - २१ - आच्छादनरहिते सभागृहे यत् पूर्वम् अस्ति
साक्ष्यं हारूनः तस्य पुत्रैः सह सायंकालात् प्रातःपर्यन्तं तत् आज्ञापयिष्यन्ति
भगवतः समक्षं तेषां वंशजानां कृते सदा नियमः भविष्यति
इस्राएलस्य सन्तानानां कृते।