निर्गमनम्
25:1 ततः परमेश् वरः मूसाम् अवदत् .
25:2 इस्राएलस्य सन्तानं वद यत् ते मम कृते बलिदानं आनयन्ति
यः मनुष्यः स्वेच्छया हृदयेन तत् ददाति, सः मम ग्रहणं करिष्यथ
अर्पणम् ।
25:3 एतत् च अर्पणं यत् यूयं तेभ्यः गृह्णीष्व; सुवर्णं, रजतं च, २.
पीतले च, २.
25:4 नीलं, बैंगनीं, रक्तं, सुन्दरं लिनम्, बकरोमं च।
25:5 मेषचर्मणं रक्तवर्णं, बजरचर्मं, शित्तिमकाष्ठं च।
25:6 प्रकाशाय तैलं, अभिषेकतैलं मसाला मधुरधूपं च।
25:7 गोमेदशिलाः, एफोडे, वक्षःस्थले च स्थापिताः शिलाः।
25:8 ते मां पवित्रस्थानं कुर्वन्तु; यथा अहं तेषु निवसति।
25:9 यथा अहं त्वां दर्शयामि, तथैव निवासस्थानस्य प्रतिमानानुसारम्।
तस्य सर्वेषां यन्त्राणां प्रतिमानं तथा यूयं करिष्यथ
इदम्u200c।
25:10 ते शित्तिमकाष्ठेन सन्दूकं निर्मास्यन्ति, सार्धद्विहस्तं च
तस्य दीर्घता, सार्धहस्तविस्तारः च भवतु, क
तस्य अर्धहस्तस्य ऊर्ध्वता।
25:11 त्वं च तत् शुद्धसुवर्णेन आच्छादयसि, अन्तः बहिः च
तत् आच्छादय, तस्य उपरि परितः सुवर्णस्य मुकुटं कुर्याद्।
25:12 तदर्थं चत्वारि सुवर्णवलयानि क्षिप्य चतुर्षु निक्षिप्य
तस्य कोणाः; तस्यैकपार्श्वे च द्वौ वलयौ स्याताम्, द्वौ च
तस्य परे पार्श्वे वलयः ।
25:13 त्वं च शित्तिमकाष्ठेन दण्डान् कृत्वा सुवर्णेन आच्छादयसि।
25:14 त्वं च दण्डान् पोतस्य पार्श्वेषु वलयेषु स्थापयिष्यसि।
यथा पोतं तैः सह वहति।
२५:१५ दण्डाः पोतस्य वलयेषु स्युः, ते न गृहीताः भविष्यन्ति
तस्मात् ।
25:16 अहं यत् साक्ष्यं दास्यामि तत् त्वं जहाजे निक्षिपसि।
25:17 शुद्धसुवर्णेन दयापीठं कृत्वा सार्धद्वयहस्तम्
तस्य दीर्घता सार्धहस्तविस्तारः च भविष्यति।
25:18 त्वं सुवर्णेन द्वौ करुबौ कृत्वा ताडितकर्मणा
तान् कुरु, दयापीठस्य द्वयोः अन्तयोः।
25:19 एकं करुबं एकस्मिन् अन्ते, अपरं करुबं च कुरु
end: दयापीठस्य अपि द्वयोः अन्तयोः करुबं करिष्यथ
तस्य ।
25:20 करुबाः च उच्चैः पक्षान् प्रसारयिष्यन्ति, आच्छादयिष्यन्ति
पक्षैः सह दयापीठं, तेषां मुखं परस्परं प्रेक्षते;
दयापीठं प्रति करुबानां मुखानि भविष्यन्ति।
25:21 त्वं च उपरि दयापीठं पोतस्य उपरि स्थापयिष्यसि; पोते च
अहं यत् साक्ष्यं दास्यामि तत् त्वं स्थापयिष्यसि।
25:22 तत्र च त्वया सह मिलित्वा ऊर्ध्वतः त्वया सह संवादं करिष्यामि
दयापीठं, द्वयोः करुबयोः मध्ये यत् सन्दूकस्य उपरि सन्ति
यत्किमपि अहं त्वां आज्ञां दास्यामि, तस्य साक्ष्यं
इस्राएलस्य सन्तानाः।
25:23 त्वं च शित्तिमकाष्ठेन मेजं कुरु, द्वौ हस्तौ भविष्यसि
दीर्घं हस्तं विस्तारं सार्धहस्तं च
तस्य ऊर्ध्वता ।
25:24 त्वं च तत् शुद्धसुवर्णेन आच्छादयित्वा तस्य मुकुटं कृत्वा
सुवर्णं परितः ।
25:25 तस्य परितः हस्तविस्तारस्य सीमां कृत्वा...
तस्य सीमां यावत् परितः सुवर्णमुकुटं करिष्यसि।
25:26 तदर्थं चत्वारि सुवर्णवलयानि कृत्वा वलयानि स्थापयित्वा
चतुःकोणाः ये तस्य चतुःपादयोः सन्ति।
25:27 सीमायाः पार्श्वे वलयः दण्डस्थानानां कृते भविष्यन्ति
मेजं वहतु।
25:28 त्वं च शित्तिमकाष्ठेन दण्डान् कृत्वा तेषु आच्छादयसि
सुवर्णं, येन मेजः तेषां सह वह्यते।
25:29 तस्य पात्राणि चम्मचानि च आवरणं च करिष्यसि
तस्य कटोराः च आच्छादनार्थं शुद्धसुवर्णेन त्वं करिष्यसि
तान् कुरु ।
25:30 त्वं च मम पुरतः सदैव मेजस्य उपरि रोटिकां दर्शयिष्यसि।
25:31 शुद्धसुवर्णेन दीपकं कृत्वा ताडितकर्मणा
दीपदण्डः भवतु: तस्य दण्डः, तस्य शाखाः, तस्य कटोराः, तस्य गुच्छाः,
तस्य च पुष्पाणि, समानानि भविष्यन्ति।
25:32 तस्य पार्श्वेभ्यः षट् शाखाः निर्गमिष्यन्ति। त्रयः शाखाः
एकतः बहिः दीपकं, शाखाः त्रीणि च
परतः बहिः मोमबत्ती : १.
25:33 त्रीणि कटोरानि बादामसदृशानि, एकस्मिन् ग्रन्थिपुष्पं च
शाखा; त्रीणि कटोराश्च परशाखे बादामवत्कृतानि क
knop and a flower: तथा षट् शाखासु ये निर्गच्छन्ति
मोमबत्ती।
25:34 दीपकुण्डे चत्वारः कटोरा बादामसदृशाः कटोराः स्युः, तेषां सह
तेषां ग्रन्थिः तेषां पुष्पाणि च।
25:35 एकस्यैव शाखाद्वयस्य अधः ग्रन्थिः स्यात्, ग्रन्थिः च
तस्यैव शाखाद्वयस्य अधः, शाखाद्वयस्य अधः च ग्रन्थिः
स एव, यथा षट् शाखाः दीपकात् बहिः निर्गच्छन्ति।
25:36 तेषां ग्रन्थिः शाखाः च समानाः स्युः सर्वम् एकम्
शुद्धसुवर्णस्य ताडितकार्यम्।
25:37 तस्य सप्त दीपाः कृत्वा ते प्रज्वालयिष्यन्ति
तस्य दीपाः, येन ते तस्य विरुद्धं प्रकाशं ददति।
25:38 तस्य चिमटाः तस्य चिमटाः च शुद्धाः स्युः
स्वर्णं।
25:39 तेन सर्वैः पात्रैः सह शुद्धसुवर्णस्य टोलातः तत् निर्मास्यति।
25:40 पश्यत यत् त्वं तान् तेषां प्रतिरूपं यथा दर्शितवान्
पर्वते ।