निर्गमनम्
23:1 त्वं मिथ्यानिवेदनं न उत्थापयसि, दुष्टैः सह हस्तं मा स्थापयतु
अधर्मी साक्षी भवितुं।
23:2 त्वं दुष्टं कर्तुं जनसमूहं न अनुसृत्य गच्छसि; न च वदिष्यसि
न्यायं ग्रहीतुं बहूनां पश्चात् अवनतिकारणे:
23:3 न च त्वं दरिद्रं तस्य कार्ये मुखं करिष्यसि।
23:4 यदि त्वं शत्रुवृषभं वा तस्य गदं वा भ्रष्टं मिलसि तर्हि त्वं अवश्यं भवसि
पुनः तस्मै पुनः आनयतु।
23:5 यदि त्वं त्वां द्वेष्टि तस्य गदं स्वभारस्य अधः शयानं पश्यसि, च
तस्य साहाय्यं कर्तुं त्यक्त्वा त्वं तस्य साहाय्यं अवश्यं करिष्यसि।
23:6 त्वं तस्य कार्ये तव दरिद्रस्य न्यायं न हरिष्यसि।
23:7 त्वां मिथ्याप्रकरणात् दूरं स्थापय; निर्दोषाः धार्मिकाः च हन्ति
त्वं न, यतः अहं दुष्टान् न्याय्यं न करिष्यामि।
23:8 त्वं च दानं न गृह्णासि, यतः दानं बुद्धिमान् अन्धं करोति,...
धर्मिणां वचनं विकृतं करोति।
23:9 अपि त्वं परदेशीयं न पीडयसि, यतः यूयं क
परदेशीयः, यतः यूयं मिस्रदेशे परदेशीयाः आसन्।
23:10 षड् वर्षाणि च त्वं स्वभूमिं रोपयसि, फलानि च संग्रहयसि
तस्य : १.
23:11 किन्तु सप्तमे वर्षे तं विश्रामं कृत्वा निश्चलं करिष्यसि; यत् दरिद्राः
तव प्रजाः खादन्ति, यत् त्यजन्ति तत् क्षेत्रपशवः खादिष्यन्ति
खादतु। तथैव त्वं स्वस्य द्राक्षाक्षेत्रं स्वस्य च व्यवहारं करिष्यसि
oliveyard.
23:12 षड्दिनानि त्वं स्वकार्यं करोषि, सप्तमे दिने च विश्रामं करिष्यसि।
यथा तव गोः गदश्च विश्रामं करोतु, तव दासीपुत्रः च
अपरिचितः, स्फूर्तिः भवेत्।
23:13 मया युष्मान् यत् किमपि उक्तं तत् सर्वेषु सावधानाः भवन्तु, न च
अन्यदेवनाम उल्लेखं कुरु, न च तव श्रूयते
मुख।
23:14 त्वं वर्षे त्रिवारं मम उत्सवं करिष्यसि।
23:15 त्वं अखमीरस्य रोटिकायाः उत्सवं करिष्यसि
अखमीरी रोटिका सप्तदिनानि यथा मया त्वां नियतसमये
अबीबमासस्य; यतो हि त्वं मिस्रदेशात् तस्मिन् एव निर्गतः, कश्चित् न भविष्यति
मम पुरतः शून्यं दृश्यन्ते:)
23:16 फलानां च फलानां प्रथमफलं यत् त्वं...
क्षेत्रे रोपितवान्, संग्रहणपर्वः च यः
वर्षस्य अन्ते यदा त्वं श्रमेषु सङ्गृहीतः
क्षेत्रम्u200c।
23:17 वर्षे त्रिवारं भवतः सर्वे पुरुषाः परमेश्वरस्य समक्षं प्रकटिताः भविष्यन्ति।
23:18 मम बलिदानस्य रक्तं खमीरयुक्तेन रोटिकेन सह न जुहुयसि;
न च मम यज्ञस्य मेदः प्रातः यावत् तिष्ठति।
23:19 भवतः भूमिस्य प्रथमफलानां प्रथमं फलं गृहे आनयिष्यसि
तव परमेश्वरस्य परमेश्वरस्य। मातुः क्षीरे बकरं न उष्णं करिष्यसि।
23:20 पश्य, अहं भवतः पुरतः एकं दूतं प्रेषयामि, यत् त्वां मार्गे, रक्षितुं च
मया सज्जीकृतं स्थानं त्वां आनयतु।
23:21 तस्मात् सावधानाः भव, तस्य वाणीं च आज्ञापय, तं मा प्रकोपय; न हि करिष्यति
भवतः अपराधान् क्षमस्व, यतः मम नाम तस्मिन् अस्ति।
23:22 किन्तु यदि त्वं तस्य वाणीं पालयित्वा अहं यत् किमपि वदामि तत् सर्वं करोषि; ततः अहम्
तव शत्रुणां शत्रुः, तव प्रतिद्वन्द्वी च भविष्यति
प्रतिद्वन्द्विनः ।
23:23 यतः मम दूतः भवतः पुरतः गत्वा त्वां प्रविशति
अमोरीजनाः, हित्तीः, पेरीजीः, कनानीजनाः च
हिवीः यबूसी च, अहं तान् च्छिन्दामि।
23:24 न त्वं तेषां देवान् प्रणमसि न सेवसे न च पश्चात्
तेषां कार्याणि, किन्तु त्वं तान् सर्वथा पातयिष्यसि, सर्वथा भग्नं करिष्यसि
तेषां बिम्बानि।
23:25 यूयं भवतः परमेश्वरस्य सेवां करिष्यन्ति, सः भवतः रोटिकां आशीर्वादं दास्यति,...
तव जलं; अहं च तव मध्ये व्याधिं हरिष्यामि।
23:26 तव देशे तेषां बालकाः किमपि न क्षिपन्ति, न च वन्ध्याः भविष्यन्ति
तव दिवससङ्ख्यां अहं पूर्णं करिष्यामि।
23:27 अहं भवतः पुरतः भयं प्रेषयिष्यामि, येषां जनानां समीपं गच्छामि तेषां सर्वेषां नाशं करिष्यामि
त्वं आगमिष्यसि, अहं च तव सर्वान् शत्रून् पृष्ठं कृत्वा स्थापयिष्यामि
त्वा ।
23:28 अहं च भवतः पुरतः शृङ्गान् प्रेषयिष्यामि, ये हिवं निष्कासयिष्यन्ति।
कनानीः हित्ती च भवतः पुरतः।
23:29 अहं तान् एकवर्षेण भवतः पुरतः न निष्कासयिष्यामि; मा भूत् भूमिः
निर्जनं भव, क्षेत्रपशवः त्वां प्रति बहुलं कुर्वन्ति।
23:30 शनैः शनैः अहं तान् भवतः पुरतः बहिः निष्कासयिष्यामि यावत् भवतः
वर्धिताः भवन्तु, भूमिं च उत्तराधिकारं प्राप्नुयुः।
23:31 अहं च तव सीमां रक्तसमुद्रात् समुद्रपर्यन्तं स्थापयिष्यामि
पलिष्टियाः, मरुभूमितः नदीपर्यन्तं च, यतः अहं तान् मोचयिष्यामि
भूमिनिवासिनः भवतः हस्ते; त्वं च तान् बहिः निष्कासयिष्यसि
तव पुरतः।
23:32 तेषां सह न सन्धिं करिष्यसि न तेषां देवताभिः सह।
23:33 ते तव देशे न निवसन्ति, मा भूत् ते मम विरुद्धं पापं कुर्वन्ति।
यदि त्वं तेषां देवानां सेवां करोषि तर्हि तत् भवतः कृते अवश्यमेव जालं भविष्यति।