निर्गमनम्
22:1 यदि कश्चित् वृषभं मेषं वा अपहृत्य हत्वा विक्रीयते; सः
पञ्च वृषभाः, मेषस्य कृते चत्वारि मेषाः पुनः प्रदास्यति।
22:2 यदि चोरः भग्नः दृश्यते, मृतः इति प्रहृतः भवति तर्हि तत्र भविष्यति
तस्य कृते रक्तं न प्रवहतु।
22:3 यदि तस्य उपरि सूर्योदयः भविष्यति तर्हि तस्य कृते रक्तं प्रवाहितं भविष्यति; स हि
पूर्णं प्रतिस्थापनं कर्तव्यम्; यदि तस्य किमपि नास्ति तर्हि सः विक्रीयते
तस्य चोरीकृते ।
22:4 यदि चोरणं तस्य हस्ते जीवितं अवश्यं लभ्यते, गोः वा
गदः, मेषः वा; सः द्विगुणं पुनः स्थापयिष्यति।
22:5 यदि कश्चित् क्षेत्रं द्राक्षाक्षेत्रं वा भक्षयित्वा स्थापयति
तस्य पशवः परस्य क्षेत्रे चरति; स्वस्य श्रेष्ठस्य
क्षेत्रं, स्वस्य द्राक्षाक्षेत्रस्य श्रेष्ठस्य च प्रतिकारं करिष्यति।
22:6 यदि अग्निः उद्भवति, कण्टकान् च गृह्णाति, यथा धान्यराशिः, वा
स्थितं कुक्कुटं क्षेत्रं वा तेन सह भक्षितव्यम्; सः यत् प्रज्वलितवान्
अग्निः अवश्यमेव प्रतिकारं करिष्यति।
22:7 यदि कश्चित् स्वपरिजनस्य कृते धनं वा द्रव्यं वा प्रयच्छति, तत् च
पुरुषस्य गृहात् बहिः अपहृतः भवेत्; यदि चोरः लभ्यते तर्हि सः दास्यतु
द्विद्वार।
22:8 यदि चोरः न लभ्यते तर्हि गृहस्वामी आनीयते
न्यायाधीशान् पश्यतु यत् सः स्वहस्तं स्वहस्तं कृतवान् वा
प्रतिवेशिनः मालम् ।
22:9 सर्वविधानाम् अपराधानां कृते, गोस्य, गदस्य, मेषस्य वा।
वस्त्रार्थं, नष्टस्य वा किमपि प्रकारस्य, यत् अन्यः आव्हानं करोति
तस्य भवितुं पक्षयोः कारणं न्यायाधीशानां समक्षं आगमिष्यति; तथा
यस्य न्यायाधीशाः निन्दन्ति, सः स्वपरिजनस्य कृते द्विगुणं दास्यति।
22:10 यदि कश्चित् स्वपरिजनस्य कृते गदं वृषं मेषं वा कञ्चित् वा प्रयच्छति
पशुः, पालयितुम्; म्रियते वा आहतं वा निष्कासितम्, न कश्चित् पश्यति
इदम्u200c:
22:11 तदा तयोः मध्ये भगवतः शपथः भविष्यति यत् तस्य नास्ति
स्वपरिजनस्य मालस्य उपरि हस्तं स्थापयतु; तस्य स्वामी च करिष्यति
तत् स्वीकुरुत, न च तत् भद्रं करिष्यति।
22:12 यदि च तस्मात् अपहृतं भवति तर्हि सः स्वामिने प्रतिपूर्तिं करिष्यति
तस्य ।
22:13 यदि विदीर्णं भवति तर्हि साक्ष्यरूपेण आनयतु, सः करिष्यति
न भद्रं कुरु यत् विदीर्णम् आसीत्।
22:14 यदि च कश्चित् स्वपरिजनात् किमपि ऋणं गृह्णाति, तस्य क्षतिः भवति, म्रियते वा, तर्हि सः...
तस्य स्वामी तया सह नास्ति सन् अवश्यमेव तत् भद्रं करिष्यति।
22:15 यदि तु तस्य स्वामी तया सह अस्ति तर्हि सः तस्य हितं न करिष्यति यदि अस्ति
भाडितं वस्तु, तस्य भाडायाः कृते आगतं।
22:16 यदि च पुरुषः अनियोगिताम् दासीं प्रलोभयित्वा तया सह शयनं करोति तर्हि सः
अवश्यं तां तस्य भार्यायाः सम्पादयिष्यति।
22:17 यदि तस्याः पिता तां दातुं सर्वथा न इच्छति तर्हि सः धनं दास्यति
कुमारीणां दहेजस्य अनुसारम्।
22:18 त्वं डाकिन्याः जीवनं न दास्यसि।
22:19 यः कश्चित् पशुना सह शयनं करोति सः अवश्यमेव वधः भविष्यति।
22:20 यः कस्मैचित् देवाय बलिदानं करोति, केवलं परमेश् वरं विहाय, सः एव भविष्यति
सर्वथा नष्टः ।
22:21 त्वं परदेशीयं न पीडयसि, न च पीडयसि, यतः यूयं आसन्
मिस्रदेशे परदेशिनः।
22:22 यूयं कस्यापि विधवाम्, पितृणां वा न पीडयिष्यथ।
22:23 यदि त्वं तान् कथञ्चित् पीडयसि, ते च मां सर्वथा आह्वयन्ति तर्हि अहं करिष्यामि
अवश्यं तेषां क्रन्दनं शृणुत;
22:24 मम क्रोधः उष्णः भविष्यति, अहं च त्वां खड्गेन हनिष्यामि; तव च
भार्याः विधवाः स्युः, युष्माकं बालकाः पितृहीनाः भविष्यन्ति।
22:25 यदि त्वं मम जनानां कस्मैचित् त्वया दरिद्राय धनं ऋणं ददासि तर्हि त्वं करिष्यसि
तस्य कृते सूदकर्तृवत् मा भव, न च तस्य उपरि सूदं दास्यसि।”
22:26 यदि त्वं प्रतिवेशिनः वस्त्रं प्रतिबन्धार्थं गृह्णासि तर्हि त्वं करिष्यसि
सूर्यः अस्तं गच्छति तेन तस्मै समर्पयतु।
22:27 तदेव हि तस्य आवरणं, तस्य चर्मस्य वस्त्रम्, यस्मिन्
किं सः निद्रां करिष्यति? यदा सः मां क्रन्दति तदा भविष्यति
अहं श्रोष्यामि; अहं हि अनुग्रही अस्मि।
22:28 न त्वं देवानां निन्दां करिष्यसि, न च स्वजनस्य शापं शापयसि।
22:29 त्वं पक्वफलानां प्रथमं च अर्पणं कर्तुं न विलम्बयसि
मद्यम्: तव पुत्राणां प्रथमजं मम दास्यसि।
22:30 तथैव त्वं वृषभैः मेषैः च सप्तदिनानि कुरु
तस्य जलबन्धेन सह भविष्यति; अष्टमे दिने त्वं तत् मम दास्यसि।
22:31 यूयं मम कृते पवित्राः पुरुषाः भविष्यन्ति, न च मांसं यत् किमपि खादितव्यम्
क्षेत्रे पशूनां विदीर्णाः; यूयं श्वानानां समीपं क्षिपथ।