निर्गमनम्
21:1 एते एव न्यायाः ये त्वं तेषां समक्षं स्थापयिष्यसि।
21:2 यदि त्वं हिब्रू दासं क्रीणसि तर्हि सः षड् वर्षाणि सेवते, तथा च
सप्तमं मुक्तं निर्गमिष्यति निष्फलम्।
21:3 यदि सः स्वयमेव प्रविष्टः तर्हि सः स्वयमेव बहिः गमिष्यति यदि सः आसीत्
विवाहितः, तदा तस्य भार्या तेन सह निर्गमिष्यति।
21:4 यदि स्वामिना तस्मै भार्या दत्ता पुत्रान् वा
कन्याः; भार्या तस्याः बालकाः च तस्याः स्वामिनः स्युः, सः च भविष्यति
स्वयमेव बहिः गच्छतु।
21:5 यदि च दासः स्पष्टतया वदेत्, अहं मम स्वामिनं, मम भार्यायाः, मम च प्रेम करोमि
बालकाः; अहं स्वतन्त्रतया बहिः न गमिष्यामि:
21:6 तदा तस्य स्वामी तं न्यायाधीशानां समीपं आनयिष्यति; तं च आनयिष्यति
द्वारं प्रति, द्वारस्तम्भं वा प्रति; तस्य स्वामिः कर्णं धारयिष्यति
through with an aul; स च तं नित्यं सेवयिष्यति।
21:7 यदि कश्चित् स्वपुत्रीं दासीरूपेण विक्रयति तर्हि सा बहिः न गमिष्यति
यथा पुरुषदासाः कुर्वन्ति।
21:8 यदि सा स्वामिनः स्वामिनः न प्रीणयति, यः तां आत्मनः नियोगं कृतवान्, तर्हि
सः तां मोचयितुम् अददात्, परदेशाय विक्रेतुं तां करिष्यति
न शक्तिः, यतः सः तया सह वञ्चनाम् अकरोत्।”
21:9 यदि सः तां स्वपुत्रे नियोगं कृतवान् तर्हि सः तां पश्चात् व्यवहारं करिष्यति
कन्यानां रीतिः ।
२१:१० यदि सः अन्यां भार्यां गृह्णाति; तस्याः भोजनं, तस्याः वस्त्रं, तस्याः कर्तव्यं च
विवाहः, किं सः न न्यूनीकरोति।
21:11 यदि च एतानि त्रीणि तस्याः समीपं न करोति तर्हि सा स्वतन्त्रा निर्गमिष्यति
धनं विना।
21:12 यः मनुष्यम् आघातयति, सः म्रियते, सः अवश्यमेव वधः भविष्यति।
21:13 यदि कश्चित् प्रच्छन्नः न भवति, किन्तु परमेश्वरः तं हस्ते समर्पयति। ततः अहम्
त्वां स्थानं निरूपयिष्यति यत्र सः पलाययिष्यति।
21:14 किन्तु यदि कश्चित् स्वपरिजनस्य उपरि अभिमानेन आगच्छति तर्हि तस्य सह वधं कर्तुं
छल; त्वं तं मम वेदितः हरिष्यसि, येन सः मृतः भवेत्।”
21:15 यः पितरं मातरं वा प्रहरति सः अवश्यमेव घातितः भविष्यति
मृत्यु।
21:16 यः मनुष्यम् अपहृत्य विक्रयति, यदि वा तस्य मध्ये लभ्यते
हस्ते, सः अवश्यमेव वधः भविष्यति।
21:17 यः पितरं मातरं वा शापं करोति सः अवश्यमेव घातितः भविष्यति
मृत्यु।
21:18 यदि च मनुष्याः मिलित्वा विग्रहं कुर्वन्ति, एकः च अन्यं शिलाया वा प्रहारं करोति
मुष्टिं न म्रियते, किन्तु शयनं रक्षति।
21:19 यदि सः पुनरुत्थाय दण्डेन भ्रमति तर्हि सः
smote him be quit: केवलं सः एव स्वसमयस्य हानिं दास्यति, करिष्यति च
तस्य सम्यक् चिकित्सां कुरुत।
21:20 यदि च कश्चित् स्वदासीं वा दासीं वा दण्डेन प्रहृत्य म्रियते
तस्य हस्तस्य अधः; सः अवश्यमेव दण्डितः भविष्यति।
२१:२१ तथापि यदि सः एकं वा द्वौ वा दिवसौ तिष्ठति तर्हि सः न दण्डितः भविष्यति।
स हि तस्य धनम्।
21:22 यदि पुरुषाः परिश्रमं कुर्वन्ति, गर्भिणीं स्त्रियं च क्षतिं कुर्वन्ति, येन तस्याः फलं गच्छति
तस्याः, तथापि न कश्चित् दुष्टः अनुवर्तते, सः अवश्यमेव दण्डितः भविष्यति।
यथा स्त्रियाः पतिः तस्य उपरि शयनं करिष्यति; यथा च दास्यति
न्यायाधीशाः निर्धारयन्ति।
21:23 यदि च कश्चन दुष्टः अनुवर्तते तर्हि त्वं जीवनस्य कृते जीवनं दास्यसि।
२१:२४ नेत्रे नेत्रे दन्तदन्ते हस्ते हस्ते पादे पादे ।
21:25 दाहः दाहः व्रणः व्रणः पट्टिका पट्टिका ।
21:26 यदि च कश्चित् दासस्य नेत्रे वा दासीयाः नेत्रे वा प्रहरति तर्हि तत्
नश्यति; सः तं नेत्रस्य कृते मुक्तं गमिष्यति।
21:27 यदि च सः स्वस्य दासस्य दन्तं वा दासीयाः दन्तं वा प्रहरति।
सः तं दन्तार्थं मुक्तं गमिष्यति।
21:28 यदि वृषभः पुरुषं स्त्रियं वा प्रहरति तर्हि ते म्रियन्ते तर्हि गोः भविष्यति
अवश्यं शिलापातः, तस्य मांसं न भक्ष्यते; वृषभस्य तु स्वामिः
त्यक्ष्यति।
21:29 यदि तु वृषभः पूर्वं शृङ्गेण धक्कायितुं प्रवृत्तः आसीत्, तस्य च अस्ति
स्वामिने साक्ष्यं दत्तं, सः तं न स्थापितवान्, किन्तु सः
पुरुषं स्त्री वा मारितवान्; वृषभः शिलापातः भविष्यति, तस्य स्वामिनापि
वधः भविष्यति।
21:30 यदि तस्य उपरि धनराशिः स्थापिता तर्हि सः तस्य कृते दास्यति
तस्य प्राणस्य मोचनं यत् किमपि तस्य उपरि स्थापितं भवति।
21:31 सः पुत्रं प्रहारं कृतवान् वा कन्याम् आहृतवान् वा इति तदनुसारम्
तस्य न्यायः क्रियते।
२१:३२ यदि वृषभः दासीं दासीं वा धक्कायति; स दास्यति
तेषां स्वामी त्रिंशत् शेकेल् रजतं, गोः च शिलापातः भविष्यति।
21:33 यदि च मनुष्यः गर्तं उद्घाटयति, यदि वा मनुष्यः गर्तं खनति, न च
तत् आच्छादयन्तु, तत्र वृषः वा गदः वा पतति;
21:34 गर्तस्वामिना तत् भद्रं कृत्वा स्वामिने धनं दास्यति
तेषां; मृतः पशुः च तस्य भविष्यति।
21:35 यदि च कस्यचित् वृषभः परस्य वृषभं क्षतिं करोति तर्हि सः म्रियते; तदा विक्रीयन्ते
जीवितवृषभं, तस्य धनं च विभज्य; मृतवृषान् अपि ते करिष्यन्ति
विभाजनं।
२१ - ३६ - यदि वा ज्ञायते वृषभः पुरा काले धृतवान् इति तस्य च
स्वामिना तं न स्थापितं; सः अवश्यं वृषभं वृषभं दास्यति; मृतान् च
स्वकीयं भविष्यति।