निर्गमनम्
20:1 ततः परमेश् वरः एतानि सर्वाणि वचनानि अवदत् ।
20:2 अहं भवतः परमेश् वरः परमेश् वरः अस् मि, यः त्वां मिस्रदेशात् बहिः नीतवान्।
बन्धगृहात् बहिः।
20:3 मम पुरतः अन्ये देवाः न भविष्यन्ति।
20:4 त्वं भवद्भ्यः किमपि उत्कीर्णं प्रतिमां वा कस्यापि उपमायाः वा निर्माणं न करिष्यसि
यत् ऊर्ध्वं स्वर्गे अस्ति, अधः पृथिव्यां यत् अस्ति, तत् वा
पृथिव्याः अधः जले अस्ति:
20:5 त्वं तान् न प्रणम्य न सेवसे, यतः अहं परमेश् वरः
तव ईश्वरः ईर्ष्यालुः परमेश्वरः, पितृणां अधर्मं पश्यन्
ये मां द्वेष्टि तेषां तृतीयचतुर्थजन्मपर्यन्तं बालकाः;
20:6 ये मां प्रेम्णा मम पालकाः सहस्राणि दयां कुर्वन्ति
आज्ञाः ।
20:7 त्वं तव परमेश्वरस्य परमेश्वरस्य नाम व्यर्थं न गृह्णासि; भगवतः कृते
न तं निर्दोषं धारयिष्यति यः स्वनाम वृथा गृह्णाति।
20:8 विश्रामदिनं पवित्रं कर्तुं स्मर्यताम्।
20:9 षड्दिनानि परिश्रमं कृत्वा सर्वं कार्यं कुरु।
20:10 किन्तु सप्तमः दिवसः भवतः परमेश्वरस्य परमेश् वरस्य विश्रामदिवसः अस्ति, तस्मिन् एव भवतः
न कुरु कार्यं त्वं न पुत्रं न पुत्री तव दासः।
न तव दासी, न तव पशवः, न तव अन्तःस्थः परदेशीयः
द्वाराणि : १.
20:11 यतः परमेश् वरः षड्दिनेषु स्वर्गं पृथिवीं च समुद्रं च तत् सर्वं च निर्मितवान्
ते सप्तमे दिने विश्रामं कृतवन्तः, अतः परमेश् वरः आशीर्वादं दत्तवान्
विश्रामदिवसं पवित्रं च कृतवान्।
20:12 पितरं मातरं च आदरं कुरु, येन तव दिवसाः दीर्घाः स्युः
यया भूमिः भवतः परमेश्वरः परमेश् वरः भवद्भ्यः ददाति।
20:13 त्वं न हन्ति ।
20:14 त्वं व्यभिचारं न कुरु ।
20:15 त्वं चोरणं न करिष्यसि।
20:16 त्वं स्वपरिजनस्य विरुद्धं मिथ्यासाक्ष्यं न दास्यसि।
20:17 त्वं स्वपरिजनस्य गृहं न लोभयसि, न लोभयसि
प्रतिवेशिनः भार्या न तस्य दासी न दासी न तस्य वृषभः।
न तस्य गदः, न च यत्किमपि भवतः प्रतिवेशिनः।
20:18 सर्वे जनाः गर्जनान् विद्युत्प्रवाहान् च दृष्टवन्तः
तुरङ्गस्य कोलाहलः, पर्वतस्य धूमपानं च, यदा जनाः दृष्टवन्तः
तत्, ते अपसारयित्वा, दूरं स्थितवन्तः।
20:19 ते मूसाम् अवदन्, त्वं अस्माभिः सह वद, वयं श्रोष्यामः, किन्तु अस्तु
न परमेश् वरः अस्माभिः सह वदतु, मा भूत् वयं म्रियमाणाः।
20:20 तदा मूसा जनान् अवदत्, “मा भयं कुरुत, यतः परमेश्वरः युष्मान् परीक्षितुं आगतः।
तस्य भयं युष्माकं सम्मुखं भवतु, येन यूयं पापं न कुर्वन्तु।
20:21 ततः जनाः दूरं स्थितवन्तः, मूसा च स्थूलस्य समीपं गतः
अन्धकारः यत्र ईश्वरः आसीत्।
20:22 ततः परमेश् वरः मूसाम् अवदत् , “एवं वदसि
इस्राएल, यूयं दृष्टवन्तः यत् अहं भवद्भिः सह स्वर्गात् सम्भाषितवान्।
20:23 यूयं मया सह रजतदेवताः न करिष्यन्ति, न च युष्माकं कृते करिष्यन्ति
सुवर्णस्य देवाः ।
20:24 त्वं मम कृते पृथिव्याः वेदीं कृत्वा तस्मिन् यज्ञं करिष्यसि
तव होमबलिः, तव शान्तिबलिः, तव मेषाः, वृषाः च।
यत्र सर्वत्र मम नाम लिखामि तत्र अहं भवतः समीपम् आगमिष्यामि, आगमिष्यामि च
आशीर्वादं ददातु।
20:25 यदि च मां पाषाणस्य वेदीं कर्तुम् इच्छसि तर्हि तस्य निर्माणं न करिष्यसि
उत्कीर्णशिला: यतः यदि त्वं तस्मिन् उपरि स्वसाधनं उत्थापयसि तर्हि त्वं तत् दूषितं कृतवान्।
20:26 त्वं च मम वेदीं प्रति सोपानेन न गच्छसि यत् तव नग्नता भवेत्
तत्र न आविष्कृतम्।