निर्गमनम्
19:1 तृतीये मासे यदा इस्राएलस्य सन्तानाः निर्गताः आसन्
मिस्रदेशः, तस्मिन् एव दिने ते सिनाईप्रान्तरे आगतवन्तः।
19:2 यतः ते रेफिदीमतः प्रस्थिताः, मरुभूमिं च आगताः
सिनाई, प्रान्तरे च स्थलं स्थापयति स्म; तत्र इस्राएलः पुरतः शिबिरं कृतवान्
पर्वतः ।
19:3 ततः मूसा परमेश्वरस्य समीपं गतः, ततः परमेश् वरः तं बहिः आहूतवान्
पर्वतः, “एवं याकूबस्य गृहं वक्ष्यसि, कथयसि च।”
इस्राएलस्य सन्तानाः;
19:4 यूयं दृष्टवन्तः यत् मया मिस्रदेशिनः प्रति किं कृतम्, अहं युष्मान् कथं धारितवान्
गरुडपक्षैः, भवन्तं च मम समीपं नीतवान्।
19:5 अतः यदि यूयं मम वाणीं पालयित्वा मम सन्धिं पालयथ।
तदा यूयं सर्वेभ्यः जनाभ्यः उपरि मम कृते विशिष्टः निधिः भविष्यथ
पृथिवी मम अस्ति:
19:6 यूयं मम कृते याजकराज्यं पवित्रं राष्ट्रं च भविष्यथ। एतानि
तदेव वचनं त्वं इस्राएलसन्ततिं प्रति वदिष्यसि।
19:7 ततः मूसा आगत्य प्रजावृद्धान् आहूय पुरतः शयनं कृतवान्
तेषां मुखानि सर्वाणि एतानि वचनानि यत् परमेश् वरः तस्मै आज्ञापितवान्।
19:8 ततः सर्वे जनाः मिलित्वा अवदन्, “यत् किमपि भगवतः अस्ति।”
उक्तं वयं करिष्यामः। मूसा च जनानां वचनं प्रति प्रत्यागच्छत्
विधाता।
19:9 ततः परमेश् वरः मूसाम् अवदत् , अहं स्थूलमेघेन भवतः समीपम् आगच्छामि।
यथा अहं भवद्भिः सह वदन् जनाः श्रोष्यन्ति, त्वां च विश्वासं कुर्वन्ति
नित्यम्u200c। तदा मूसा प्रजानां वचनं परमेश् वरस् य समक्षम् अकथयत्।
19:10 ततः परमेश् वरः मूसाम् अवदत् , “जनानाम् समीपं गत्वा तान् पवित्रं कुरु।”
दिने श्वः च वस्त्राणि प्रक्षालन्तु,
19:11 तृतीयदिनस्य विरुद्धं सज्जाः भवन्तु, यतः तृतीयदिने परमेश् वरः आगमिष्यति
सिनाईपर्वते सर्वेषां जनानां दृष्टौ अधः।
19:12 त्वं च परितः जनान् प्रति सीमां स्थापयिष्यसि यत् सावधानाः भवन्तु
यूयं पर्वतं मा गच्छथ, तस्य सीमां वा न स्पृशथ
it: यः कश्चित् पर्वतं स्पृशति सः अवश्यमेव वधः भविष्यति।
19:13 न हस्तः स्पृशति, किन्तु सः अवश्यमेव शिलापातः, गोलिका वा भवति
समया; पशवः मनुष्यः वा न जीविष्यति, यदा तुरही
दीर्घं ध्वनिं करोति, ते पर्वतम् आगमिष्यन्ति।
19:14 ततः मूसा पर्वतात् प्रजानां समीपं गत्वा पवित्रं कृतवान्
जनाः; ते च वस्त्राणि प्रक्षालितवन्तः।
19:15 सः जनान् अवदत्, तृतीयदिनस्य विरुद्धं सज्जाः भवन्तु, मा आगच्छन्तु
तव भार्याः।
19:16 तृतीये दिने प्रातःकाले जनाः अभवन्
वज्रविद्युत् च स्थूलमेघः पर्वतस्य उपरि वाणी च
अति उच्चैः तुरङ्गस्य; यथा सर्वे जनाः ये आसन्
शिबिरं कम्पितम्।
19:17 ततः मूसा परमेश्वरेण सह मिलितुं जनान् शिबिरात् बहिः आनयत्। तथा
ते पर्वतस्य अधः भागे स्थितवन्तः।
19:18 ततः परमेश् वरः अवतरत् इति कारणतः सिनाईपर्वतः धूमे आसीत्
तस्मिन् अग्निना तस्य धूमः आरुह्य क
भट्टी, समग्रः पर्वतः च महतीं कम्पितवान्।
19:19 यदा तुरङ्गस्य स्वरः दीर्घः अभवत्, उच्चतरः च
अधिकं उच्चैः मूसा उक्तवान्, परमेश्वरः तस्मै स्वरेण उत्तरं दत्तवान्।
19:20 ततः परमेश् वरः सिनाईपर्वते पर्वतशिखरे अवतरत्
परमेश् वरः मूसां पर्वतशिखरं यावत् आहूतवान्; मूसा च उपरि गतः।
19:21 ततः परमेश् वरः मूसाम् अवदत् , “अवतरं गत्वा जनान् आज्ञापय, मा भूत्।”
प्रेक्षितुं परमेश् वरस् य समीपं विदारयतु, तेषु बहवः विनश्यन्ति।
19:22 ये याजकाः परमेश् वरस् य समीपं गच्छन्ति ते अपि पवित्रं कुर्वन्तु
स्वयम्, मा भूत् परमेश् वरः तान् विदारयति।”
19:23 तदा मूसा भगवन्तं अवदत्, “जनाः सिनाईपर्वतम् आरोहयितुं न शक्नुवन्ति।
यतः त्वं अस्मान् आज्ञापयसि यत्, पर्वतस्य परितः सीमां स्थापयित्वा पवित्रं कुरु
इदम्u200c।
19:24 ततः परमेश् वरः तम् अवदत् , “अवरोह, त्वं च आगमिष्यसि।
त्वं च हारूनश्च त्वया सह, किन्तु याजकाः प्रजाः च मा भङ्गयन्तु
परमेश् वरस् य समीपम् आगन्तुम्, मा भूत् सः तान् विभ् यः।
19:25 तदा मूसा जनानां समीपं गत्वा तान् अवदत्।