निर्गमनम्
18:1 यदा मोशेः श्वशुरः मिद्यानस्य याजकः येथ्रोः सर्वेषां विषये श्रुतवान्
यत् परमेश् वरः मूसास् य, इस्राएलस् य च स् व प्रजानां कृते अकरोत्, यत् च...
परमेश् वरः इस्राएलं मिस्रदेशात् बहिः आनयत् ।
18:2 ततः मोशेः श्वशुरः येथ्रोः मूसाया: पत्नीं सिप्पोराम् अङ्गीकृतवान्
तां पुनः प्रेषितवती आसीत्, .
१८:३ तस्याः पुत्रद्वयं च; यस्य एकस्य नाम गेर्शोम आसीत्; उवाच हि सः।
अहं परदेशीयः परदेशीयः अभवम्।
18:4 परस्य नाम एलीएजर आसीत्; यतः मम पितुः ईश्वरः अवदत्
सः, मम सहायकः आसीत्, मां च फारोस्य खड्गात् मोचितवान्।
18:5 ततः मोशेः श्वशुरः येथ्रोः स्वपुत्रैः सह स्वपत्न्या च सह आगतः
मूसा प्रान्तरं गतः, यत्र सः परमेश् वरस् य पर्वते शिबिरं कृतवान् ।
18:6 सः मूसाम् अवदत्, “अहं तव श्वशुरः येथ्रो भवतः समीपम् आगतः।
तव भार्या च पुत्रद्वयं च तया सह।
18:7 ततः मूसा स्वश्वशुरं मिलितुं निर्गत्य प्रणामं कृतवान्,...
तं चुम्बितवान्; परस्परं च स्वकल्याणं पृष्टवन्तः; आगताः च
तंबूमध्ये ।
18:8 ततः मूसा स्वश्वशुरम् अवदत् यत् परमेश् वरः फारों प्रति यत् किमपि कृतवान्
इस्राएलस्य कृते मिस्रदेशीयान् सर्वान् कष्टान् च
मार्गे तान् आगच्छन्तु, परमेश्वरः तान् कथं मुक्तवान्।
18:9 ततः परमेश् वरः यत् किमपि सद्भावं कृतवान् तदर्थं येत्रो आनन्दितः अभवत्
इस्राएलः, यः सः मिस्रदेशीयानां हस्तात् उद्धारितवान् आसीत्।
18:10 येथ्रोः अवदत्, “धन्यः प्रभुः, यः युष्मान् मुक्तवान्
मिस्रदेशीयानां हस्तात्, फारोहस्तात् च यः अस्ति
मिस्रदेशीयानां हस्तात् प्रजान् मुक्तवान्।
18:11 अहं जानामि यत् परमेश् वरः सर्वेभ्यः देवेभ्यः महत्तरः अस्ति, यतः विषये
यस्मिन् ते गर्वेण व्यवहारं कुर्वन्ति स्म सः तेभ्यः उपरि आसीत्।
18:12 ततः मोशेः श्वशुरः येथ्रोः होमबलिम् बलिदानं च गृहीतवान्
यतः परमेश् वरः, हारूनः इस्राएलस् य वृद्धाः च सह रोटिकां खादितुम् आगतः
परमेश् वरस् य समक्षं मूसास् य श्वशुरः।
18:13 परेण दिने मूसा जनानां न्यायं कर्तुं उपविष्टवान्।
प्रभाततः सायंपर्यन्तं जनाः मोशेन समीपे स्थितवन्तः।
18:14 यदा मोशेः श्वशुरः जनान् प्रति यत् किमपि कृतवान् तत् सर्वं दृष्ट्वा सः
उवाच किमिदं यत् त्वं जनान् करोषि? किमर्थं उपविशसि
त्वमेव प्रभातात् सायं यावत् सर्वे जनाः तव पार्श्वे तिष्ठन्ति?
18:15 तदा मूसा स्वश्वशुरं अवदत्, यतः जनाः मम समीपं आगच्छन्ति
ईश्वरं पृच्छितुं : १.
18:16 यदा तेषां विषयः भवति तदा ते मम समीपम् आगच्छन्ति; एकस्य च मध्ये न्यायं करोमि
अन्यः परमेश् वरस् य नियमाः, तस् य नियमाः च तान् ज्ञापयामि।
18:17 तदा मूसां श्वशुरः तं अवदत्, “यत् त्वं करोषि तत् न अस्ति।”
शोभन।
18:18 त्वं अवश्यं क्षीणं करिष्यसि, त्वं च अयं जनः यः सह अस्ति
त्वं: यतः एतत् तव कृते अतिभारम् अस्ति; त्वं कर्तुं न शक्नोषि
स्वयं एव ।
18:19 मम वाणीं शृणुत, अहं त्वां उपदेशं दास्यामि, ईश्वरः भविष्यति
त्वया सह, त्वं जनानां कृते ईश्वरं प्रति भव, येन त्वं आनयसि
कारणानि ईश्वरं प्रति।
18:20 त्वं तान् नियमान् नियमान् च उपदिशसि, तान् दर्शयिष्यसि च
यस्मिन् मार्गे तेषां गमनं कर्तव्यं, यत् कार्यं च कर्तव्यम्।
18:21 अपि च सर्वेभ्यः जनाभ्यः भयादयः समर्थाः पुरुषाः प्रदास्यसि
ईश्वरः, सत्यस्य मनुष्याः, लोभं द्वेष्टि; तथा तेषां उपरि तादृशं स्थापयतु, भवितुं
सहस्राणां शासकाः शतानां च शासकाः पञ्चाशत्शासकाः च
दशानां शासकाः : १.
18:22 ते सर्वेषु ऋतुषु जनानां न्यायं कुर्वन्तु, तदा भविष्यति
ते त्वां समीपं महतीं द्रव्यं आनयिष्यन्ति, किन्तु सर्वं लघु द्रव्यम्
ते न्यायं करिष्यन्ति, तथैव भवतः कृते सुकरं भविष्यति, ते च सहन्ते
त्वया सह भारः।
18:23 यदि त्वं एतत् करिष्यसि, ईश्वरः च त्वां एवं आज्ञापयति तर्हि त्वं भविष्यसि
सहितुं समर्थाः, एते सर्वे जनाः अपि स्वस्थानं गमिष्यन्ति
शान्तिः।
18:24 अतः मूसा स्वश्वशुरस्य वाणीं श्रुत्वा तत् सर्वं कृतवान्
सः उक्तवान् आसीत्।
18:25 ततः मोशेन सर्वेभ्यः इस्राएलेभ्यः समर्थान् जनान् चित्वा तेषां प्रमुखाः कृतवान्
जनाः सहस्रशासकाः शतशासकाः पञ्चाशत्शासकाः च
दशानां शासकाः ।
18:26 ते सर्वेषु ऋतुषु जनानां न्यायं कुर्वन्ति स्म, तेषां कठिनकारणानि आनयन्ते स्म
मूसां प्रति, किन्तु प्रत्येकं लघुविषयं स्वयमेव न्यायं कुर्वन्ति स्म।
18:27 ततः मूसा स्वश्वशुरं त्यक्तवान्। स च स्वमार्गं गतः
भूः।